Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmōvāca |
namasyē yanmayaṁ sarvamētatsarvamayaśca yaḥ |
viśvamūrtiḥ paraṁ-jyōtiryattaddhyāyanti yōginaḥ || 1 ||
ya r̥ṅmayō yō yajuṣāṁ nidhānaṁ
sāmnāṁ ca yō yōniracintyaśaktiḥ |
trayīmayaḥ sthūlatayārdhamātrā
parasvarūpō guṇapārayōgyaḥ || 2 ||
tvāṁ sarvahētuṁ paramaṁ ca vēdya-
-mādyaṁ paraṁ jyōtiravēdyarūpam |
sthūlaṁ ca dēvātmatayā namasyē
bhāsvan tamādyaṁ paramaṁ parēbhyaḥ || 3 ||
sr̥ṣṭiṁ karōmi yadahaṁ tavaśaktirādyā
tatprēritō jalamahīpavanāgnirūpām |
taddēvatādiviṣayāṁ praṇavādyaśēṣāṁ
nātmēcchayā sthitilayāvapi tadvadēva || 4 ||
vahnistvamēva jalaśōṣaṇataḥ pr̥thivyāḥ
sr̥ṣṭiṁ karōṣi jagatāṁ ca tathādya pākam |
vyāpī tvamēva bhagavan gaganasvarūpaṁ
tvaṁ pañcadhā jagadidaṁ paripāsi viśvam || 5 ||
yajñairyajanti paramātmavidō bhavantaṁ
viṣṇusvarūpamakhilēṣṭimayaṁ vivasvan |
dhyāyanti cāpi yatayō niyatātmacittāḥ
sarvēśvaraṁ paramamātmavimuktikāmā || 6 ||
namastē dēvarūpāya yajñarūpāya tē namaḥ |
parabrahmasvarūpāya cintyamānāya yōgibhiḥ || 7 ||
upasaṁhara tējō yattējasaḥ saṁhatistava |
sr̥ṣṭērvidhātāya vibhō sr̥ṣṭau cā:’haṁ samudyataḥ || 8 ||
mārkaṇḍēya uvāca |
ityēvaṁ saṁstutō bhāsvān brahmaṇā sargakartr̥ṇā |
upasaṁhr̥tavāṁstējaḥ paraṁ svalpamadhārayat || 9 ||
cakāra ca tataḥ sr̥ṣṭiṁ jagataḥ padmasambhavaḥ |
tathā tēṣu mahābhāgaḥ pūrvakalpāntarēṣu vai || 10 ||
dēvāsurādīnmartyāṁśca paśvādīnvr̥kṣavīrudhaḥ |
sasarja pūrvavadbrahmā narakāṁśca mahāmunē || 11 ||
iti śrīmārkaṇḍēyapurāṇē śatatamō:’dhyāyē brahma kr̥ta śrī āditya stavam |
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.