Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kalābhyāṁ cūḍālaṅkr̥taśaśikalābhyāṁ nijatapaḥ-
-phalābhyāṁ bhaktēṣu prakaṭitaphalābhyāṁ bhavatu mē |
śivābhyāmastōkatribhuvanaśivābhyāṁ hr̥di puna-
-rbhavābhyāmānandasphuradanubhavābhyāṁ natiriyam || 1 ||
galantī śambhō tvaccaritasaritaḥ kilbiṣarajō
dalantī dhīkulyāsaraṇiṣu patantī vijayatām |
diśantī saṁsārabhramaṇaparitāpōpaśamanaṁ
vasantī maccētōhradabhuvi śivānandalaharī || 2 ||
trayīvēdyaṁ hr̥dyaṁ tripuraharamādyaṁ trinayanaṁ
jaṭābhārōdāraṁ caladuragahāraṁ mr̥gadharam |
mahādēvaṁ dēvaṁ mayi sadayabhāvaṁ paśupatiṁ
cidālambaṁ sāmbaṁ śivamativiḍambaṁ hr̥di bhajē || 3 ||
sahasraṁ vartantē jagati vibudhāḥ kṣudraphaladā
na manyē svapnē vā tadanusaraṇaṁ tatkr̥taphalam |
haribrahmādīnāmapi nikaṭabhājāmasulabhaṁ
ciraṁ yācē śambhō śiva tava padāmbhōjabhajanam || 4 ||
smr̥tau śāstrē vaidyē śakunakavitāgānaphaṇitau
purāṇē mantrē vā stutinaṭanahāsyēṣvacaturaḥ |
kathaṁ rājñāṁ prītirbhavati mayi kō:’haṁ paśupatē
paśuṁ māṁ sarvajña prathita kr̥payā pālaya vibhō || 5 ||
ghaṭō vā mr̥tpiṇḍō:’pyaṇurapi ca dhūmō:’gniracalaḥ
paṭō vā tanturvā pariharati kiṁ ghōraśamanam |
vr̥thā kaṇṭhakṣōbhaṁ vahasi tarasā tarkavacasā
padāmbhōjaṁ śambhōrbhaja paramasaukhyaṁ vraja sudhīḥ || 6 ||
manastē pādābjē nivasatu vacaḥ stōtraphaṇitau
karau cābhyarcāyāṁ śrutirapi kathākarṇanavidhau |
tava dhyānē buddhirnayanayugalaṁ mūrtivibhavē
paragranthānkairvā paramaśiva jānē paramataḥ || 7 ||
yathā buddhiḥ śuktau rajatamiti kācāśmani maṇi-
-rjalē paiṣṭē kṣīraṁ bhavati mr̥gatr̥ṣṇāsu salilam |
tathā dēvabhrāntyā bhajati bhavadanyaṁ jaḍajanō
mahādēvēśaṁ tvāṁ manasi ca na matvā paśupatē || 8 ||
gabhīrē kāsārē viśati vijanē ghōravipinē
viśālē śailē ca bhramati kusumārthaṁ jaḍamatiḥ |
samarpyaikaṁ cētaḥ sarasijamumānātha bhavatē
sukhēnāvasthātuṁ jana iha na jānāti kimahō || 9 ||
naratvaṁ dēvatvaṁ nagavanamr̥gatvaṁ maśakatā
paśutvaṁ kīṭatvaṁ bhavatu vihagatvādi jananam |
sadā tvatpādābjasmaraṇaparamānandalaharī-
-vihārāsaktaṁ cēddhr̥dayamiha kiṁ tēna vapuṣā || 10 ||
vaṭurvā gēhī vā yatirapi jaṭī vā taditarō
narō vā yaḥ kaścidbhavatu bhava kiṁ tēna bhavati |
yadīyaṁ hr̥tpadmaṁ yadi bhavadadhīnaṁ paśupatē
tadīyastvaṁ śambhō bhavasi bhavabhāraṁ ca vahasi || 11 ||
guhāyāṁ gēhē vā bahirapi vanē vā:’driśikharē
jalē vā vahnau vā vasatu vasatēḥ kiṁ vada phalam |
sadā yasyaivāntaḥkaraṇamapi śambhō tava padē
sthitaṁ cēdyōgō:’sau sa ca paramayōgī sa ca sukhī || 12 ||
asārē saṁsārē nijabhajanadūrē jaḍadhiyā
bhramantaṁ māmandhaṁ paramakr̥payā pātumucitam |
madanyaḥ kō dīnastava kr̥paṇarakṣātinipuṇa-
-stvadanyaḥ kō vā mē trijagati śaraṇyaḥ paśupatē || 13 ||
prabhustvaṁ dīnānāṁ khalu paramabandhuḥ paśupatē
pramukhyō:’haṁ tēṣāmapi kimuta bandhutvamanayōḥ |
tvayaiva kṣantavyāḥ śiva madaparādhāśca sakalāḥ
prayatnātkartavyaṁ madavanamiyaṁ bandhusaraṇiḥ || 14 ||
upēkṣā nō cētkiṁ na harasi bhavaddhyānavimukhāṁ
durāśābhūyiṣṭhāṁ vidhilipimaśaktō yadi bhavān |
śirastadvaidhātraṁ nanakhalu suvr̥ttaṁ paśupatē
kathaṁ vā niryatnaṁ karanakhamukhēnaiva lulitam || 15 ||
viriñcirdīrghāyurbhavatu bhavatā tatparaśira-
-ścatuṣkaṁ saṁrakṣyaṁ sa khalu bhuvi dainyaṁ likhitavān |
vicāraḥ kō vā māṁ viśada kr̥payā pāti śiva tē
kaṭākṣavyāpāraḥ svayamapi ca dīnāvanaparaḥ || 16 ||
phalādvā puṇyānāṁ mayi karuṇayā vā tvayi vibhō
prasannē:’pi svāmin bhavadamalapādābjayugalam |
kathaṁ paśyēyaṁ māṁ sthagayati namaḥ sambhramajuṣāṁ
nilimpānāṁ śrēṇirnijakanakamāṇikyamakuṭaiḥ || 17 ||
tvamēkō lōkānāṁ paramaphaladō divyapadavīṁ
vahantastvanmūlāṁ punarapi bhajantē harimukhāḥ |
kiyadvā dākṣiṇyaṁ tava śiva madāśā ca kiyatī
kadā vā madrakṣāṁ vahasi karuṇāpūritadr̥śā || 18 ||
durāśābhūyiṣṭhē duradhipagr̥hadvāraghaṭakē
durantē saṁsārē duritanilayē duḥkhajanakē |
madāyāsaṁ kiṁ na vyapanayasi kasyōpakr̥tayē
vadēyaṁ prītiścēttava śiva kr̥tārthāḥ khalu vayam || 19 ||
sadā mōhāṭavyāṁ carati yuvatīnāṁ kucagirau
naṭatyāśāśākhāsvaṭati jhaṭiti svairamabhitaḥ |
kapālin bhikṣō mē hr̥dayakapimatyantacapalaṁ
dr̥ḍhaṁ bhaktyā baddhvā śiva bhavadadhīnaṁ kuru vibhō || 20 ||
dhr̥tistambhādhārāṁ dr̥ḍhaguṇanibaddhāṁ sagamanāṁ
vicitrāṁ padmāḍhyāṁ pratidivasasanmārgaghaṭitām |
smarārē maccētaḥsphuṭapaṭakuṭīṁ prāpya viśadāṁ
jaya svāmin śaktyā saha śiva gaṇaiḥ sēvita vibhō || 21 ||
pralōbhādyairarthāharaṇaparatantrō dhanigr̥hē
pravēśōdyuktaḥ san bhramati bahudhā taskarapatē |
imaṁ cētaścōraṁ kathamiha sahē śaṅkara vibhō
tavādhīnaṁ kr̥tvā mayi niraparādhē kuru kr̥pām || 22 ||
karōmi tvatpūjāṁ sapadi sukhadō mē bhava vibhō
vidhitvaṁ viṣṇutvaṁ diśasi khalu tasyāḥ phalamiti |
punaśca tvāṁ draṣṭuṁ divi bhuvi vahanpakṣimr̥gatā-
-madr̥ṣṭvā tatkhēdaṁ kathamiha sahē śaṅkara vibhō || 23 ||
kadā vā kailāsē kanakamaṇisaudhē saha gaṇai-
-rvasan śambhōragrē sphuṭaghaṭitamūrdhāñjalipuṭaḥ |
vibhō sāmba svāminparamaśiva pāhīti nigada-
-nvidhātr̥̄ṇāṁ kalpān kṣaṇamiva vinēṣyāmi sukhataḥ || 24 ||
stavairbrahmādīnāṁ jayajayavacōbhirniyamināṁ
gaṇānāṁ kēlībhirmadakalamahōkṣasya kakudi |
sthitaṁ nīlagrīvaṁ trinayanamumāśliṣṭavapuṣaṁ
kadā tvāṁ paśyēyaṁ karadhr̥tamr̥gaṁ khaṇḍaparaśum || 25 ||
kadā vā tvāṁ dr̥ṣṭvā giriśa tava bhavyāṅghriyugalaṁ
gr̥hītvā hastābhyāṁ śirasi nayanē vakṣasi vahan |
samāśliṣyāghrāya sphuṭajalajagandhānparimalā-
-nalābhyāṁ brahmādyairmudamanubhaviṣyāmi hr̥dayē || 26 ||
karasthē hēmādrau giriśa nikaṭasthē dhanapatau
gr̥hasthē svarbhūjāmarasurabhicintāmaṇigaṇē |
śiraḥsthē śītāṁśau caraṇayugalasthē:’khilaśubhē
kamarthaṁ dāsyē:’haṁ bhavatu bhavadarthaṁ mama manaḥ || 27 ||
sārūpyaṁ tava pūjanē śiva mahādēvēti saṅkīrtanē
sāmīpyaṁ śivabhaktidhuryajanatāsāṅgatyasambhāṣaṇē |
sālōkyaṁ ca carācarātmakatanudhyānē bhavānīpatē
sāyujyaṁ mama siddhamatra bhavati svāmin kr̥tārthō:’smyaham || 28 ||
tvatpādāmbujamarcayāmi paramaṁ tvāṁ cintayāmyanvahaṁ
tvāmīśaṁ śaraṇaṁ vrajāmi vacasā tvāmēva yācē vibhō |
vīkṣāṁ mē diśa cākṣuṣīṁ sakaruṇāṁ divyaiściraṁ prārthitāṁ
śambhō lōkagurō madīyamanasaḥ saukhyōpadēśaṁ kuru || 29 ||
vastrōddhūtavidhau sahasrakaratā puṣpārcanē viṣṇutā
gandhē gandhavahātmatā:’nnapacanē barhirmukhādhyakṣatā |
pātrē kāñcanagarbhatāsti mayi cēdbālēnducūḍāmaṇē
śuśrūṣāṁ karavāṇi tē paśupatē svāmiṁstrilōkīgurō || 30 ||
nālaṁ vā paramōpakārakamidaṁ tvēkaṁ paśūnāṁ patē
paśyan kukṣigatāṁścarācaragaṇān bāhyasthitān rakṣitum |
sarvāmartyapalāyanauṣadhamatijvālākaraṁ bhīkaraṁ
nikṣiptaṁ garalaṁ galē na gilitaṁ nōdgīrṇamēva tvayā || 31 ||
jvālōgraḥ sakalāmarātibhayadaḥ kṣvēlaḥ kathaṁ vā tvayā
dr̥ṣṭaḥ kiṁ ca karē dhr̥taḥ karatalē kiṁ pakvajambūphalam |
jihvāyāṁ nihitaśca siddhaghuṭikā vā kaṇṭhadēśē bhr̥taḥ
kiṁ tē nīlamaṇirvibhūṣaṇamayaṁ śambhō mahātman vada || 32 ||
nālaṁ vā sakr̥dēva dēva bhavataḥ sēvā natirvā nutiḥ
pūjā vā smaraṇaṁ kathāśravaṇamapyālōkanaṁ mādr̥śām |
svāminnasthiradēvatānusaraṇāyāsēna kiṁ labhyatē
kā vā muktiritaḥ kutō bhavati cētkiṁ prārthanīyaṁ tadā || 33 ||
kiṁ brūmastava sāhasaṁ paśupatē kasyāsti śambhō bhava-
-ddhairyaṁ cēdr̥śamātmanaḥ sthitiriyaṁ cānyaiḥ kathaṁ labhyatē |
bhraśyaddēvagaṇaṁ trasanmunigaṇaṁ naśyatprapañcaṁ layaṁ
paśyannirbhaya ēka ēva viharatyānandasāndrō bhavān || 34 ||
yōgakṣēmadhurandharasya sakalaśrēyaḥpradōdyōginō
dr̥ṣṭādr̥ṣṭamatōpadēśakr̥tinō bāhyāntaravyāpinaḥ |
sarvajñasya dayākarasya bhavataḥ kiṁ vēditavyaṁ mayā
śambhō tvaṁ paramāntaraṅga iti mē cittē smarāmyanvaham || 35 ||
bhaktō bhaktiguṇāvr̥tē mudamr̥tāpūrṇē prasannē manaḥ
kumbhē sāmba tavāṅghripallavayugaṁ saṁsthāpya saṁvitphalam |
satvaṁ mantramudīrayannijaśarīrāgāraśuddhiṁ vahan
puṇyāhaṁ prakaṭīkarōmi ruciraṁ kalyāṇamāpādayan || 36 ||
āmnāyāmbudhimādarēṇa sumanaḥsaṅghāḥ samudyanmanō
manthānaṁ dr̥ḍhabhaktirajjusahitaṁ kr̥tvā mathitvā tataḥ |
sōmaṁ kalpataruṁ suparvasurabhiṁ cintāmaṇiṁ dhīmatāṁ
nityānandasudhāṁ nirantararamāsaubhāgyamātanvatē || 37 ||
prākpuṇyācalamārgadarśitasudhāmūrtiḥ prasannaḥ śivaḥ
sōmaḥ sadgaṇasēvitō mr̥gadharaḥ pūrṇastamōmōcakaḥ |
cētaḥ puṣkaralakṣitō bhavati cēdānandapāthōnidhiḥ
prāgalbhyēna vijr̥mbhatē sumanasāṁ vr̥ttistadā jāyatē || 38 ||
dharmō mē caturaṅghrikaḥ sucaritaḥ pāpaṁ vināśaṁ gataṁ
kāmakrōdhamadādayō vigalitāḥ kālāḥ sukhāviṣkr̥tāḥ |
jñānānandamahauṣadhiḥ suphalitā kaivalyanāthē sadā
mānyē mānasapuṇḍarīkanagarē rājāvataṁsē sthitē || 39 ||
dhīyantrēṇa vacōghaṭēna kavitākulyōpakulyākramai-
-rānītaiśca sadāśivasya caritāmbhōrāśidivyāmr̥taiḥ |
hr̥tkēdārayutāśca bhaktikalamāḥ sāphalyamātanvatē
durbhikṣānmama sēvakasya bhagavanviśvēśa bhītiḥ kutaḥ || 40 ||
pāpōtpātavimōcanāya ruciraiśvaryāya mr̥tyuñjaya
stōtradhyānanatipradakṣiṇasaparyālōkanākarṇanē |
jihvācittaśirōṅghrihastanayanaśrōtrairahaṁ prārthitō
māmājñāpaya tannirūpaya muhurmāmēva mā mē:’vacaḥ || 41 ||
gāmbhīryaṁ parikhāpadaṁ ghanadhr̥tiḥ prākāra udyadguṇa-
-stōmaścāptabalaṁ ghanēndriyacayō dvārāṇi dēhē sthitaḥ |
vidyā vastusamr̥ddhirityakhilasāmagrīsamētē sadā
durgātipriyadēva māmakamanōdurgē nivāsaṁ kuru || 42 ||
mā gaccha tvamitastatō giriśa bhō mayyēva vāsaṁ kuru
svāminnādikirāta māmakamanaḥkāntārasīmāntarē |
vartantē bahuśō mr̥gā madajuṣō mātsaryamōhādaya-
-stānhatvā mr̥gayāvinōdarucitālābhaṁ ca samprāpsyasi || 43 ||
karalagnamr̥gaḥ karīndrabhaṅgō
ghanaśārdūlavikhaṇḍanō:’stajantuḥ |
giriśō viśadākr̥tiśca cētaḥ-
-kuharē pañcamukhō:’sti mē kutō bhīḥ || 44 ||
chandaḥśākhiśikhānvitairdvijavaraiḥ saṁsēvitē śāśvatē
saukhyāpādini khēdabhēdini sudhāsāraiḥ phalairdīpitē |
cētaḥpakṣiśikhāmaṇē tyaja vr̥thāsañcāramanyairalaṁ
nityaṁ śaṅkarapādapadmayugalīnīḍē vihāraṁ kuru || 45 ||
ākīrṇē nakharājikāntivibhavairudyatsudhāvaibhavai-
-rādhautē:’pi ca padmarāgalalitē haṁsavrajairāśritē |
nityaṁ bhaktivadhūgaṇaiśca rahasi svēcchāvihāraṁ kuru
sthitvā mānasarājahaṁsa girijānāthāṅghrisaudhāntarē || 46 ||
śambhudhyānavasantasaṅgini hr̥dārāmē:’ghajīrṇacchadāḥ
srastā bhaktilatācchaṭā vilasitāḥ puṇyapravālaśritāḥ |
dīpyantē guṇakōrakā japavacaḥpuṣpāṇi sadvāsanā
jñānānandasudhāmarandalaharī saṁvitphalābhyunnatiḥ || 47 ||
nityānandarasālayaṁ suramunisvāntāmbujātāśrayaṁ
svacchaṁ saddvijasēvitaṁ kaluṣahr̥tsadvāsanāviṣkr̥tam |
śambhudhyānasarōvaraṁ vraja manōhaṁsāvataṁsa sthiraṁ
kiṁ kṣudrāśrayapalvalabhramaṇasañjātaśramaṁ prāpsyasi || 48 ||
ānandāmr̥tapūritā harapadāmbhōjālavālōdyatā
sthairyōpaghnamupētya bhaktilatikā śākhōpaśākhānvitā |
ucchairmānasakāyamānapaṭalīmākramya niṣkalmaṣā
nityābhīṣṭaphalapradā bhavatu mē satkarmasaṁvardhitā || 49 ||
sandhyārambhavijr̥mbhitaṁ śrutiśiraḥsthānāntarādhiṣṭhitaṁ
saprēmabhramarābhirāmamasakr̥tsadvāsanāśōbhitam |
bhōgīndrābharaṇaṁ samastasumanaḥpūjyaṁ guṇāviṣkr̥taṁ
sēvē śrīgirimallikārjunamahāliṅgaṁ śivāliṅgitam || 50 ||
bhr̥ṅgīcchānaṭanōtkaṭaḥ karamadagrāhī sphuranmādhavā-
-hlādō nādayutō mahāsitavapuḥ pañcēṣuṇā cādr̥taḥ |
satpakṣaḥ sumanōvanēṣu sa punaḥ sākṣānmadīyē manō-
-rājīvē bhramarādhipō viharatāṁ śrīśailavāsī vibhuḥ || 51 ||
kāruṇyāmr̥tavarṣiṇaṁ ghanavipadgrīṣmacchidākarmaṭhaṁ
vidyāsasyaphalōdayāya sumanaḥsaṁsēvyamicchākr̥tim |
nr̥tyadbhaktamayūramadrinilayaṁ cañcajjaṭāmaṇḍalaṁ
śambhō vāñchati nīlakandhara sadā tvāṁ mē manaścātakaḥ || 52 ||
ākāśēna śikhī samastaphaṇināṁ nētrā kalāpī natā-
-nugrāhipraṇavōpadēśaninadaiḥ kēkīti yō gīyatē |
śyāmāṁ śailasamudbhavāṁ ghanaruciṁ dr̥ṣṭvā naṭantaṁ mudā
vēdāntōpavanē vihārarasikaṁ taṁ nīlakaṇṭhaṁ bhajē || 53 ||
sandhyā gharmadinātyayō harikarāghātaprabhūtānaka-
-dhvānō vāridagarjitaṁ diviṣadāṁ dr̥ṣṭicchaṭā cañcalā |
bhaktānāṁ paritōṣabāṣpavitatirvr̥ṣṭirmayūrī śivā
yasminnujjvalatāṇḍavaṁ vijayatē taṁ nīlakaṇṭhaṁ bhajē || 54 ||
ādyāyāmitatējasē śrutipadairvēdyāya sādhyāya tē
vidyānandamayātmanē trijagataḥ saṁrakṣaṇōdyōginē |
dhyēyāyākhilayōgibhiḥ suragaṇairgēyāya māyāvinē
samyaktāṇḍavasambhramāya jaṭinē sēyaṁ natiḥ śambhavē || 55 ||
nityāya triguṇātmanē purajitē kātyāyanīśrēyasē
satyāyādikuṭumbinē munimanaḥ pratyakṣacinmūrtayē |
māyāsr̥ṣṭajagattrayāya sakalāmnāyāntasañcāriṇē
sāyantāṇḍavasambhramāya jaṭinē sēyaṁ natiḥ śambhavē || 56 ||
nityaṁ svōdarapōṣaṇāya sakalānuddiśya vittāśayā
vyarthaṁ paryaṭanaṁ karōmi bhavataḥ sēvāṁ na jānē vibhō |
majjanmāntarapuṇyapākabalatastvaṁ śarva sarvāntara-
-stiṣṭhasyēva hi tēna vā paśupatē tē rakṣaṇīyō:’smyaham || 57 ||
ēkō vārijabāndhavaḥ kṣitinabhōvyāptaṁ tamōmaṇḍalaṁ
bhittvā lōcanagōcarō:’pi bhavati tvaṁ kōṭisūryaprabhaḥ |
vēdyaḥ kiṁ na bhavasyahō ghanataraṁ kīdr̥gbhavēnmattama-
-statsarvaṁ vyapanīya mē paśupatē sākṣātprasannō bhava || 58 ||
haṁsaḥ padmavanaṁ samicchati yathā nīlāmbudaṁ cātakaḥ
kōkaḥ kōkanadapriyaṁ pratidinaṁ candraṁ cakōrastathā |
cētō vāñchati māmakaṁ paśupatē cinmārgamr̥gyaṁ vibhō
gaurīnātha bhavatpadābjayugalaṁ kaivalyasaukhyapradam || 59 ||
rōdhastōyahr̥taḥ śramēṇa pathikaśchāyāṁ tarōrvr̥ṣṭitō
bhītaḥ svasthagr̥haṁ gr̥hasthamatithirdīnaḥ prabhuṁ dhārmikam |
dīpaṁ santamasākulaśca śikhinaṁ śītāvr̥tastvaṁ tathā
cētaḥ sarvabhayāpahaṁ vraja sukhaṁ śambhōḥ padāmbhōruham || 60 ||
aṅkōlaṁ nijabījasantatirayaskāntōpalaṁ sūcikā
sādhvī naijavibhuṁ latā kṣitiruhaṁ sindhuḥ saridvallabham |
prāpnōtīha yathā tathā paśupatēḥ pādāravindadvayaṁ
cētōvr̥ttirupētya tiṣṭhati sadā sā bhaktirityucyatē || 61 ||
ānandāśrubhirātanōti pulakaṁ nairmalyataśchādanaṁ
vācāśaṅkhamukhē sthitaiśca jaṭharāpūrtiṁ caritrāmr̥taiḥ |
rudrākṣairbhasitēna dēva vapuṣō rakṣāṁ bhavadbhāvanā-
-paryaṅkē vinivēśya bhaktijananī bhaktārbhakaṁ rakṣati || 62 ||
mārgāvartitapādukā paśupatēraṅgasya kūrcāyatē
gaṇḍūṣāmbuniṣēcanaṁ puraripōrdivyābhiṣēkāyatē |
kiñcidbhakṣitamāṁsaśēṣakabalaṁ navyōpahārāyatē
bhaktiḥ kiṁ na karōtyahō vanacarō bhaktāvataṁsāyatē || 63 ||
vakṣastāḍanamantakasya kaṭhināpasmārasaṁmardanaṁ
bhūbhr̥tparyaṭanaṁ namatsuraśiraḥkōṭīrasaṅgharṣaṇam |
karmēdaṁ mr̥dulasya tāvakapadadvandvasya kiṁ vōcitaṁ
maccētōmaṇipādukāviharaṇaṁ śambhō sadāṅgīkuru || 64 ||
vakṣastāḍanaśaṅkayā vicalitō vaivasvatō nirjarāḥ
kōṭīrōjjvalaratnadīpakalikānīrājanaṁ kurvatē |
dr̥ṣṭvā muktivadhūstanōti nibhr̥tāślēṣaṁ bhavānīpatē
yaccētastava pādapadmabhajanaṁ tasyēha kiṁ durlabham || 65 ||
krīḍārthaṁ sr̥jasi prapañcamakhilaṁ krīḍāmr̥gāstē janāḥ
yatkarmācaritaṁ mayā ca bhavataḥ prītyai bhavatyēva tat |
śambhō svasya kutūhalasya karaṇaṁ maccēṣṭitaṁ niścitaṁ
tasmānmāmakarakṣaṇaṁ paśupatē kartavyamēva tvayā || 66 ||
bahuvidhaparitōṣabāṣpapūra-
-sphuṭapulakāṅkitacārubhōgabhūmim |
cirapadaphalakāṅkṣisēvyamānāṁ
paramasadāśivabhāvanāṁ prapadyē || 67 ||
amitamudamr̥taṁ muhurduhantīṁ
vimalabhavatpadagōṣṭhamāvasantīm |
sadaya paśupatē supuṇyapākāṁ
mama paripālaya bhaktidhēnumēkām || 68 ||
jaḍatā paśutā kalaṅkitā
kuṭilacaratvaṁ ca nāsti mayi dēva |
asti yadi rājamaulē
bhavadābharaṇasya nāsmi kiṁ pātram || 69 ||
arahasi rahasi svatantrabuddhyā
varivasituṁ sulabhaḥ prasannamūrtiḥ |
agaṇitaphaladāyakaḥ prabhurmē
jagadadhikō hr̥di rājaśēkharō:’sti || 70 ||
ārūḍhabhaktiguṇakuñcitabhāvacāpa-
-yuktaiḥ śivasmaraṇabāṇagaṇairamōghaiḥ |
nirjitya kilbiṣaripūnvijayī sudhīndraḥ
sānandamāvahati susthirarājalakṣmīm || 71 ||
dhyānāñjanēna samavēkṣya tamaḥpradēśaṁ
bhittvā mahābalibhirīśvaranāmamantraiḥ |
divyāśritaṁ bhujagabhūṣaṇamudvahanti
yē pādapadmamiha tē śiva tē kr̥tārthāḥ || 72 ||
bhūdāratāmudavahadyadapēkṣayā śrī-
-bhūdāra ēva kimataḥ sumatē labhasva |
kēdāramākalitamuktimahauṣadhīnāṁ
pādāravindabhajanaṁ paramēśvarasya || 73 ||
āśāpāśaklēśadurvāsanādi-
-bhēdōdyuktairdivyagandhairamandaiḥ |
āśāśāṭīkasya pādāravindaṁ
cētaḥpēṭīṁ vāsitāṁ mē tanōtu || 74 ||
kalyāṇinaṁ sarasacitragatiṁ savēgaṁ
sarvēṅgitajñamanaghaṁ dhruvalakṣaṇāḍhyam |
cētasturaṅgamadhiruhya cara smarārē
nētaḥ samastajagatāṁ vr̥ṣabhādhirūḍha || 75 ||
bhaktirmahēśapadapuṣkaramāvasantī
kādambinīva kurutē paritōṣavarṣam |
sampūritō bhavati yasya manastaṭāka-
-stajjanmasasyamakhilaṁ saphalaṁ ca nānyat || 76 ||
buddhiḥ sthirā bhavitumīśvarapādapadma-
-saktā vadhūrvirahiṇīva sadā smarantī |
sadbhāvanāsmaraṇadarśanakīrtanādi
sammōhitēva śivamantrajapēna vintē || 77 ||
sadupacāravidhiṣvanubōdhitāṁ
savinayāṁ suhr̥daṁ samupāśritām |
mama samuddhara buddhimimāṁ prabhō
varaguṇēna navōḍhavadhūmiva || 78 ||
nityaṁ yōgimanaḥ sarōjadalasañcārakṣamastvatkramaḥ
śambhō tēna kathaṁ kaṭhōrayamarāḍvakṣaḥkavāṭakṣatiḥ |
atyantaṁ mr̥dulaṁ tvadaṅghriyugalaṁ hā mē manaścintaya-
-tyētallōcanagōcaraṁ kuru vibhō hastēna saṁvāhayē || 79 ||
ēṣyatyēṣa janiṁ manō:’sya kaṭhinaṁ tasminnaṭānīti ma-
-drakṣāyai girisīmni kōmalapadanyāsaḥ purābhyāsitaḥ |
nō cēddivyagr̥hāntarēṣu sumanastalpēṣu vēdyādiṣu
prāyaḥ satsu śilātalēṣu naṭanaṁ śambhō kimarthaṁ tava || 80 ||
kañcitkālamumāmahēśa bhavataḥ pādāravindārcanaiḥ
kañciddhyānasamādhibhiśca natibhiḥ kañcitkathākarṇanaiḥ |
kañcitkañcidavēkṣaṇaiśca nutibhiḥ kañciddaśāmīdr̥śīṁ
yaḥ prāpnōti mudā tvadarpitamanā jīvan sa muktaḥ khalu || 81 ||
bāṇatvaṁ vr̥ṣabhatvamardhavapuṣā bhāryātvamāryāpatē
ghōṇitvaṁ sakhitā mr̥daṅgavahatā cētyādi rūpaṁ dadhau |
tvatpādē nayanārpaṇaṁ ca kr̥tavāṁstvaddēhabhāgō hariḥ
pūjyātpūjyataraḥ sa ēva hi na cētkō vā tadanyō:’dhikaḥ || 82 ||
jananamr̥tiyutānāṁ sēvayā dēvatānāṁ
na bhavati sukhalēśaḥ saṁśayō nāsti tatra |
ajanimamr̥tarūpaṁ sāmbamīśaṁ bhajantē
ya iha paramasaukhyaṁ tē hi dhanyā labhantē || 83 ||
śiva tava paricaryāsannidhānāya gauryā
bhava mama guṇadhuryāṁ buddhikanyāṁ pradāsyē |
sakalabhuvanabandhō saccidānandasindhō
sadaya hr̥dayagēhē sarvadā saṁvasa tvam || 84 ||
jaladhimathanadakṣō naiva pātālabhēdī
na ca vanamr̥gayāyāṁ naiva lubdhaḥ pravīṇaḥ |
aśanakusumabhūṣāvastramukhyāṁ saparyāṁ
kathaya kathamahaṁ tē kalpayānīndumaulē || 85 ||
pūjādravyasamr̥ddhayō viracitāḥ pūjāṁ kathaṁ kurmahē
pakṣitvaṁ na ca vā kiṭitvamapi na prāptaṁ mayā durlabham |
jānē mastakamaṅghripallavamumājānē na tē:’haṁ vibhō
na jñātaṁ hi pitāmahēna hariṇā tattvēna tadrūpiṇā || 86 ||
aśanaṁ garalaṁ phaṇī kalāpō
vasanaṁ carma ca vāhanaṁ mahōkṣaḥ |
mama dāsyasi kiṁ kimasti śambhō
tava pādāmbujabhaktimēva dēhi || 87 ||
yadā kr̥tāmbhōnidhisētubandhanaḥ
karasthalādhaḥkr̥taparvatādhipaḥ |
bhavāni tē laṅghitapadmasambhava-
-stadā śivārcāstavabhāvanakṣamaḥ || 88 ||
natibhirnutibhistvamīśa pūjā-
-vidhibhirdhyānasamādhibhirna tuṣṭaḥ |
dhanuṣā musalēna cāśmabhirvā
vada tē prītikaraṁ tathā karōmi || 89 ||
vacasā caritaṁ vadāmi śambhō-
-rahamudyōgavidhāsu tē:’prasaktaḥ |
manasākr̥timīśvarasya sēvē
śirasā caiva sadāśivaṁ namāmi || 90 ||
ādyāvidyā hr̥dgatā nirgatāsī-
-dvidyā hr̥dyā hr̥dgatā tvatprasādāt |
sēvē nityaṁ śrīkaraṁ tvatpadābjaṁ
bhāvē muktērbhājanaṁ rājamaulē || 91 ||
dūrīkr̥tāni duritāni durakṣarāṇi
daurbhāgyaduḥkhadurahaṅkr̥tidurvacāṁsi |
sāraṁ tvadīyacaritaṁ nitarāṁ pibantaṁ
gaurīśa māmiha samuddhara satkaṭākṣaiḥ || 92 ||
sōmakalādharamaulau
kōmalaghanakandharē mahāmahasi |
svāmini girijānāthē
māmakahr̥dayaṁ nirantaraṁ ramatām || 93 ||
sā rasanā tē nayanē
tāvēva karau sa ēva kr̥takr̥tyaḥ |
yā yē yau yō bhargaṁ
vadatīkṣētē sadārcataḥ smarati || 94 ||
atimr̥dulau mama caraṇā-
-vatikaṭhinaṁ tē manō bhavānīśa |
iti vicikitsāṁ santyaja
śiva kathamāsīdgirau tathā vēśaḥ || 95 ||
dhairyāṅkuśēna nibhr̥taṁ
rabhasādākr̥ṣya bhaktiśr̥ṅkhalayā |
purahara caraṇālānē
hr̥dayamadēbhaṁ badhāna cidyantraiḥ || 96 ||
pracaratyabhitaḥ pragalbhavr̥ttyā
madavānēṣa manaḥ karī garīyān |
parigr̥hya nayēna bhaktirajvā
parama sthāṇu padaṁ dr̥ḍhaṁ nayāmum || 97 ||
sarvālaṅkārayuktāṁ saralapadayutāṁ sādhuvr̥ttāṁ suvarṇāṁ
sadbhiḥ saṁstūyamānāṁ sarasaguṇayutāṁ lakṣitāṁ lakṣaṇāḍhyām |
udyadbhūṣāviśēṣāmupagatavinayāṁ dyōtamānārtharēkhāṁ
kalyāṇīṁ dēva gaurīpriya mama kavitākanyakāṁ tvaṁ gr̥hāṇa || 98 ||
idaṁ tē yuktaṁ vā paramaśiva kāruṇyajaladhē
gatau tiryagrūpaṁ tava padaśirōdarśanadhiyā |
haribrahmāṇau tau divi bhuvi carantau śramayutau
kathaṁ śambhō svāminkathaya mama vēdyō:’si purataḥ || 99 ||
stōtrēṇālamahaṁ pravacmi na mr̥ṣā dēvā viriñcādayaḥ
stutyānāṁ gaṇanāprasaṅgasamayē tvāmagragaṇyaṁ viduḥ |
māhātmyāgravicāraṇaprakaraṇē dhānātuṣastōmava-
-ddhūtāstvāṁ viduruttamōttamaphalaṁ śambhō bhavatsēvakāḥ || 100 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śivānandalaharī ||
See more śrī śiva stotras for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.