Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ triṣaṣṭitamadaśakam (63) – gōvardhanōddhāraṇam
dadr̥śirē kila tatkṣaṇamakṣata-
stanitajr̥ṁbhitakampitadiktaṭāḥ |
suṣamayā bhavadaṅgatulāṁ gatā
vrajapadōpari vāridharāstvayā || 63-1 ||
vipulakarakamiśraistōyadhārānipātai-
rdiśi diśi paśupānāṁ maṇḍalē daṇḍyamānē |
kupitaharikr̥tānnaḥ pāhi pāhīti tēṣāṁ
vacanamajita śruṇvanmā bibhītētyabhāṇīḥ || 63-2 ||
kula iha khalu gōtrō daivataṁ gōtraśatrō-
rvihatimiha sa rundhyātkō nuḥ vaḥ saṁśāyō:’smin |
iti sahasitavādī dēva gōvardhanādriṁ
tvaritamudamumūlō mūlatō bāladōrbhyām || 63-3 ||
tadanu girivarasya prōddhr̥tasyāsya tāvat
sikatilamr̥dudēśē dūratō vāritāpē |
parikaraparimiśrāndhēnugōpānadhastā-
dupanidadhadadhatthā hastapadmēna śailam || 63-4 ||
bhavati vidhr̥taśailē bālikābhirvayasyai-
rapi vihitavilāsaṁ kēlilāpādilōlē |
savidhamilitadhēnūrēkahastēna kaṇḍū-
yati sati paśupālāstōṣamaiṣanta sarvē || 63-5 ||
atimahān girirēṣa tu vāmakē
karasarōruhi tē dharatē ciram | [**taṁ dharatē**]
kimidamadbhutamadribalaṁ nviti
tvadavalōkibhirākathi gōpakaiḥ || 63-6 ||
ahaha dhārṣṭyamamuṣya vaṭōrgiriṁ
vyathitabāhurasāvavarōpayēt |
iti haristvayi baddhavigarhaṇō
divasasaptakamugramavarṣayat || 63-7 ||
acalati tvayi dēva padātpadaṁ
galitasarvajalē ca ghanōtkarē |
apahr̥tē marutā marutāṁ pati-
stvadabhiśaṅkitadhīḥ samupādravat || 63-8 ||
śamamupēyuṣi varṣabharē tadā
paśupadhēnukulē ca vinirgatē |
bhuvi vibhō samupāhitabhūdharaḥ
pramuditaiḥ paśupaiḥ parirēbhiṣē || 63-9 ||
dharaṇimēva purā dhr̥tavānasi
kṣitidharōddharaṇē tava kaḥ śramaḥ |
iti nutastridaśaiḥ kamalāpatē
gurupurālaya pālaya māṁ gadāt || 63-10 ||
iti triṣaṣṭitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.