Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mahimnaḥ panthānaṁ madanaparipanthipraṇayini
prabhurnirṇētuṁ tē bhavati yatamānō:’pi katamaḥ |
tathāpi śrīkāñcīvihr̥tirasikē kō:’pi manasō
vipākastvatpādastutividhiṣu jalpākayati mām || 1 ||
galagrāhī paurandarapuravanīpallavarucāṁ
dhr̥taprāthamyānāmaruṇamahasāmādimaguruḥ |
samindhē bandhūkastabakasahayudhvā diśi diśi
prasarpankāmākṣyāścaraṇakiraṇānāmaruṇimā || 2 ||
marālīnāṁ yānābhyasanakalanāmūlaguravē
daridrāṇāṁ trāṇavyatikarasurōdyānataravē |
tamaskāṇḍaprauḍhiprakaṭanatiraskārapaṭavē
janō:’yaṁ kāmākṣyāścaraṇanalināya spr̥hayatē || 3 ||
vahantī saindūrīṁ saraṇimavanamrāmarapurī-
purandhrīsīmantē kavikamalabālārkasuṣamā |
trayīsīmantinyāḥ stanataṭanicōlāruṇapaṭī
vibhāntī kāmākṣyāḥ padanalinakāntirvijayatē || 4 ||
praṇamrībhūtasya praṇayakalahatrastamanasaḥ
smarārātēścūḍāviyati gr̥hamēdhī himakaraḥ |
yayōḥ sāndhyāṁ kāntiṁ vahati suṣamābhiścaraṇayōḥ
tayōrmē kāmākṣyā hr̥dayamapatandraṁ viharatām || 5 ||
yayōḥ pīṭhāyantē vibudhamukuṭīnāṁ paṭalikā
yayōḥ saudhāyantē svayamudayabhājō bhaṇitayaḥ |
yayōḥ dāsāyantē sarasijabhavādyāścaraṇayōḥ
tayōrmē kāmākṣyā dinamanu varīvartu hr̥dayam || 6 ||
nayantī saṅkōcaṁ sarasijarucaṁ dikparisarē
sr̥jantī lauhityaṁ nakhakiraṇacandrārdhakhacitā |
kavīndrāṇāṁ hr̥tkairavavikasanōdyōgajananī
sphurantī kāmākṣyāḥ caraṇarucisandhyā vijayatē || 7 ||
virāvairmāñjīraiḥ kimapi kathayantīva madhuraṁ
purastādānamrē puravijayini smēravadanē |
vayasyēva prauḍhā śithilayati yā prēmakalaha-
prarōhaṁ kāmākṣyāḥ caraṇayugalī sā vijayatē || 8 ||
suparvastrīlōlālakaparicitaṁ ṣaṭpadakulaiḥ
sphurallākṣārāgaṁ taruṇataraṇijyōtiraruṇaiḥ |
bhr̥taṁ kāntyambhōbhiḥ visr̥maramarandaiḥ sarasijaiḥ
vidhattē kāmākṣyāḥ caraṇayugalaṁ bandhupadavīm || 9 ||
rajaḥsaṁsargē:’pi sthitamarajasāmēva hr̥dayē
paraṁ raktatvēna sthitamapi viraktaikaśaraṇam |
alabhyaṁ mandānāṁ dadhadapi sadā mandagatitāṁ
vidhattē kāmākṣyāḥ caraṇayugamāścaryalaharīm || 10 ||
jaṭālā mañjīrasphuradaruṇaratnāṁśunikaraiḥ
niṣidantī madhyē nakharucijharīgāṅgapayasām |
jagattrāṇaṁ kartuṁ mama janani kāmākṣi niyataṁ
tapaścaryāṁ dhattē tava caraṇapāthōjayugalī || 11 ||
tulākōṭidvandvakkaṇitabhaṇitābhītivacasōḥ
vinamraṁ kāmākṣī visr̥maramahaḥpāṭalitayōḥ |
kṣaṇaṁ vinyāsēna kṣapitatamasōrmē lalitayōḥ
punīyānmūrdhānaṁ puraharapurandhrī caraṇayōḥ || 12 ||
bhavāni druhyētāṁ bhavanibiḍitēbhyō mama muhu-
stamōvyāmōhēbhyastava janani kāmākṣi caraṇau |
yayōrlākṣābindusphuraṇadharaṇāddhūrjaṭijaṭā-
kuṭīrā śōṇāṅkaṁ vahati vapurēṇāṅkakalikā || 13 ||
pavitrīkuryurnaḥ padatalabhuvaḥ pāṭalarucaḥ
parāgāstē pāpapraśamanadhurīṇāḥ paraśivē |
kaṇaṁ labdhuṁ yēṣāṁ nijaśirasi kāmākṣi vivaśā
valantō vyātanvantyahamahamikāṁ mādhavamukhāḥ || 14 ||
balākāmālābhirnakharucimayībhiḥ parivr̥tē
vinamrasvarnārīvikacakacakālāmbudakulē |
sphurantaḥ kāmākṣkṣi sphuṭadalitabandhūkasuhr̥da-
staṭillēkhāyantē tava caraṇapāthōjakiraṇāḥ || 15 ||
sarāgaḥ sadvēṣaḥ prasr̥marasarōjē pratidinaṁ
nisargādākrāmanvibudhajanamūrdhānamadhikam |
kathaṅkāraṁ mātaḥ kathaya padapadmastava satāṁ
natānāṁ kāmākṣi prakaṭayati kaivalyasaraṇim || 16 ||
japālakṣmīśōṇō janitaparamajñānanalinī-
vikāsavyāsaṅgō viphalitajagajjāḍyagarimā |
manaḥpūrvādriṁ mē tilakayatu kāmākṣi tarasā
tamaskāṇḍadrōhī tava caraṇapāthōjaramaṇaḥ || 17 ||
namaskurmaḥ prēṅkhanmaṇikaṭakanīlōtpalamahaḥ-
payōdhau riṅkhadbhirnakhakiraṇaphēnairdhavalitē |
sphuṭaṁ kurvāṇāya prabalacaladaurvānalaśikhā-
vitarkaṁ kāmākṣyāḥ satatamaruṇimnē caraṇayōḥ || 18 ||
śivē pāśāyētāmalaghuni tamaḥkūpakuharē
dinādhīśāyētāṁ mama hr̥dayapāthōjavipinē |
nabhōmāsāyētāṁ sarasakavitārītisariti
tvadīyau kāmākṣi prasr̥takiraṇau dēvi caraṇau || 19 ||
niṣaktaṁ śrutyantē nayanamiva sadvr̥ttaruciraiḥ
samairjuṣṭaṁ śuddhairadharamiva ramyairdvijagaṇaiḥ |
śivē vakṣōjanmadvitayamiva muktāśritamumē
tvadīyaṁ kāmākṣi praṇataśaraṇaṁ naumi caraṇam || 20 ||
namasyāsaṁsajjannamuciparipanthipraṇayinī-
nisargaprēṅkhōlatkuralakulakālāhiśabalē |
nakhacchāyādugdhōdadhipayasi tē vaidrumarucāṁ
pracāraṁ kāmākṣi pracurayati pādābjasuṣamā || 21 ||
kadā dūrīkartuṁ kaṭuduritakākōlajanitaṁ
mahāntaṁ santāpaṁ madanaparipanthipriyatamē |
kṣaṇāttē kāmākṣi tribhuvanaparītāpaharaṇē
paṭīyāṁsaṁ lapsyē padakamalasēvāmr̥tarasam || 22 ||
yayōḥ sāndhyaṁ rōciḥ satatamaruṇimnē spr̥hayatē
yayōścāndrī kāntiḥ paripatati dr̥ṣṭvā nakharucim |
yayōḥ pākōdrēkaṁ pipaṭhiṣati bhaktyā kisalayaṁ
mradimnaḥ kāmākṣyā manasi caraṇau tau tanumahē || 23 ||
jagannēdaṁ nēdaṁ paramiti parityajya yatibhiḥ
kuśāgrīyasvāntaiḥ kuśaladhiṣaṇaiḥ śāstrasaraṇau |
gavēṣyaṁ kāmākṣi dhruvamakr̥takānāṁ girisutē
girāmaidamparyaṁ tava caraṇapadmaṁ vijayatē || 24 ||
kr̥tasnānaṁ śāstrāmr̥tasarasi kāmākṣi nitarāṁ
dadhānaṁ vaiśadyaṁ kalitarasamānandasudhayā |
alaṅkāraṁ bhūmērmunijanamanaścinmayamahā-
payōdhērantassthaṁ tava caraṇaratnaṁ mr̥gayatē || 25 ||
manōgēhē mōhōdbhavatimirapūrṇē mama muhuḥ
daridrāṇīkurvandinakarasahasrāṇi kiraṇaiḥ |
vidhattāṁ kāmākṣi prasr̥maratamōvañcanacaṇaḥ
kṣaṇārdhaṁ sānnidhyaṁ caraṇamaṇidīpō janani tē || 26 ||
kavīnāṁ cētōvannakhararucisamparki vibudha-
sravantīsrōtōvatpaṭumukharitaṁ haṁsakaravaiḥ |
dinārambhaśrīvanniyatamaruṇacchāyasubhagaṁ
madantaḥ kāmākṣyāḥ sphuratu padapaṅkēruhayugam || 27 ||
sadā kiṁ samparkātprakr̥tikaṭhinairnākimukuṭaiḥ
taṭairnīhārādrēradhikamaṇunā yōgimanasā |
vibhintē sammōhaṁ śiśirayati bhaktānapi dr̥śām
adr̥śyaṁ kāmākṣi prakaṭayati tē pādayugalam || 28 ||
pavitrābhyāmamba prakr̥timr̥dulābhyāṁ tava śivē
padābhyāṁ kāmākṣi prasabhamabhibhūtaiḥ sacakitaiḥ |
pravālairambhōjairapi ca vanavāsavratadaśāḥ
sadaivārabhyantē paricaritanānādvijagaṇaiḥ || 29 ||
cirāddr̥śyā haṁsaiḥ kathamapi sadā haṁsasulabhaṁ
nirasyantī jāḍyaṁ niyatajaḍamadhyaikaśaraṇam |
adōṣavyāsaṅgā satatamapi dōṣāptimalinaṁ
payōjaṁ kāmākṣyāḥ parihasati pādābjayugalī || 30 ||
surāṇāmānandaprabalanatayā maṇḍanatayā
nakhēndujyōtsnābhirvisr̥maratamaḥkhaṇḍanatayā |
payōjaśrīdvēṣavrataratatayā tvaccaraṇayōḥ
vilāsaḥ kāmākṣi prakaṭayati naiśākaradaśām || 31 ||
sitimnā kāntīnāṁ nakharajanuṣāṁ pādanalina-
cchavīnāṁ śōṇimnā tava janani kāmākṣi namanē |
labhantē mandāragrathitanavabandhūkakusuma-
srajāṁ sāmīcīnyaṁ surapurapurandhrīkacabharāḥ || 32 ||
sphuranmadhyē śuddhē nakhakiraṇadugdhābdhipayasāṁ
vahannabjaṁ cakraṁ daramapi ca lēkhātmakatayā |
śritō mātsyaṁ rūpaṁ śriyamapi dadhānō nirupamāṁ
tridhāmā kāmākṣyāḥ padanalinanāmā vijayatē || 33 ||
nakhaśrīsannaddhastabakanicitaḥ svaiśca kiraṇaiḥ
piśaṅgaiḥ kāmākṣi prakaṭitalasatpallavaruciḥ |
satāṁ gamyaḥ śaṅkē sakalaphaladātā surataruḥ
tvadīyaḥ pādō:’yaṁ tuhinagirirājanyatanayē || 34 ||
vaṣaṭkurvanmāñjīrajakalakalaiḥ karmalaharī-
havīmṣi prōddaṇḍaṁ jvalati paramajñānadahanē |
mahīyānkāmākṣi sphuṭamahasi jōhōti sudhiyāṁ
manōvēdyāṁ mātastava caraṇayajvā girisutē || 35 ||
mahāmantraṁ kiñcinmaṇikaṭakanādairmr̥du japan
kṣipandikṣu svacchaṁ nakharucimayaṁ bhāsmanarajaḥ |
natānāṁ kāmākṣi prakr̥tipaṭuruccāṭya mamatā-
piśācīṁ pādō:’yaṁ prakaṭayati tē māntrikadaśām || 36 ||
udītē bōdhēndau tamasi nitarāṁ jagmuṣi daśāṁ
daridrāṁ kāmākṣi prakaṭamanurāgaṁ vidadhatī |
sitēnācchādyāṅgaṁ nakharucipaṭēnāṅghriyugalī-
purandhrī tē mātaḥ svayamabhisaratyēva hr̥dayam || 37 ||
dinārambhaḥ sampannalinavipinānāmabhinavō
vikāsō vāsantaḥ sukavipikalōkasya niyataḥ |
pradōṣaḥ kāmākṣi prakaṭaparamajñānaśaśina-
ścakāsti tvatpādasmaraṇamahimā śailatanayē || 38 ||
dhr̥tacchāyaṁ nityaṁ sarasiruhamaitrīparicitaṁ
nidhānaṁ dīptīnāṁ nikhilajagatāṁ bōdhajanakam |
mumukṣūṇāṁ mārgaprathanapaṭu kāmākṣi padavīṁ
padaṁ tē pātaṅgīṁ parikalayatē parvatasutē || 39 ||
śanaistīrtvā mōhāmbudhimatha samārōḍhumanasaḥ
kramātkaivalyākhyāṁ sukr̥tisulabhāṁ saudhavalabhīm |
labhantē niḥśrēṇīmiva jhaṭiti kāmākṣi caraṇaṁ
puraścaryābhistē puramathanasīmantini janāḥ || 40 ||
pracaṇḍārtikṣōbhapramathanakr̥tē prātibhasari-
tpravāhaprōddaṇḍīkaraṇajaladāya praṇamatām |
pradīpāya prauḍhē bhavatamasi kāmākṣi caraṇa-
prasādaunmukhyāya spr̥hayati janō:’yaṁ janani tē || 41 ||
marudbhiḥ saṁsēvyā satatamapi cāñcalyarahitā
sadāruṇyaṁ yāntī pariṇatidaridrāṇasuṣamā |
guṇōtkarṣānmāñjīrakakalakalaistarjanapaṭuḥ
pravālaṁ kāmākṣyāḥ parihasati pādābjayugalī || 42 ||
jagadrakṣādakṣā jalajaruciśikṣāpaṭutarā
surairnamyā ramyā satatamabhigamyā budhajanaiḥ |
dvayī līlālōlā śrutiṣu surapālādimukuṭī-
taṭīsīmādhāmā tava janani kāmākṣi padayōḥ || 43 ||
girāṁ dūrau cōrau jaḍimatimirāṇāṁ kr̥tajaga-
tparitrāṇau śōṇau munihr̥dayalīlaikanipuṇau |
nakhaiḥ smērau sārau nigamavacasāṁ khaṇḍitabhava-
grahōnmādau pādau tava janani kāmākṣi kalayē || 44 ||
aviśrāntaṁ paṅkaṁ yadapi kalayanyāvakamayaṁ
nirasyankāmākṣi praṇamanajuṣāṁ paṅkamakhilam |
tulākōṭidvandaṁ dadhadapi ca gacchannatulatāṁ
girāṁ mārgaṁ pādō girivarasutē laṅghayati tē || 45 ||
pravālaṁ savrīlaṁ vipinavivarē vēpayati yā
sphurallīlaṁ bālātapamadhikabālaṁ vadati yā |
ruciṁ sāndhyāṁ vandhyāṁ viracayati yā vardhayatu sā
śivaṁ mē kāmākṣyāḥ padanalinapāṭalyalaharī || 46 ||
kiranjyōtsnārītiṁ nakhamukharucā haṁsamanasāṁ
vitanvānaḥ prītiṁ vikacataruṇāmbhōruharuciḥ |
prakāśaḥ śrīpādastava janani kāmākṣi tanutē
śaratkālaprauḍhiṁ śaśiśakalacūḍapriyatamē || 47 ||
nakhāṅkūrasmēradyutivimalagaṅgāmbhasi sukhaṁ
kr̥tasnānaṁ jñānāmr̥tamamalamāsvādya niyatam |
udañcanmañjīrasphuraṇamaṇidīpē mama manō
manōjñē kāmākṣyāścaraṇamaṇiharmyē viharatām || 48 ||
bhavāmbhōdhau naukāṁ jaḍimavipinē pāvakaśikhā-
mamartyēndrādīnāmadhimakuṭamuttaṁsakalikām |
jagattāpē jyōtsnāmakr̥takavacaḥpañjarapuṭē
śukastrīṁ kāmākṣyā manasi kalayē pādayugalīm || 49 ||
parātmaprākāśyapratiphalanacuñcuḥ praṇamatāṁ
manōjñastvatpādō maṇimukuramudrāṁ kalayatē |
yadīyāṁ kāmākṣi prakr̥timasr̥ṇāḥ śōdhakadaśāṁ
vidhātuṁ cēṣṭhantē balaripuvadhūṭīkacabharāḥ || 50 ||
aviśrāntaṁ tiṣṭhannakr̥takavacaḥkandarapuṭī-
kuṭīrāntaḥ prauḍhaṁ nakharucisaṭālīṁ prakaṭayan |
pracaṇḍaṁ khaṇḍatvaṁ nayatu mama kāmākṣi tarasā
tamōvētaṇḍēndraṁ tava caraṇakaṇṭhīravapatiḥ || 51 ||
purastātkāmākṣi pracurarasamākhaṇḍalapurī-
purandhrīṇāṁ lāsyaṁ tava lalitamālōkya śanakaiḥ |
nakhaśrībhiḥ smērā bahu vitanutē nūpuraravai-
ścamatkr̥tyā śaṅkē caraṇayugalī cāṭuracanāḥ || 52 ||
sarōjaṁ nindantī nakhakiraṇakarpūraśiśirā
niṣiktā mārārērmukuṭaśaśirēkhāhimajalaiḥ |
sphurantī kāmākṣi sphuṭarucimayē pallavacayē
tavādhattē maitrīṁ pathikasudr̥śā pādayugalī || 53 ||
natānāṁ sampattēranavaratamākarṣaṇajapaḥ
prarōhatsaṁsāraprasaragarimastambhanajapaḥ |
tvadīyaḥ kāmākṣi smaraharamanōmōhanajapaḥ
paṭīyānnaḥ pāyātpadanalinamañjīraninadaḥ || 54 ||
vitanvīthā nāthē mama śirasi kāmākṣi kr̥payā
padāmbhōjanyāsaṁ paśuparibr̥ḍhaprāṇadayitē |
pibantō yanmudrāṁ prakaṭamupakampāparisaraṁ
dr̥śā nānandyantē nalinabhavanārāyaṇamukhāḥ || 55 ||
praṇāmōdyadbr̥ndārakamukuṭamandārakalikā-
vilōlallōlambaprakaramayadhūmapracurimā |
pradīptaḥ pādābjadyutivitatipāṭalyalaharī-
kr̥śānuḥ kāmākṣyā mama dahatu saṁsāravipinam || 56 ||
valakṣaśrīrr̥kṣādhipaśiśusadr̥kṣaistava nakhaiḥ
jighr̥kṣurdakṣatvaṁ sarasiruhabhikṣutvakaraṇē |
kṣaṇānmē kāmākṣi kṣapitabhavasaṅkṣōbhagarimā
vacōvaicakṣaṇyaṁ caraṇayugalī pakṣmalayatāt || 57 ||
samantātkāmākṣi kṣatatimirasantānasubhagān
anantābhirbhābhirdinamanu digantānviracayan |
ahantāyā hantā mama jaḍimadantāvalahariḥ
vibhintāṁ santāpaṁ tava caraṇacintāmaṇirasau || 58 ||
dadhānō bhāsvattāmamr̥tanilayō lōhitavapuḥ
vinamrāṇāṁ saumyō gururapi kavitvaṁ ca kalayan |
gatau mandō gaṅgādharamahiṣi kāmākṣi bhajatāṁ
tamaḥkēturmātastava caraṇapadmō vijayatē || 59 ||
nayantīṁ dāsatvaṁ nalinabhavamukhyānasulabha-
pradānāddīnānāmamaratarudaurbhāgyajananīm |
jagajjanmakṣēmakṣayavidhiṣu kāmākṣi padayō-
rdhurīṇāmīṣṭē karastava bhaṇitumāhōpuruṣikām || 60 ||
janō:’yaṁ santaptō janani bhavacaṇḍāṁśukiraṇaiḥ
alabdhvaikaṁ śītaṁ kaṇamapi parajñānapayasaḥ |
tamōmārgē pānthastava jhaṭiti kāmākṣi śiśirāṁ
padāmbhōjacchāyāṁ paramaśivajāyē mr̥gayatē || 61 ||
jayatyamba śrīmannakhakiraṇacīnāṁśukamayaṁ
vitānaṁ bibhrāṇē suramukuṭasaṅghaṭṭamasr̥ṇē |
nijāruṇyakṣaumāstaraṇavati kāmākṣi sulabhā
budhaiḥ saṁvinnārī tava caraṇamāṇikyabhavanē || 62 ||
pratīmaḥ kāmākṣi sphuritataruṇādityakiraṇa-
śriyō mūladravyaṁ tava caraṇamadrīndratanayē |
surēndrāśāmāpūrayati yadasau dhvāntamakhilaṁ
dhunītē digbhāgānapi ca mahasā pāṭalayatē || 63 ||
mahābhāṣyavyākhyāpaṭuśayanamārōpayati vā
smaravyāpārērṣyāpiśunaniṭilaṁ kārayati vā |
dvirēphāṇāmadhyāsayati satataṁ vādhivasatiṁ
praṇamrāṅkāmākṣyāḥ padanalinamāhātmyagarimā || 64 ||
vivēkāmbhassrōtassnapanaparipāṭīśiśiritē
samībhūtē śāstrasmaraṇahalasaṅkarṣaṇavaśāt |
satāṁ cētaḥkṣētrē vapati tava kāmākṣi caraṇō
mahāsaṁvitsasyaprakaravarabījaṁ girisutē || 65 ||
dadhānō mandārastabakaparipāṭīṁ nakharucā
vahandīptāṁ śōṇāṅgulipaṭalacāmpēyakalikām |
aśōkōllāsaṁ naḥ pracurayatu kāmākṣi caraṇō
vikāsī vāsantaḥ samaya iva tē śarvadayitē || 66 ||
nakhāṁśuprācuryaprasr̥maramarālālidhavalaḥ
sphuranmañjīrōdyanmarakatamahaśśaivalayutaḥ |
bhavatyāḥ kāmākṣi sphuṭacaraṇapāṭalyakapaṭō
nadaḥ śōṇābhikhyō nagapatitanūjē vijayatē || 67 ||
dhunānaṁ paṅkaughaṁ paramasulabhaṁ kaṇṭakakulaiḥ
vikāsavyāsaṅgaṁ vidadhadaparādhīnamaniśam |
nakhēndujyōtsnābhirviśadaruci kāmākṣi nitarām
asāmānyaṁ manyē sarasijamidaṁ tē padayugam || 68 ||
karīndrāya druhyatyalasagatilīlāsu vimalaiḥ
payōjairmātsaryaṁ prakaṭayati kāmaṁ kalayatē |
padāmbhōjadvandvaṁ tava tadapi kāmākṣi hr̥dayaṁ
munīnāṁ śāntānāṁ kathamaniśamasmai spr̥hayatē || 69 ||
nirastā śōṇimnā caraṇakiraṇānāṁ tava śivē
samindhānā sandhyāruciracalarājanyatanayē |
asāmarthyādēnaṁ paribhavitumētatsamarucāṁ
sarōjānāṁ jānē mukulayati śōbhāṁ pratidinam || 70 ||
upādikṣaddākṣyaṁ tava caraṇanāmā gururasau
marālānāṁ śaṅkē masr̥ṇagatilālityasaraṇau |
atastē nistandraṁ niyatamamunā sakhyapadavīṁ
prapannaṁ pāthōjaṁ prati dadhati kāmākṣi kutukam || 71 ||
dadhānaiḥ saṁsargaṁ prakr̥timalinaiḥ ṣaṭpadakulaiḥ
dvijādhīśaślāghāvidhiṣu vidadhadbhirmukulatām |
rajōmiśraiḥ padmairniyatamapi kāmākṣi padayōḥ
virōdhastē yuktō viṣamaśaravairipriyatamē || 72 ||
kavitvaśrīmiśrīkaraṇanipuṇau rakṣaṇacaṇau
vipannānāṁ śrīmannalinamasr̥ṇau śōṇakiraṇau |
munīndrāṇāmantaḥkaraṇaśaraṇau mandasaraṇau
manōjñau kāmākṣyā duritaharaṇau naumi caraṇau || 73 ||
parasmātsarvasmādapi ca parayōrmuktikarayōḥ
nakhaśrībhirjyōtsnākalitatulayōstāmratalayōḥ |
nilīyē kāmākṣyā nigamanutayōrnākinatayōḥ
nirastaprōnmīlannalinamadayōrēva padayōḥ || 74 ||
svabhāvādanyōnyaṁ kisalayamapīdaṁ tava padaṁ
mradimnā śōṇimnā bhagavati dadhātē sadr̥śatām |
vanē pūrvasyēcchā satatamavanē kiṁ tu jagatāṁ
parasyētthaṁ bhēdaḥ sphurati hr̥di kāmākṣi sudhiyām || 75 ||
kathaṁ vācālō:’pi prakaṭamaṇimañjīraninadaiḥ
sadaivānandārdrānviracayati vācamyamajanān |
prakr̥tyā tē śōṇacchavirapi ca kāmākṣi caraṇō
manīṣānairmalyaṁ kathamiva nr̥ṇāṁ māṁsalayatē || 76 ||
calattr̥ṣṇāvīcīparicalanaparyākulatayā
muhurbhrāntastāntaḥ paramaśivavāmākṣi paravān |
titīrṣuḥ kāmākṣi pracuratarakarmāmbudhimamuṁ
kadāhaṁ lapsyē tē caraṇamaṇisētuṁ girisutē || 77 ||
viśuṣyantyāṁ prajñāsariti duritagrīṣmasamaya-
prabhāvēṇa kṣīṇē sati mama manaḥkēkini śucā |
tvadīyaḥ kāmākṣi sphuritacaraṇāmbhōdamahimā
nabhōmāsāṭōpaṁ nagapatisutē kiṁ na kurutē || 78 ||
vinamrāṇāṁ cētōbhavanavalabhīsīmni caraṇa-
pradīpē prākāśyaṁ dadhati tava nirdhūtatamasi |
asīmā kāmākṣi svayamalaghuduṣkarmalaharī
vighūrṇantī śāntiṁ śalabhaparipāṭīva bhajatē || 79 ||
virājantī śuktirnakhakiraṇamuktāmaṇitatēḥ
vipatpāthōrāśau tarirapi narāṇāṁ praṇamatām |
tvadīyaḥ kāmākṣi dhruvamalaghuvahnirbhavavanē
munīnāṁ jñānāgnēraraṇirayamaṅghirvijayatē || 80 ||
samastaiḥ saṁsēvyaḥ satatamapi kāmākṣi vibudhaiḥ
stutō gandharvastrīsulalitavipañcīkalaravaiḥ |
bhavatyā bhindānō bhavagirikulaṁ jr̥mbhitatamō-
baladrōhī mātaścaraṇapuruhūtō vijayatē || 81 ||
vasantaṁ bhaktānāmapi manasi nityaṁ parilasad-
ghanacchāyāpūrṇaṁ śucimapi nr̥ṇāṁ tāpaśamanam |
nakhēndujyōtsnābhiḥ śiśiramapi padmōdayakaraṁ
namāmaḥ kāmākṣyāścaraṇamadhikāścaryakaraṇam || 82 ||
kavīndrāṇāṁ nānābhaṇitiguṇacitrīkr̥tavacaḥ-
prapañcavyāpāraprakaṭanakalākauśalanidhiḥ |
adhaḥkurvannabjaṁ sanakabhr̥gumukhyairmunijanaiḥ
namasyaḥ kāmākṣyāścaraṇaparamēṣṭhī vijayatē || 83 ||
bhavatyāḥ kāmākṣi sphuritapadapaṅkēruhabhuvāṁ
parāgāṇāṁ pūraiḥ parihr̥takalaṅkavyatikaraiḥ |
natānāmāmr̥ṣṭē hr̥dayamukurē nirmalaruci
prasannē niśśēṣaṁ pratiphalati viśvaṁ girisutē || 84 ||
tava trastaṁ pādātkisalayamaraṇyāntaramagāt
paraṁ rēkhārūpaṁ kamalamamumēvāśritamabhūt |
jitānāṁ kāmākṣi dvitayamapi yuktaṁ paribhavē
vidēśē vāsō vā śaraṇagamanaṁ vā nijaripōḥ || 85 ||
gr̥hītvā yāthārthyaṁ nigamavacasāṁ dēśikakr̥pā-
kaṭākṣārkajyōtiśśamitamamatābandhatamasaḥ |
yatantē kāmākṣi pratidivasamantardraḍhayituṁ
tvadīyaṁ pādābjaṁ sukr̥taparipākēna sujanāḥ || 86 ||
jaḍānāmapyamba smaraṇasamayē tvaccaraṇayōḥ
bhramanmanthakṣmābhr̥dghumughumitasindhupratibhaṭāḥ |
prasannāḥ kāmākṣi prasabhamadharaspandanakarā
bhavanti svacchandaṁ prakr̥tiparipakvā bhaṇitayaḥ || 87 ||
vahannapyaśrāntaṁ madhuraninadaṁ haṁsakamasau
tamēvādhaḥ kartuṁ kimiva yatatē kēligamanē |
bhavasyaivānandaṁ vidadhadapi kāmākṣi caraṇō
bhavatyāstaddrōhaṁ bhagavati kimēvaṁ vitanutē || 88 ||
yadatyantaṁ tāmyatyalasagativārtāsvapi śivē
tadētatkāmākṣi prakr̥timr̥dulaṁ tē padayugam |
kirīṭaiḥ saṅghaṭṭaṁ kathamiva suraughasya sahatē
munīndrāṇāmāstē manasi ca kathaṁ sūciniśitē || 89 ||
manōraṅgē matkē vibudhajanasammōdajananī
sarāgavyāsaṅgaṁ sarasamr̥dusañcārasubhagā |
manōjñā kāmākṣi prakaṭayatu lāsyaprakaraṇaṁ
raṇanmañjīrā tē caraṇayugalīnartakavadhūḥ || 90 ||
pariṣkurvanmātaḥ paśupatikapardaṁ caraṇarāṭ
parācāṁ hr̥tpadmaṁ paramabhaṇitīnāṁ ca makuṭam |
bhavākhyē pāthōdhau pariharatu kāmākṣi mamatā-
parādhīnatvaṁ mē parimuṣitapāthōjamahimā || 91 ||
prasūnaiḥ samparkādamarataruṇīkuntalabhavaiḥ
abhīṣṭānāṁ dānādaniśamapi kāmākṣi namatām |
svasaṅgātkaṅkēliprasavajanakatvēna ca śivē
tridhā dhattē vārtāṁ surabhiriti pādō girisutē || 92 ||
mahāmōhastēnavyatikarabhayātpālayati yō
vinikṣiptaṁ svasminnijajanamanōratnamaniśam |
sa rāgasyōdrēkātsatatamapi kāmākṣi tarasā
kimēvaṁ pādō:’sau kisalayaruciṁ cōrayati tē || 93 ||
sadā svāduṅkāraṁ viṣayalaharīśālikaṇikāṁ
samāsvādya śrāntaṁ hr̥dayaśukapōtaṁ janani mē |
kr̥pājālē phālēkṣaṇamahiṣi kāmākṣi rabhasāt
gr̥hītvā rundhīthārastava padayugīpañjarapuṭē || 94 ||
dhunānaṁ kāmākṣi smaraṇalavamātrēṇa jaḍima-
jvaraprauḍhiṁ gūḍhasthiti nigamanaikuñjakuharē |
alabhyaṁ sarvēṣāṁ katicana labhantē sukr̥tinaḥ
cirādanviṣyantastava caraṇasiddhauṣadhamidam || 95 ||
raṇanmañjīrābhyāṁ lalitagamanābhyāṁ sukr̥tināṁ
manōvāstavyābhyāṁ mathitatimirābhyāṁ nakharucā |
nidhēyābhyāṁ patyā nijaśirasi kāmākṣi satataṁ
namastē pādābhyāṁ nalinamr̥dulābhyāṁ girisutē || 96 ||
surāgē rākēndupratinidhimukhē parvatasutē
cirāllabhyē bhaktyā śamadhanajanānāṁ pariṣadā |
manōbhr̥ṅgō matkaḥ padakamalayugmē janani tē
prakāmaṁ kāmākṣi tripuraharavāmākṣi ramatām || 97 ||
śivē saṁvidrūpē śaśiśakalacūḍapriyatamē
śanairgatyāgatyā jitasuravarēbhē girisutē |
yatantē santastē caraṇanalinālānayugalē
sadā baddhaṁ cittapramadakariyūthaṁ dr̥ḍhataram || 98 ||
yaśaḥ sūtē mātarmadhurakavitāṁ pakṣmalayatē
śriyaṁ dattē cittē kamapi paripākaṁ prathayatē |
satāṁ pāśagranthiṁ śithilayati kiṁ kiṁ na kurutē
prapannē kāmākṣyāḥ praṇatiparipāṭī caraṇayōḥ || 99 ||
manīṣāṁ māhēndrīṁ kakubhamiva tē kāmapi daśāṁ
pradhattē kāmākṣyāścaraṇataruṇādityakiraṇaḥ |
yadīyē samparkē dhr̥tarasamarandā kavayatāṁ
parīpākaṁ dhattē parimalavatī sūktinalinī || 100 ||
purā mārārātiḥ puramajayadamba stavaśataiḥ
prasannāyāṁ satyāṁ tvayi tuhinaśailēndratanayē |
atastē kāmākṣi sphuratu tarasā kālasamayē
samāyātē mātarmama manasi pādābjayugalam || 101 ||
padadvandvaṁ mandaṁ gatiṣu nivasantaṁ hr̥di satāṁ
girāmantē bhrāntaṁ kr̥takarahitānāṁ paribr̥ḍhē |
janānāmānandaṁ janani janayantaṁ praṇamatāṁ
tvadīyaṁ kāmākṣi pratidinamahaṁ naumi vimalam || 102 ||
idaṁ yaḥ kāmākṣyāścaraṇanalinastōtraśatakaṁ
japēnnityaṁ bhaktyā nikhilajagadāhlādajanakam |
sa viśvēṣāṁ vandyaḥ sakalakavilōkaikatilakaḥ
ciraṁ bhuktvā bhōgānpariṇamati cidrūpakalayā || 103 ||
mūkapañcaśati – stutiśatakam(3) >>
See mūkapañcaśati for chanting. See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.