Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ caturthadaśakam (4) – yōgābhyāsaḥ tathā yōgasiddhiḥ |
kalyatāṁ mama kuruṣva tāvatīṁ kalyatē bhavadupāsanaṁ yayā |
spaṣṭamaṣṭavidhayōgacaryayā puṣṭayā:’:’śu tava tuṣṭimāpnuyām || 4-1 ||
brahmacaryadruḍhatādibhiryamairāplavādiniyamaiśca pāvitāḥ |
kurmahē druḍhamamī sukhāsanaṁ paṅkajādyamapi vā bhavatparāḥ || 4-2 ||
[** tāramantramanucintya **]
tāramantaranucintya santataṁ prāṇavāyumabhiyamya nirmalāḥ |
indriyāṇi viṣayādathāpahr̥tyāsmahē bhavadupāsanōnmukhāḥ || 4-3 ||
asphuṭē vapuṣi tē prayatnatō dhārayēma dhiṣaṇāṁ muhurmuhuḥ |
tēna bhaktirasamantarārdratāmudvahēma bhavadaṅghricintakāḥ || 4-4 ||
visphuṭāvayavabhēdasundaraṁ tvadvapuḥ suciraśīlanāvaśāt |
aśramaṁ manasi cintayāmahē dhyānayōganiratāstvadāśrayāḥ || 4-5 ||
dhyāyatāṁ sakalamūrtimīdr̥śīmunmiṣanmadhuratāhr̥tātmanām |
sāndramōdarasarūpamāntaraṁ brahmarūpamayi tē:’vabhāsatē || 4-6 ||
tatsamāsvadanarūpiṇīṁ sthitiṁ tvatsamādhimayi viśvanāyaka |
āśritāḥ punarataḥ paricyutāvārabhēmahi ca dhāraṇādhikam || 4-7 ||
itthamabhyasananirbharōllasattvatparātmasukhakalpitōtsavāḥ |
muktabhaktakulamaulitāṁ gatāḥ sañcarēma śukanāradādivat || 4-8 ||
tvatsamādhivijayē tu yaḥ punarmaṅkṣu mōkṣarasikaḥ kramēṇa vā |
yōgavaśyamanilaṁ ṣaḍāśrayairunnayatyaja suṣumnayā śanaiḥ || 4-9 ||
liṅgadēhamapi santyajannathō līyatē tvayi parē nirāgrahaḥ |
ūrdhvalōkakutukī tu mūrdhataḥ sārdhamēva karaṇairnirīyatē || 4-10 ||
agnivāsaravalarkṣapakṣagairuttarāyaṇajuṣā ca daivataiḥ |
prāpitō ravipadaṁ bhavatparō mōdavān dhruvapadāntamīyatē || 4-11 ||
āsthitō:’tha maharālayē yadā śēṣavaktradahanōṣmaṇārdyatē |
īyatē bhavadupāśrayastadā vēdhasaḥ padamataḥ puraiva vā || 4-12 ||
tatra vā tava padē:’thavā vasan prākr̥tapralaya ēti muktatām |
svēcchayā khalu purā:’pi mucyatē saṁvibhidya jagadaṇḍamōjasā || 4-13 ||
tasya ca kṣitipayōmahō:’niladyōmahatprakr̥tisaptakāvr̥tīḥ |
tattadātmakatayā viśan sukhī yāti tē padamanāvr̥taṁ vibhō || 4-14 ||
arcirādigatimīdr̥śīṁ vrajan vicyutiṁ na bhajatē jagatpatē |
saccidātmaka bhavadguṇōdayānuccarantamanilēśa pāhi mām || 4-15 ||
iti caturthadaśakaṁ samāptaṁ
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.