Site icon Stotra Nidhi

Narayaneeyam Dasakam 6 – nārāyaṇīyaṁ ṣaṣṭhadaśakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)

nārāyaṇīyaṁ ṣaṣṭhadaśakam (6) – virāṭ-svarūpavarṇanam

ēvaṁ caturdaśajaganmayatāṁ gatasya
pātālamīśa tava pādatalaṁ vadanti |
pādōrdhvadēśamapi dēva rasātalaṁ tē
gulphadvayaṁ khalu mahātalamadbhutātman || 6-1 ||

jaṅghē talātalamathō sutalaṁ ca jānū
kiñcōrubhāgayugalaṁ vitalātalē dvē |
kṣōṇītalaṁ jaghanamaṁbaramaṅga nābhi
rvakṣaśca śakranilayastava cakrapāṇē || 6-2 ||

grīvā mahastava mukhaṁ ca janastapastu
phālaṁ śirastava samastamayasya satyam |
ēvaṁ jaganmayatanō jagadāśritaira-
pyanyairnibaddhavapuṣē bhagavannamastē || 6-3 ||

tvadbrahmarandhrapadamīśvara viśvakanda
chandāṁsi kēśava ghanāstava kēśapāśāḥ |
ullāsicilliyugalaṁ druhiṇasya gēhaṁ
pakṣmāṇi rātridivasau savitā ca nētrē || 6-4 ||

niśśēṣaviśvaracanā ca kaṭākṣamōkṣaḥ
karṇau diśō:’śviyugalaṁ tava nāsikē dvē |
lōbhatrapē ca bhagavannadharōttarōṣṭhau
tārāgaṇāśca daśanāḥ śamanaśca daṁṣṭrā || 6-5 ||

māyā vilāsahasitaṁ śvasitaṁ samīrō
jihvā jalaṁ vacanamīśa śakuntapaṅktiḥ |
siddhādayaḥ svaragaṇā mukharandhramagni-
rdēvā bhujāḥ stanayugaṁ tava dharmadēvaḥ || 6-6 ||

pr̥ṣṭhaṁ tvadharma iha dēva manaḥ sudhāṁśu-
ravyaktamēva hr̥dayāṁbujamaṁbujākṣa |
kukṣiḥ samudranivahā vasanaṁ tu sandhyē
śēphaḥ prajāpatirasau vr̥ṣaṇau ca mitraḥ || 6-7 ||

śrōṇīsthalaṁ mr̥gagaṇāḥ padayōrnakhāstē
hastyuṣṭrasaindhavamukhā gamanaṁ tu kālaḥ |
viprādivarṇabhavanaṁ vadanābjabāhu-
cārūruyugmacaraṇaṁ karuṇāṁbudhē tē || 6-8 ||

saṁsāracakramayi cakradhara kriyāstē
vīryaṁ mahāsuragaṇō:’sthikulāni śailāḥ |
nāḍyassaritsamudayastaravaśca rōma
jīyādidaṁ vapuranirvacanīyamīśa || 6-9 ||

īdr̥gjaganmayavapustava karmabhājāṁ
karmāvasānasamayē smaraṇīyamāhuḥ |
tasyāntarātmavapuṣē vimalātmanē tē
vātālayādhipa namō:’stu nirundhi rōgān || 6-10 ||

iti ṣaṣṭhadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments