Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ dvyaśītitamadaśakam (82) – bāṇāsurayuddhaṁ tathā nr̥gaśāpamōkṣam |
pradyumnō raukmiṇēyaḥ sa khalu tava kalā śaṁbarēṇāhr̥tastaṁ
hatvā ratyā sahāptō nijapuramaharadrukmikanyāṁ ca dhanyām |
tatputrō:’thāniruddhō guṇanidhiravahadrōcanāṁ rukmipautrīṁ
tatrōdvāhē gatastvaṁ nyavadhi musalinā rukmyapi dyūtavairāt || 82-1 ||
bāṇasya sā balisutasya sahasrabāhō-
rmāhēśvarasya mahitā duhitā kilōṣā |
tvatpautramēnamaniruddhamadr̥ṣṭapūrvaṁ
svapnē:’nubhūya bhagavan virahāturā:’bhūt || 82-2 ||
yōginyatīva kuśalā khalu citralēkhā
tasyāḥ sakhī vilikhatī taruṇānaśēṣān |
tatrāniruddhamuṣayā viditaṁ niśāyā-
mānēṣṭa yōgabalatō bhavatō nikētāt || 82-3 ||
kanyāpurē dayitayā sukhamāramantaṁ
cainaṁ kathañcana babandhuṣi śarvabandhau |
śrīnāradōktatadudantadurantarōṣai-
stvaṁ tasya śōṇitapuraṁ yadubhirnyarundhāḥ || 82-4 ||
purīpālaḥ śailapriyaduhitr̥nāthō:’sya bhagavān
samaṁ bhūtavrātairyadubalamaśaṅkaṁ nirurudhē |
mahāprāṇō bāṇō jhaṭiti yuyudhānēnayuyudhē
guhaḥ pradyumnēna tvamapi purahantrā jaghaṭiṣē || 82-5 ||
niruddhāśēṣāstrē mumuhuṣi tavāstrēṇa giriśē
drutā bhūtā bhītāḥ pramathakulavīrāḥ pramathitāḥ |
parāskandatskandaḥ kusumaśarabāṇaiśca sacivaḥ
sa kuṁbhāṇḍō bhāṇḍaṁ navamiva balēnāśu bibhidē || 82-6 ||
cāpānāṁ pañcaśatyā prasabhamupagatē chinnacāpē:’tha bāṇē
vyarthē yātē samētō jvarapatiraśanairajvari tvajjvarēṇa |
jñānī stutvātha dattvā tava caritajuṣāṁ vijvaraṁ sa jvarō:’gāt
prāyō:’ntarjñānavantō:’pi ca bahutamasā raudracēṣṭā hi raudrāḥ || 82-7 ||
bāṇaṁ nānāyudhōgraṁ punarabhipatitaṁ darpadōṣādvitanvan
nirlūnāśēṣadōṣaṁ sapadi bubudhuṣā śaṅkarēṇōpagītaḥ |
tadvācā śiṣṭabāhudvitayamubhayatō nirbhayaṁ tatpriyaṁ taṁ
muktvā taddattamānō nijapuramagamaḥ sāniruddhaḥ sahōṣaḥ || 82-8 ||
muhustāvacchakraṁ varuṇamajayō nandaharaṇē
yamaṁ bālānītau davadahanapānē:’nilasakham |
vidhiṁ vatsastēyē giriśamiha bāṇasya samarē
vibhō viśvōtkarṣī tadayamavatārō jayati tē || 82-9 ||
dvijaruṣā kr̥kalāsavapurdharaṁ nr̥ganr̥paṁ tridivālayamāpayan |
nijajanē dvijabhaktimanuttamāmupadiśan pavanēśvara pāhi mām || 82-10 ||
iti dvyaśītitamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.