Site icon Stotra Nidhi

Sankata Nasana Ganesha Stotram – śrī saṅkaṭanāśana gaṇēśa stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

nārada uvāca |
praṇamya śirasā dēvaṁ gaurīputraṁ vināyakam |
bhaktāvāsaṁ smarēnnityamāyuṣkāmārthasiddhayē || 1 ||

prathamaṁ vakratuṇḍaṁ ca ēkadantaṁ dvitīyakam |
tr̥tīyaṁ kr̥ṣṇapiṅgākṣaṁ gajavaktraṁ caturthakam || 2 ||

lambōdaraṁ pañcamaṁ ca ṣaṣṭhaṁ vikaṭamēva ca |
saptamaṁ vighnarājaṁ ca dhūmravarṇaṁ tathāṣṭamam || 3 ||

navamaṁ bhālacandraṁ ca daśamaṁ tu vināyakam |
ēkādaśaṁ gaṇapatiṁ dvādaśaṁ tu gajānanam || 4 ||

dvādaśaitāni nāmāni trisandhyaṁ yaḥ paṭhēnnaraḥ |
na ca vighnabhayaṁ tasya sarvasiddhikaraṁ param || 5 ||

vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanam |
putrārthī labhatē putrānmōkṣārthī labhatē gatim || 6 ||

japēdgaṇapatistōtraṁ ṣaḍbhirmāsaiḥ phalaṁ labhēt |
saṁvatsarēṇa siddhiṁ ca labhatē nātra saṁśayaḥ || 7 ||

aṣṭabhyō brāhmaṇēbhyaśca likhitvā yaḥ samarpayēt |
tasya vidyā bhavētsarvā gaṇēśasya prasādataḥ || 8 ||

iti śrīnāradapurāṇē saṅkaṣṭanāśanaṁ nāma gaṇēśa stōtram |


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments