Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ saptadaśadaśakam (17) – dhruvacaritam
uttānapādanr̥patērmanunandanasya
jāyā babhūva surucirnitarāmabhīṣṭā |
anyā sunītiriti bharturanādr̥tā sā
tvāmēva nityamagatiḥ śaraṇaṁ gatā:’bhūt || 17-1 ||
aṅkē pituḥ suruciputrakamuttamaṁ taṁ
dr̥ṣṭvā dhruvaḥ kila sunītisutō:’dhirōkṣyan |
ācikṣipē kila śiśuḥ sutarāṁ surucyā
dussantyajā khalu bhavadvimukhairasūyā || 17-2 ||
tvanmōhitē pitari paśyati dāravaśyē
dūraṁ duruktinihataḥ sa gatō nijāṁbām |
sā:’pi svakarmagatisantaraṇāya puṁsāṁ
tvatpādamēva śaraṇaṁ śiśavē śaśaṁsa || 17-3 ||
ākarṇya sō:’pi bhavadarcananiścitātmā
mānī nirētya nagarātkila pañcavarṣaḥ |
sandr̥ṣṭanāradanivēditamantramārga-
stvāmārarādha tapasā madhukānanāntē || 17-4 ||
tātē viṣaṇṇahr̥dayē nagarīṁ gatēna
śrīnāradēna parisāntvitacittavr̥ttau |
bālastvadarpitamanāḥ kramavardhitēna
ninyē kaṭhōratapasā kila pañca māsān || 17-5 ||
tāvattapōbalanirucchvasitē digantē
dēvārthitastvamudayatkaruṇārdracētāḥ |
tvadrūpacidrasanilīnamatēḥ purastā-
dāvirbabhūvitha vibhō garuḍādhirūḍhaḥ || 17-6 ||
tvaddarśanapramadabhārataraṅgitaṁ taṁ
dr̥gbhyāṁ nimagnamiva rūparasāyanē tē |
tuṣṭūṣamāṇamavagamya kapōladēśē
saṁspr̥ṣṭavānasi darēṇa tathā:’:’darēṇa || 17-7 ||
tāvadvibōdhavimalaṁ praṇuvantamēna-
mābhāṣathāstvamavagamya tadīyabhāvam |
rājyaṁ ciraṁ samanubhūya bhajasva bhūyaḥ
sarvōttaraṁ dhruva padaṁ vinivr̥ttihīnam || 17-8 ||
ityūciṣi tvayi gatē nr̥panandanō:’sā-
vānanditākhilajanō nagarīmupētaḥ |
rēmē ciraṁ bhavadanugrahapūrṇakāma-
stātē gatē ca vanamādr̥tarājyabhāraḥ || 17-9 ||
yakṣēṇa dēva nihatē punaruttamē:’smin
yakṣaiḥ sa yuddhaniratō viratō manūktyā |
śāntyā prasannahr̥dayāddhanadādupētā-
ttvadbhaktimēva sudr̥ḍhāmavr̥ṇōnmahātmā || 17-10 ||
antē bhavatpuruṣanītavimānayātō
mātrā samaṁ dhruvapadē muditō:’yamāstē |
ēvaṁ svabhr̥tyajanapālanalōladhīstvaṁ
vātālayādhipa nirundhi mamāmayaughān || 17-11 ||
iti saptadaśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.