Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣaṭṣaṣṭitamadaśakam (66) – gōpījanāhlādanam |
upayātānāṁ sudr̥śāṁ kusumāyudhabāṇapātavivaśānām |
abhivāñchitaṁ vidhātuṁ kr̥tamatirapi tā jagātha vāmamiva || 66-1 ||
gaganagataṁ muninivahaṁ śrāvayituṁ jagitha kulavadhūdharmam |
dharmyaṁ khalu tē vacanaṁ karma tu nō nirmalasya viśvāsyam || 66-2 ||
ākarṇya tē pratīpāṁ vāṇīmēṇīdr̥śaḥ paraṁ dīnāḥ |
mā mā karuṇāsindhō parityajētyaticiraṁ vilēpustāḥ || 66-3 ||
tāsāṁ ruditairlapitaiḥ karuṇākulamānasō murārē tvam |
tābhiḥ samaṁ pravr̥ttō yamunāpulinēṣu kāmamabhirantum || 66-4 ||
candrakarasyandalasa-tsundarayamunātaṭāntavīthīṣu |
gōpījanōttarīyairāpāditasaṁstarō nyaṣīdastvam || 66-5 ||
sumadhuranarmālapanaiḥ karasaṅgrahaṇaiśca cuṁbanōllāsaiḥ |
gāḍhāliṅganasaṅgai-stvamaṅganālōkamākulīcakr̥ṣē || 66-6 ||
vāsōharaṇadinē yadvāsōharaṇaṁ pratiśrutaṁ tāsām |
tadapi vibhō rasavivaśasvāntānāṁ kāntasubhruvāmadadhāḥ || 66-7 ||
kandalitagharmalēśaṁ kundamr̥dusmēravaktrapāthōjam |
nandasuta tvāṁ trijagatsundaramupagūhya nanditā bālāḥ || 66-8 ||
virahēṣvaṅgāramayaḥ śr̥ṅgāramayaśca saṅgamē:’pi tvam
nitarāmaṅgāramayastatra punaḥ saṅgamē:’pi citramidam || 66-9 ||
rādhātuṅgapayōdhara-sādhuparīraṁbhalōlupātmānam |
ārādhayē bhavantaṁ pavanapurādhīśa śamaya sakalagadān || 66-10 ||
iti ṣaṭṣaṣṭitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.