Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ dvicatvāriṁśadaśakam (42) – śakaṭāsuravadham |
kadāpi janmarkṣadinē tava prabhō nimantritajñātivadhūmahīsurā |
mahānasastvāṁ savidhē nidhāya sā mahānasādau vavr̥tē vrajēśvarī || 42-1 ||
tatō bhavattrāṇaniyuktabālaka-prabhītisaṅkrandanasaṅkulāravaiḥ |
vimiśramaśrāvi bhavatsamīpataḥ parisphuṭaddārucaṭaccaṭāravaḥ || 42-2 ||
tatastadākarṇanasaṁbhramaśrama-prakampivakṣōjabharā vrajāṅganāḥ |
bhavantamantardadr̥śuḥ samantatō viniṣpataddāruṇadārumadhyagam || 42-3 ||
śiśōrahō kiṁ kimabhūditi drutaṁ pradhāvya nandaḥ paśupāśca bhūsurāḥ |
bhavantamālōkya yaśōdayā dhr̥taṁ samāśvasannaśrujalārdralōcanāḥ || 42-4 ||
kaskō nu kautaskuta ēṣa vismayō viśaṅkaṭaṁ yacchakaṭaṁ vipāṭitam |
na kāraṇaṁ kiñcidihēti tē sthitāḥ svanāsikādattakarāstvadīkṣakāḥ || 42-5 ||
kumārakasyāsya payōdharārthinaḥ prarōdanē lōlapadāṁbujāhatam |
mayā mayā dr̥ṣṭamanō viparyagāditīśa tē pālakabālakā jaguḥ || 42-6 ||
bhiyā tadā kiñcidajānatāmidaṁ kumārakāṇāmatidurghaṭaṁ vacaḥ |
bhavatprabhāvāvidurairitīritaṁ manāgivāśaṅkyata dr̥ṣṭapūtanaiḥ || 42-7 ||
pravālatāmraṁ kimidaṁ padaṁ kṣataṁ sarōjaramyau nu karau virōjitau |
iti prasarpatkaruṇātaraṅgitā-stvadaṅgamāpaspr̥śuraṅganājanāḥ || 42-8 ||
ayē sutaṁ dēhi jagatpatēḥ kr̥pātaraṅgapātātparipātamadya mē |
iti sma saṅgr̥hya pitā tvadaṅgakaṁ muhurmuhuḥ śliṣyati jātakaṇṭakaḥ || 42-9 ||
anōnilīnaḥ kila hantumāgataḥ surārirēvaṁ bhavatā vihiṁsitaḥ |
rajō:’pi nō dr̥ṣṭamamuṣya tatkathaṁ sa śuddhasattvē tvayi līnavāndhruvam || 42-10 ||
prapūjitaistatra tatō dvijātibhirviśēṣatō laṁbhitamaṅgalāśiṣaḥ |
vrajaṁ nijairbālyarasairvimōhayanmarutpurādhīśa rujāṁ jahīhi mē || 42-11 ||
iti dvicatvāriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.