Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(śrīmacchaṅkarabhagavaccaraṇa stutyaṣṭakam)
śrutīnāmā krīḍaḥ prathitaparahaṁsō citagati-
rnijē satyē dhāmni trijagadati vartinyabhirataḥ |
asau brahmēvāsminna khalu viśayē kiṁ tu kalayē [**viṣayē**]
br̥hērarthaṁ sākṣādanupacaritaṁ kēvalatayā || 1 ||
mitaṁ pādēnaiva tribhuvanamihaikēna mahasā
viśuddhaṁ tatsatvaṁ sthitijanilayēṣvapyanugatam |
daśākārātītaṁsvamahimaninirvēdaramaṇaṁ
tatastaṁ tadviṣṇōḥ paramapadamākhyātinigamaḥ || 2 ||
na bhūtēṣvāsaṅgaḥ kvacana nagavācāviharaṇaṁ
na bhūtyā saṁsargō na paricitatā bhōgibhirapi |
tadapyāmnāyānta-stripuradahanātkēvaladaśā
turīyaṁ nirdvandvaṁ śivamatitarāṁ varṇayati tam || 3 ||
na dharmassauvarṇō na puruṣaphalēṣu pravaṇatā
na caivāhōrātra sphuradariyutaḥ pārthivarathaḥ |
asāhāyē naivaṁ satī vitatapuryaṣṭakajayē
kathaṁ tannabrūyānnigama nikurambaḥ paraśivam || 4 ||
duḥkhasāra duranta duṣkr̥taghanāṁ dussaṁsr̥ti prāvr̥ṣaṁ
durvārāmiha dāruṇāṁ pariharandūrā dudārāśayaḥ |
uccaṇḍapratipakṣapaṇḍitayaśō nālīkanālāṅkura-
grāsō haṁsakulāvataṁsapadabhāksanmānasē krīḍati || 5 ||
kṣīraṁ brahma jagacca nīramubhayaṁ tadyōgamabhyāgataṁ
durbhēdaṁ tvitarētaraṁ cirataraṁ samyagvibhaktīkr̥tam |
yēnāśēṣaviśēṣadōhalaharī māsēduṣīṁ śēmuṣīṁ
sōyaṁ śīlavatāṁ punāti paramō haṁsōdvijātyagraṇīḥ || 6 ||
nīrakṣīranayēna tathyavitathē sampiṇḍitē paṇḍitai-
rdurbōdhē sakalairvivēcayati yaḥ śrīśaṅkarākhyōmuniḥ |
haṁsōyaṁ paramōstu yē punarihā śaktāssamastāssthitā
jr̥ṁbhānnimbaphalāśanaikarasikān kākānamūnmanmahē || 7 ||
dr̥ṣṭiṁ yaṁ praguṇīkarōti tamasā bāhyēna mandīkr̥tāṁ
nālikapriyatāṁ prayāti bhajatē mitratvamavyāhatam |
viśvasyōpakr̥tē vilumpati suhr̥ccakrasya cārtiṁ ghanāṁ
haṁsassōyamabhivyanakti mahatāṁ jijñāsyamarthaṁmuhuḥ || 8 ||
iti śrīvidyāraṇyamuniracitaṁ śrīmacchaṅkarācāryastutyaṣṭakam |
See more śrī guru stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.