Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
āpātāla nabhaḥ sthalānta bhuvana brahmāṇḍamāvisphura-
-jjyōtiḥsphāṭikaliṅga maulivilasat pūrṇēndu vāntāmr̥taiḥ |
astōkāplutamēkamīśamaniśaṁ rudrānuvākān japan
dhyāyēdīpsitasiddhayē dhruvapadaṁ viprō:’bhiṣiñcēcchivam ||
brahmāṇḍavyāptadēhā bhasita himarucā bhāsamānā bhujaṅgaiḥ
kaṇṭhē kālāḥ kapardāḥ kalitaśaśikalāścaṇḍa kōdaṇḍa hastāḥ |
tryakṣā rudrākṣamālāḥ sulalitavapuṣaḥ śāmbhavā mūrtibhēdāḥ
rudrāḥ śrīrudrasūkta prakaṭita vibhavāḥ naḥ prayacchantu saukhyam ||
ityuktvā satvaraṁ sāmbaṁ smr̥tvā śaṅkarapādukē |
dhyātvā yayau gaṇādhīśaḥ śivasannidhimādarāt ||
tataḥ praṇamya bahudhā kr̥tāñjalipuṭaḥ prabhum |
śambhuṁ stōtuṁ matiṁ cakrē sarvābhīṣṭapradāyakam ||
gaṇēśa uvāca |
namastē dēvadēvāya namastē rudramanyavē |
namastē candracūḍāyāpyutōta iṣavē namaḥ || 1 ||
namastē pārvatīkāntāyaikarūpāya dhanvanē | [mērudhanvanē]
namastē bhagavan śambhō bāhubhyāmuta tē namaḥ || 2 ||
iṣuḥ śivatamā yā tē tayā mr̥ḍāya rudra mām |
śivaṁ dhanuryadbabhūva tēnāpi mr̥ḍayādhunā || 3 ||
śaravyā yā śivatamā tayāpi mr̥ḍaya prabhō |
yā tē rudra śivā nityaṁ sarvamaṅgalasādhanam || 4 ||
tayābhicākaśīhi tvaṁ tanuvā māmumāpatē |
aghōrayāpi tanuvā rudrādyā pāpakāśinī || 5 ||
yā tayā mr̥ḍaya svāmin sadā śantamayā prabhō |
giriśantaṁ mahārudra hastē yāmiṣumastavē || 6 ||
bibharṣi tāṁ giritrādya śivāṁ kuru śivāpatē |
śivēna vacasā rudra nityaṁ vācā vadāmasi || 7 ||
tvadbhakti paripūtāṅgaṁ mahiṁsīḥ puruṣaṁ jagat |
yacca śarva jagatsarvamayakṣmaṁ sumanā asat || 8 ||
yathā tathāvamāṁ rudra tadanyadhāpi mē prabhō |
rudra tvaṁ prathamō daivyō bhiṣak pāpavināśakaḥ || 9 ||
adhivaktā:’dhyavōcanmāṁ bhāvaliṅgārcakaṁ mudā |
ahīn sarvān yātu dhānyaḥ sarvā apyadya jambhayan || 10 ||
asau tāmrōruṇō babhruḥ nīlagrīvaḥ sumaṅgalaḥ |
vilōhitōstvayaṁ śambhō tvadadhiṣṭhāna ēva hi || 11 ||
namō namastē bhagavan nīlagrīvāya mīḍhuṣē |
sahasrākṣāya śuddhāya saccidānandamūrtayē || 12 ||
ubhayōgārtniyōrjyā yā dhanvanastāṁ pramuñcatām |
samprāpya dhanuranyēṣāṁ bhayāya prabhaviṣyati || 13 ||
asmadbhaya vināśārtha madhunābhayada prabhō |
yāśca tē hasta iṣavaḥ paratā bhagavō vāpa || 14 ||
avatatya dhanuśca tvaṁ sahasrākṣa śatēṣudhē |
mukhā niśīrya śalyānāṁ śivō naḥ sumanā bhava || 15 ||
vijyaṁ dhanuridaṁ bhūyāt viśalyō bāṇavānapi |
anēśanniṣavaścāpi hyābhurastu niṣaṅgathiḥ || 16 ||
kapardinō mahēśasya yadi nābhurniṣaṅgathiḥ |
iṣavō pi samarthāścēt sāmarthyētu bhayaṁ bhavēt || 17 ||
yā tē hētirdhanurhastē mīḍhuṣṭama babhūva yā |
tayā:’smān viśvatastēna pālaya tvamayakṣmayā || 18 ||
anātatāyāyudhāya namastē dhr̥ṣṇavē namaḥ |
bāhubhyāṁ dhanvanē śambhō namō bhūyō namō namaḥ || 19 ||
paritē dhanvanō hētiḥ viśvatō:’smān vr̥ṇaktu naḥ |
iṣudhistava yā tāvadasmadārē nidhēhi tam || 20 ||
hiraṇyabāhavē tubhyaṁ sēnānyē tē namō namaḥ |
diśāṁ ca patayē tubhyaṁ paśūnāṁ patayē namaḥ || 21 ||
tviṣīmatē namastubhyaṁ namaḥ saspiñjarāya tē |
namaḥ pathīnāṁ patayē babhluśāya namō namaḥ || 22 ||
namō vivyādhinēnnānāṁ patayē prabhavē namaḥ |
namastē harikēśāya rudrāyāstūpavītinē || 23 ||
puṣṭānāṁ patayē tubhyaṁ jagatāṁ patayē namaḥ |
saṁsāra hēti rūpāya rudrāyāpyātatāyinē || 24 ||
kṣētrāṇāṁ patayē tubhyaṁ sūtāya sukr̥tātmanē |
ahantyāya namastubhyaṁ vanānāṁ patayē namaḥ || 25 ||
rōhitāya sthapatayē mantriṇē vāṇijāya ca |
kakṣāṇāṁ patayē tubhyaṁ namastubhyaṁ bhuvantayē || 26 ||
tadvārivaskr̥tāyāstu mahādēvāya tē namaḥ |
ōṣādhīnāṁ ca patayē namastubhyaṁ mahātmanē || 27 ||
uccairghōṣāya dhīrāya dhīrān krandayatē namaḥ || 28 ||
pattīnāṁ patayē tubhyaṁ kr̥tsnavītāya tē namaḥ |
dhāvatē dhavalāyāpi sattvanāṁ patayē namaḥ || 29 ||
āvyādhinīnāṁ patayē kakubhāya niṣaṅgiṇē |
stēnānāṁ patayē tubhyaṁ divyēṣudhimatē namaḥ || 30 ||
taskarāṇāṁ ca patayē vañcatē parivañcatē |
stāyūnāṁ patayē tubhyaṁ namastē:’stu nicēravē || 31 ||
namaḥ paricarāyā:’pi mahārudrāya tē namaḥ |
araṇyānāṁ ca patayē muṣṇatāṁ patayē namaḥ || 32 ||
uṣṇīṣiṇē namastubhyaṁ namō giricarāya tē |
kuluñcānāṁ ca patayē namastubhyaṁ bhavāya ca || 33 ||
namō rudrāya śarvāya tubhyaṁ paśupatē namaḥ |
nama ugrāya bhīmāya namaścāgrēvadhāya ca || 34 ||
namō dūrēvadhāyā:’pi namō hantrē namō namaḥ |
hanīyasē namastubhyaṁ nīlagrīvāya tē namaḥ || 35 ||
namastē śitikaṇṭhāya namastē:’stu kapardinē |
namastē vyuptakēśāya sahasrākṣāya mīḍhuṣē || 36 ||
giriśāya namastē:’stu śipiviṣṭāya tē namaḥ |
namastē śambhavē tubhyaṁ mayōbhava namō:’stu tē || 37 ||
mayaskara namastubhyaṁ śaṅkarāya namō namaḥ |
namaḥ śivāya śarvāya namaḥ śivatarāya ca || 38 ||
namastīrthyāya kūlyāya namaḥ pāryāya tē namaḥ |
āvāryāya namastē:’stu namaḥ prataraṇāya ca || 39 ||
nama uttaraṇāyā:’pi harātāryāya tē namaḥ |
ālādyāya namastē:’stu bhaktānāṁ varadāya ca || 40 ||
namaḥ śaṣpyāya phēnyāya sikatyāya namō namaḥ |
pravāhyāya namastē:’stu hrasvāyā:’stu namō namaḥ || 41 ||
vāmanāya namastē:’stu br̥hatē ca namō namaḥ |
varṣīyasē namastē:’stu namō vr̥ddhāya tē namaḥ || 42 ||
saṁvr̥dhvanē namastubhyamagriyāya namō namaḥ |
prathamāya namastubhyamāśavē cājirāya ca || 43 ||
śīghriyāya namastē:’stu śībhyāya ca namō namaḥ |
nama ūrmyāya śarvāyā:’pyavasvanyāya tē namaḥ || 44 ||
srōtasyāya namastubhyaṁ dvīpyāya ca namō namaḥ |
jyēṣṭhāya ca namastubhyaṁ kaniṣṭhāya namō namaḥ || 45 ||
pūrvajāya namastubhyaṁ namōstvaparajāya ca |
madhyamāya namastubhyamapagalbhāya tē namaḥ || 46 ||
jaghanyāya namastubhyaṁ budhniyāya namō namaḥ |
sōbhyāya pratisaryāya yāmyāya ca namō namaḥ || 47 ||
kṣēmyāya ca namastubhyaṁ yāmyāya ca namō namaḥ |
urvaryāya namastubhyaṁ khalyāya ca namō namaḥ || 48 ||
ślōkyāya cāvasānyāyāvasvanyāya ca tē namaḥ |
namō vanyāya kakṣyāya mauñjyāya ca namō namaḥ || 49 ||
śravāya ca namastubhyaṁ pratiśrava namō namaḥ |
āśuṣēṇāya śūrāya namōstvā:’śurathāya ca || 50 ||
varūthinē parmiṇē ca bilminē ca namō namaḥ |
śrutāya śrutasēnāya namaḥ kavacinē namaḥ || 51 ||
dundubhyāya namastubhyamāhananyāya tē namaḥ |
prahitāya namastubhyaṁ dhr̥ṣṇavē pramr̥śāya ca || 52 ||
pārāya pāravindāya namastīkṣṇēṣavē namaḥ |
sudhanvanē namastubhyaṁ svāyudhāya namō namaḥ || 53 ||
namaḥ srutyāya pathyāya namaḥ kāṭyāya tē namaḥ |
namō nīpyāya sūdyāya sarasyāya ca tē namaḥ || 54 ||
namō nādyāya bhavyāya vaiśantāya namō namaḥ |
avaṭyāya namastubhyaṁ namaḥ kūpyāya tē namaḥ || 55 ||
avarṣyāya ca varṣyāya mēghyāya ca namō namaḥ |
vidyutyāya namastubhyamīdhriyāya namō namaḥ || 56 ||
ātapyāya namastubhyaṁ vātyāya ca namō namaḥ |
rēṣmiyāya namastubhyaṁ vāstavyāya ca tē namaḥ || 57 ||
vāstupāya namastubhyaṁ namaḥ sōmāya tē namaḥ |
namō rudrāya tāmrāyā:’pyaruṇāya ca tē namaḥ || 58 ||
nama ugrāya bhīmāya namaḥ śaṅgāya tē namaḥ |
namastīrthyāya kūlyāya sikatyāya namō namaḥ || 59 ||
pravāhyāya namastubhyamiriṇyāya namō namaḥ |
namastē candracūḍāya prapathyāya namō namaḥ || 60 ||
kiṁśilāya namastē:’stu kṣayaṇāya ca tē namaḥ |
kapardinē namastē:’stu namastē:’stu pulastayē || 61 ||
namō gōṣṭhyāya gr̥hyāya grahāṇāṁ patayē namaḥ |
namastalpyāya gēhyāya guhāvāsāya tē namaḥ || 62 ||
kāṭyāya gahvarēṣṭhāya hradayyāya ca tē namaḥ |
nivēṣpyāya namastubhyaṁ pāṁsavyāya tē namaḥ || 63 ||
rajasyāya namastubhyaṁ parātpara tarāya ca |
namastē harikēśāya śuṣkyāya ca namō namaḥ || 64 ||
harityāya namastubhyaṁ haridvarṇāya tē namaḥ |
namaḥ urmyāya sūrmyāya parṇyāya ca namō namaḥ || 65 ||
namōpaguramāṇāya parṇaśadyāya tē namaḥ |
abhighnatē cākhkhidatē namaḥ prakhkhidatē namaḥ || 66 ||
viśvarūpāya viśvāya viśvādhārāya tē namaḥ |
tryambakāya ca rudrāya girijāpatayē namaḥ || 67 ||
maṇikōṭīrakōṭistha kāntidīptāya tē namaḥ |
vēdavēdānta vēdyāya vr̥ṣārūḍhāya tē namaḥ || 68 ||
avijñēyasvarūpāya sundarāya namō namaḥ |
umākānta namastē:’stu namastē sarvasākṣiṇē || 69 ||
hiraṇyabāhavē tubhyaṁ hiraṇyābharaṇāya ca |
namō hiraṇyarūpāya rūpātītāya tē namaḥ || 70 ||
hiraṇyapatayē tubhyamambikāpatayē namaḥ |
umāyāḥ patayē tubhyaṁ namaḥ pāpapraṇāśaka || 71 ||
mīḍhuṣṭamāya durgāya kadrudrāya pracētasē |
tavyasē bilvapūjyāya namaḥ kalyāṇarūpiṇē || 72 ||
apāra kalyāṇa guṇārṇavāya
śrī nīlakaṇṭhāya nirañjanāya |
kālāntakāyāpi namō namastē
dikkālarūpāya namō namastē || 73 ||
vēdāntabr̥ndastuta sadguṇāya
guṇapravīṇāya guṇāśrayāya |
śrī viśvanāthāya namō namastē
kāśīnivāsāya namō namastē || 74 ||
amēya saundarya sudhānidhāna
samr̥ddhirūpāya namō namastē |
dharādharākāra namō namastē
dhārāsvarūpāya namō namastē || 75 ||
nīhāra śailātmaja hr̥dvihāra
prakāśahāra pravibhāsi vīra |
vīrēśvarāpāra dayānidhāna
pāhi prabhō pāhi namō namastē || 76 ||
vyāsa uvāca |
ēvaṁ stutvā mahādēvaṁ praṇipatya punaḥ punaḥ |
kr̥tāñjalipuṭastasthau pārśvē ḍuṇṭhivināyakaḥ || 77 ||
tamālōkya sutaṁ prāptaṁ vēdaṁ vēdāṅgapāragam |
snēhāśrudhārā saṁvītaṁ prāha ḍuṇṭhiṁ sadāśivaḥ || 78 ||
iti śrī śivarahasyē harākhyē tr̥tīyāṁśē pūrvārthē gaṇēśakr̥ta rudrādhyāya stutiḥ nāma daśamō:’dhyāyaḥ |
anēna śrīgaṇēśakr̥ta ślōkātmaka rudradhyāya pārāyaṇēna śrī viśvēśvaraḥ suprītaḥ suprasannō varadō bhavatu |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.