Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ triṁśadaśakam (30) – vāmanāvatāram
śakrēṇa saṁyati hatō:’pi balirmahātmā
śukrēṇa jīvitatanuḥ kratuvardhitōṣmā |
vikrāntimān bhayanilīnasurāṁ trilōkīṁ
cakrē vaśē sa tava cakramukhādabhītaḥ || 30-1 ||
putrārtidarśanavaśādaditirviṣaṇṇā
taṁ kāśyapaṁ nijapatiṁ śaraṇaṁ prapannā |
tvatpūjanaṁ taduditaṁ hi payōvratākhyaṁ
sā dvādaśāhamacarattvayi bhaktipūrṇā || 30-2 ||
tasyāvadhau tvayi nilīnamatēramuṣyāḥ
śyāmaścaturbhujavapuḥ svayamāvirāsīḥ |
namrāṁ ca tāmiha bhavattanayō bhavēyaṁ
gōpyaṁ madīkṣaṇamiti pralapannayāsīḥ || 30-3 ||
tvaṁ kāśyapē tapasi sannidadhattadānīṁ
prāptō:’si garbhamaditēḥ praṇutō vidhātrā |
prāsūta ca prakaṭavaiṣṇavadivyarūpaṁ
sā dvādaśīśravaṇapuṇyadinē bhavantam || 30-4 ||
puṇyāśramaṁ tamabhivarṣati puṣpavarṣai-
rharṣākulē suragaṇē kr̥tatūryaghōṣē |
baddhvāñjaliṁ jaya jayēti nutaḥ pitr̥bhyāṁ
tvaṁ tatkṣaṇē paṭutamaṁ vaṭurūpamādhāḥ || 30-5 ||
tāvatprajāpatimukhairupanīya mauñjī-
daṇḍājinākṣavalayādibhirarcyamānaḥ |
dēdīpyamānavapurīśa kr̥tāgnikārya-
stvaṁ prāsthithā baligr̥haṁ prakr̥tāśvamēdham || 30-6 ||
gātrēṇa bhāvimahimōcitagauravaṁ prā-
gvyāvr̥ṇvatēva dharaṇīṁ calayannayāsīḥ |
chatraṁ parōṣmatiraṇārthamivādadhānō
daṇḍaṁ ca dānavajanēṣviva sannidhātum || 30-7 ||
tāṁ narmadōttarataṭē hayamēdhaśālā-
māsēduṣi tvayi rucā tava ruddhanētraiḥ |
bhāsvānkimēṣa dahanō nu sanatkumārō
yōgī nu kō:’yamiti śukramukhaiḥ śaśaṅkē || 30-8 ||
ānītamāśu bhr̥gubhirmahasābhibhūtai-
stvāṁ ramyarūpamasuraḥ pulakāvr̥tāṅgaḥ
bhaktyā samētya sukr̥tī pariṇijya pādau
tattōyamanvadhr̥ta mūrdhani tīrthatīrtham || 30-9 ||
prahlādavaṁśajatayā kratubhirdvijēṣu
viśvāsatō nu tadidaṁ ditijō:’pi lēbhē |
yattē padāṁbu giriśasya śirōbhilālyaṁ
sa tvaṁ vibhō gurupurālaya pālayēthāḥ || 30-10 ||
iti triṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.