Site icon Stotra Nidhi

Narayaneeyam Dasakam 28 – nārāyaṇīyaṁ aṣṭāviṁśadaśakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)

nārāyaṇīyaṁ aṣṭāviṁśadaśakam (28) – lakṣmīsvayaṁvaraṁ tathā amr̥tōtpattiḥ

garalaṁ taralānalaṁ purastā-
jjaladhērudvijagāla kālakūṭam |
amarastutivādamōdanighnō
giriśastannipapau bhavatpriyārtham || 28-1 ||

vimathatsu surāsurēṣu jātā
surabhistāmr̥ṣiṣu nyadhāstridhāman |
hayaratnamabhūdathēbharatnaṁ
dyutaruścāpsarasaḥ surēṣu tāni || 28-2 ||

jagadīśa bhavatparā tadānīṁ
kamanīyā kamalā babhūva dēvī |
amalāmavalōkya yāṁ vilōlaḥ
sakalō:’pi spr̥hayāṁbabhūva lōkaḥ || 28-3 ||

tvayi dattahr̥dē tadaiva dēvyai
tridaśēndrō maṇipīṭhikāṁ vyatārīt |
sakalōpahr̥tābhiṣēcanīyai
rr̥ṣayastāṁ śrutigīrbhirabhyaṣiñcan || 28-4 ||

abhiṣēkajalānupātimugdha
tvadapāṅgairavabhūṣitāṅgavallīm |
maṇikuṇḍalapītacēlahāra-
pramukhaistāmamarādayō:’nvabhūṣan || 28-5 ||

varaṇasrajamāttabhr̥ṅganādāṁ
dadhatī sā kucakuṁbhamandayānā |
padaśiñjitamañjunūpurā tvāṁ
kalitavrīlavilāsamāsasāda || 28-6 ||

giriśadruhiṇādisarvadēvān
guṇabhājō:’pyavimuktadōṣalēśān |
avamr̥śya sadaiva sarvaramyē
nihitā tvayyanayāpi divyamālā || 28-7 ||

urasā tarasā mamānithaināṁ
bhuvanānāṁ jananīmananyabhāvām |
tvadurōvilasattadīkṣaṇaśrī
parivr̥ṣṭyā paripuṣṭamāsa viśvam || 28-8 ||

atimōhanavibhramā tadānīṁ
madayantī khalu vāruṇī nirāgāt |
tamasaḥ padavīmadāstvamēnā
matisammānanayā mahāsurēbhyaḥ || 28-9 ||

taruṇāṁbudasundarastadā tvaṁ
nanu dhanvantarirutthitō:’ṁburāśēḥ |
amr̥taṁ kalaśē vahankarābhyā-
makhilārtiṁ hara mārutālayēśa || 28-10 ||

iti aṣṭāviṁśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments