Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ tricatvāriṁśadaśakam (43) – tr̥ṇāvartavadham
tvāmēkadā gurumarutpuranātha vōḍhuṁ
gāḍhādhirūḍhagarimāṇamapārayantī |
mātā nidhāya śayanē kimidaṁ batēti
dhyāyantyacēṣṭata gr̥hēṣu niviṣṭaśaṅkā || 43-1 ||
tāvadvidūramupakarṇitaghōraghōṣa-
vyājr̥ṁbhipāṁsupaṭalīparipūritāśaḥ |
vātyāvapuḥ sa kila daityavarastr̥ṇāva-
rtākhyō jahāra janamānasahāriṇaṁ tvām || 43-2 ||
uddāmapāṁsutimirāhatadr̥ṣṭipātē
draṣṭuṁ kimapyakuśalē paśupālalōkē |
hā bālakasya kimiti tvadupāntamāptā
mātā bhavantamavilōkya bhr̥śaṁ rurōda || 43-3 ||
tāvatsa dānavavarō:’pi ca dīnamūrti-
rbhāvatkabhāraparidhāraṇalūnavēgaḥ |
saṅkōcamāpa tadanu kṣatapāṁsughōṣē
ghōṣē vyatāyata bhavajjananīninādaḥ || 43-4 ||
rōdōpakarṇanavaśādupagamya gēhaṁ
krandatsu nandamukhagōpakulēṣu dīnaḥ |
tvāṁ dānavastvakhilamuktikaraṁ mumukṣu-
stvayyapramuñcati papāta viyatpradēśāt || 43-5 ||
rōdākulāstadanu gōpagaṇā bahiṣṭha-
pāṣāṇapr̥ṣṭhabhuvi dēhamatisthaviṣṭham |
praikṣanta hanta nipantamamuṣya vakṣa-
syakṣīṇamēva ca bhavantamalaṁ hasantam || 43-6 ||
grāvaprapātaparipiṣṭagariṣṭhadēha-
bhraṣṭāsuduṣṭadanujōpari dhr̥ṣṭahāsam |
āghnānamaṁbujakarēṇa bhavantamētya
gōpā dadhurgirivarādiva nīlaratnam || 43-7 ||
ēkaikamāśu parigr̥hya nikāmananda-
nnandādigōpaparirabdhavicuṁbitāṅgam |
ādātukāmapariśaṅkitagōpanārī-
hastāṁbujaprapatitaṁ praṇumō bhavantam || 43-8 ||
bhūyō:’pi kinnu kr̥ṇumaḥ praṇatārtihārī
gōvinda ēva paripālayatātsutaṁ naḥ |
ityādi mātarapitr̥pramukhaistadānīṁ
samprārthitastvadavanāya vibhō tvamēva || 43-9 ||
vātātmakaṁ danujamēvamayi pradhūnvan
vātōdbhavānmama gadānkimu nō dhunōṣi |
kiṁ vā karōmi puranapyanilālayēśa
niśśēṣarōgaśamanaṁ muhurarthayē tvām || 43-10 ||
iti tricatvāriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.