Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣaṭpañcāśattamadaśakam (56) – kāliyagarvaśamanaṁ tathā bhagavadanugraham |
rucirakampitakuṇḍalamaṇḍalaḥ
suciramīśa nanartitha pannagē |
amaratāḍitadundubhisundaraṁ
viyati gāyati daivatayauvatē || 56-1 ||
namati yadyadamuṣya śirō harē
parivihāya tadunnatamunnatam |
parimathanpadapaṅkaruhā ciraṁ
vyaharathāḥ karatālamanōharam || 56-2 ||
tvadavabhagnavibhugnaphaṇāgaṇē
galitaśōṇitaśōṇitapāthasi |
phaṇipatāvavasīdati sannatā-
stadabalāstava mādhava pādayōḥ || 56-3 ||
ayi puraiva cirāya pariśruta-
tvadanubhāvavilīnahr̥dō hi tāḥ |
munibhirapyanavāpyapathaiḥ stavai-
rnunuvurīśa bhavantamayantritam || 56-4 ||
phaṇivadhūjanabhaktivilōkana-
pravikasatkaruṇākulacētasā |
phaṇipatirbhavatācyuta jīvita-
stvayi samarpitamūrtiravānamat || 56-5 ||
ramaṇakaṁ vraja vāridhimadhyagaṁ
phaṇiripurna karōti virōdhitām |
iti bhavadvacanānyatimānayan
phaṇipatirniragāduragaiḥ samam || 56-6 ||
phaṇivadhūjanadattamaṇivraja-
jvalitahāradukūlavibhūṣitaḥ |
taṭagataiḥ pramadāśruvimiśritaiḥ
samagathāḥ svajanairdivasāvadhau || 56-7 ||
niśi punastamasā vrajamandiraṁ
vrajitumakṣama ēva janōtkarē |
svapati tatra bhavaccaraṇāśrayē
davakr̥śānurarundha samantataḥ || 56-8 ||
prabudhitānatha pālaya pālayē-
tyudayadārtaravān paśupālakān |
avitumāśu papātha mahānalaṁ
kimiha citramayaṁ khalu tē mukham || 56-9 ||
śikhini varṇata ēva hi pītatā
parilasatyudhanā kriyayā:’pyasau |
iti nutaḥ paśupairmuditairvibhō
hara harē duritaiḥ saha mē gadān || 56-10 ||
iti ṣaṭpañcāśattamadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.