Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mōhāndhakāranivahaṁ vinihantumīḍē
mūkātmanāmapi mahākavitāvadānyān |
śrīkāñcidēśaśiśirīkr̥tijāgarūkān
ēkāmranāthataruṇīkaruṇāvalōkān || 1 ||
mātarjayanti mamatāgrahamōkṣaṇāni
māhēndranīlaruciśikṣaṇadakṣiṇāni |
kāmākṣi kalpitajagattrayarakṣaṇāni
tvadvīkṣaṇāni varadānavicakṣaṇāni || 2 ||
ānaṅgatantravidhidarśitakauśalānām
ānandamandaparighūrṇitamantharāṇām |
tāralyamamba tava tāḍitakarṇasīmnāṁ
kāmākṣi khēlati kaṭākṣanirīkṣaṇānām || 3 ||
kallōlitēna karuṇārasavēllitēna
kalmāṣitēna kamanīyamr̥dusmitēna |
māmañcitēna tava kiñcana kuñcitēna
kāmākṣi tēna śiśirīkuru vīkṣitēna || 4 ||
sāhāyyakaṁ gatavatī muhurarjunasya
mandasmitasya paritōṣitabhīmacētāḥ |
kāmākṣi pāṇḍavacamūriva tāvakīnā
karṇāntikaṁ calati hanta kaṭākṣalakṣmīḥ || 5 ||
astaṁ kṣaṇānnayatu mē paritāpasūryam
ānandacandramasamānayatāṁ prakāśam |
kālāndhakārasuṣumāṁ kalayandigantē
kāmākṣi kōmalakaṭākṣaniśāgamastē || 6 ||
tāṭāṅkamauktikarucāṅkuradantakāntiḥ
kāruṇyahastipaśikhāmaṇinādhirūḍhaḥ |
unmūlayatvaśubhapādapamasmadīyaṁ
kāmākṣi tāvakakaṭākṣamataṅgajēndraḥ || 7 ||
chāyābharēṇa jagatāṁ paritāpahārī
tāṭaṅkaratnamaṇitallajapallavaśrīḥ |
kāruṇyanāma vikiranmakarandajālaṁ
kāmākṣi rājati kaṭākṣasuradrumastē || 8 ||
sūryāśrayapraṇayinī maṇikuṇḍalāṁśu-
lauhityakōkanadakānanamānanīyā |
yāntī tava smaraharānanakāntisindhuṁ
kāmākṣi rājati kaṭākṣakalindakanyā || 9 ||
prāpnōti yaṁ sukr̥tinaṁ tava pakṣapātāt
kāmākṣi vīkṣaṇavilāsakalāpurandhrī |
sadyastamēva kila muktivadhūrvr̥ṇītē
tasmānnitāntamanayōridamaikamatyam || 10 ||
yāntī sadaiva marutāmanukūlabhāvaṁ
bhrūvalliśakradhanurullasitā rasārdrā |
kāmākṣi kautukataraṅgitanīlakaṇṭhā
kādambinīva tava bhāti kaṭākṣamālā || 11 ||
gaṅgāmbhasi smitamayē tapanātmajēva
gaṅgādharōrasi navōtpalamālikēva |
vaktraprabhāsarasi śaivalamaṇḍalīva
kāmākṣi rājati kaṭākṣarucicchaṭā tē || 12 ||
saṁskārataḥ kimapi kandalitān rasajña-
kēdārasīmni sudhiyāmupabhōgayōgyān |
kalyāṇasūktilaharīkalamāṅkurānnaḥ
kāmākṣi pakṣmalayatu tvadapāṅgamēghaḥ || 13 ||
cāñcalyamēva niyataṁ kalayanprakr̥tyā
mālinyabhūḥ śrutipathākramajāgarūkaḥ |
kaivalyamēva kimukalpayatē natānāṁ
kāmākṣi citramapi tē karuṇākaṭākṣaḥ || 14 ||
sañjīvanē janani cūtaśilīmukhasya
saṁmōhanē śaśikiśōrakaśēkharasya |
saṁstambhanē ca mamatāgrahacēṣṭitasya
kāmākṣi vīkṣaṇakalā paramauṣadhaṁ tē || 15 ||
nīlō:’pi rāgamadhikaṁ janayanpurārēḥ
lōlō:’pi bhaktimadhikāṁ dr̥ḍhayannarāṇām |
vakrō:’pi dēvi namatāṁ samatāṁ vitanvan
kāmākṣi nr̥tyatu mayi tvadapāṅgapātaḥ || 16 ||
kāmadruhō hr̥dayayantraṇajāgarūkā
kāmākṣi cañcaladr̥gañcalamēkhalā tē |
āścaryamamba bhajatāṁ jhaṭiti svakīya-
samparka ēva vidhunōti samastabandhān || 17 ||
kuṇṭhīkarōtu vipadaṁ mama kuñcitabhrū-
cāpāñcitaḥ śritavidēhabhavānurāgaḥ |
rakṣōpakāramaniśaṁ janayanjagatyāṁ
kāmākṣi rāma iva tē karuṇākaṭākṣaḥ || 18 ||
śrīkāmakōṭi śivalōcanaśōṣitasya
śr̥ṅgārabījavibhavasya punaḥprarōhē |
prēmāmbhasārdramacirātpracurēṇa śaṅkē
kēdāramamba tava kēvaladr̥ṣṭipātam || 19 ||
māhātmyaśēvadhirasau tava durvilaṅghya-
saṁsāravindhyagirikuṇṭhanakēlicuñcuḥ |
dhairyāmbudhiṁ paśupatēśculakīkarōti
kāmākṣi vīkṣaṇavijr̥mbhaṇakumbhajanmā || 20 ||
pīyūṣavarṣaśiśirā sphuṭadutpalaśrī-
maitrī nisargamadhurā kr̥tatārakāptiḥ |
kāmākṣi saṁśritavatī vapuraṣṭamūrtēḥ
jyōtsnāyatē bhagavati tvadapāṅgamālā || 21 ||
amba smarapratibhaṭasya vapurmanōjñam
ambhōjakānanamivāñcitakaṇṭakābham |
bhr̥ṅgīva cumbati sadaiva sapakṣapātā
kāmākṣi kōmalarucistvadapāṅgamālā || 22 ||
kēśaprabhāpaṭalanīlavitānajālē
kāmākṣi kuṇḍalamaṇicchavidīpaśōbhē |
śaṅkē kaṭākṣaruciraṅgatalē kr̥pākhyā
śailūṣikā naṭati śaṅkaravallabhē tē || 23 ||
atyantaśītalamatandrayatu kṣaṇārdham
astōkavibhramamanaṅgavilāsakandam |
alpasmitādr̥tamapārakr̥pāpravāham
akṣiprarōhamacirānmayi kāmakōṭi || 24 ||
mandākṣarāgataralīkr̥tipāratantryāt
kāmākṣi mantharatarāṁ tvadapāṅgaḍōlām |
āruhya mandamatikautukaśāli cakṣuḥ
ānandamēti muhurardhaśaśāṅkamaulēḥ || 25 ||
traiyambakaṁ tripurasundari harmyabhūmi-
raṅgaṁ vihārasarasī karuṇāpravāhaḥ |
dāsāśca vāsavamukhāḥ paripālanīyaṁ
kāmākṣi viśvamapi vīkṣaṇabhūbhr̥tastē || 26 ||
vāgīśvarī sahacarī niyamēna lakṣmīḥ
bhrūvallarīvaśakarī bhuvanāni gēham |
rūpaṁ trilōkanayanāmr̥tamamba tēṣāṁ
kāmākṣi yēṣu tava vīkṣaṇapāratantrī || 27 ||
māhēśvaraṁ jhaṭiti mānasamīnamamba
kāmākṣi dhairyajaladhau nitarāṁ nimagnam |
jālēna śr̥ṅkhalayati tvadapāṅganāmnā
vistāritēna viṣamāyudhadāśakō:’sau || 28 ||
unmathya bōdhakamalākāramamba jāḍya-
stambēramaṁ mama manōvipinē bhramantam |
kuṇṭhīkuruṣva tarasā kuṭilāgrasīmnā
kāmākṣi tāvakakaṭākṣamahāṅkuśēna || 29 ||
udvēllitastabakitairlalitairvilāsaiḥ
utthāya dēvi tava gāḍhakaṭākṣakuñjāt |
dūraṁ palāyayatu mōhamr̥gīkulaṁ mē
kāmākṣi satvaramanugrahakēsarīndraḥ || 30 ||
snēhādr̥tāṁ vidalitōtpalakānticōrāṁ
jētāramēva jagadīśvari jētukāmaḥ |
mānōddhatō makarakēturasau dhunītē
kāmākṣi tāvakakaṭākṣakr̥pāṇavallīm || 31 ||
śrautīṁ vrajannapi sadā saraṇiṁ munīnāṁ
kāmākṣi santatamapi smr̥timārgagāmī |
kauṭilyamamba kathamasthiratāṁ ca dhattē
cauryaṁ ca paṅkajarucāṁ tvadapāṅgapātaḥ || 32 ||
nityaṁ śrutēḥ paricitau yatamānamēva
nīlōtpalaṁ nijasamīpanivāsalōlam |
prītyaiva pāṭhayati vīkṣaṇadēśikēndraḥ
kāmākṣi kintu tava kālimasampradāyam || 33 ||
bhrāntvā muhuḥ stabakitasmitaphēnarāśau
kāmākṣi vaktrarucisañcayavārirāśau |
ānandati tripuramardananētralakṣmīḥ
ālambya dēvi tava mandamapāṅgasētum || 34 ||
śyāmā tava tripurasundari lōcanaśrīḥ
kāmākṣi kandalitamēduratārakāntiḥ |
jyōtsnāvatī smitarucāpi kathaṁ tanōti
spardhāmahō kuvalayaiśca tathā cakōraiḥ || 35 ||
kālāñjanaṁ ca tava dēvi nirīkṣaṇaṁ ca
kāmākṣi sāmyasaraṇiṁ samupaiti kāntyā |
niśśēṣanētrasulabhaṁ jagatīṣu pūrva-
manyattrinētrasulabhaṁ tuhinādrikanyē || 36 ||
dhūmāṅkurō makarakētanapāvakasya
kāmākṣi nētrarucinīlimacāturī tē |
atyantamadbhutamidaṁ nayanatrayasya
harṣōdayaṁ janayatē haruṇāṅkamaulēḥ || 37 ||
ārambhalēśasamayē tava vīkṣaṇassa
kāmākṣi mūkamapi vīkṣaṇamātranamram |
sarvajñatā sakalalōkasamakṣamēva
kīrtisvayaṁvaraṇamālyavatī vr̥ṇītē || 38 ||
kālāmbuvāha iva tē paritāpahārī
kāmākṣi puṣkaramadhaḥ kurutē kaṭākṣaḥ |
pūrvaḥ paraṁ kṣaṇarucā samupaiti maitrī-
manyastu santataruciṁ prakaṭīkarōti || 39 ||
sūkṣmē:’pi durgamatarē:’pi guruprasāda-
sāhāyyakēna vicarannapavargamārgē |
saṁsārapaṅkanicayē na patatyamuṁ tē
kāmākṣi gāḍhamavalambya kaṭākṣayaṣṭim || 40 ||
kāmākṣi santatamasau harinīlaratna
stambhē kaṭākṣarucipuñjamayē bhavatyāḥ |
baddhō:’pi bhaktinigalairmama cittahastī
stambhaṁ ca bandhamapi muñcati hanta citram || 41 ||
kāmākṣi kārṣṇyamapi santatamañjanaṁ ca
bibhrannisargataralō:’pi bhavatkaṭākṣaḥ |
vaimalyamanvahamanañjanatā ca bhūyaḥ
sthairyaṁ ca bhaktahr̥dayāya kathaṁ dadāti || 42 ||
mandasmitastabakitaṁ maṇikuṇḍalāṁśu-
stōmapravālaruciraṁ śiśirīkr̥tāśam |
kāmākṣi rājati kaṭākṣarucēḥ kadambam
udyānamamba karuṇāhariṇēkṣaṇāyāḥ || 43 ||
kāmākṣi tāvakakaṭākṣamahēndranīla-
siṁhāsanaṁ śritavatō makaradhvajasya |
sāmrājyamaṅgalavidhau maṇikuṇḍalaśrīḥ
nīrājanōtsavataraṅgitadīpamālā || 44 ||
mātaḥ kṣaṇaṁ snapaya māṁ tava vīkṣitēna
mandākṣitēna sujanairaparōkṣitēna |
kāmākṣi karmatimirōtkarabhāskarēṇa
śrēyaskarēṇa madhupadyutitaskarēṇa || 45 ||
prēmāpagāpayasi majjanamāracayya
yuktaḥ smitāṁśukr̥tabhasmavilēpanēna |
kāmākṣi kuṇḍalamaṇidyutibhirjaṭālaḥ
śrīkaṇṭhamēva bhajatē tava dr̥ṣṭipātaḥ || 46 ||
kaivalyadāya karuṇārasakiṅkarāya
kāmākṣi kandalitavibhramaśaṅkarāya |
ālōkanāya tava bhaktaśivaṅkarāya
mātarnamō:’stu paratantritaśaṅkarāya || 47 ||
sāmrājyamaṅgalavidhau makaradhvajasya
lōlālakālikr̥tatōraṇamālyaśōbhē |
kāmēśvari pracaladutpalavaijayantī-
cāturyamēti tava cañcaladr̥ṣṭipātaḥ || 48 ||
mārgēṇa mañjukacakāntitamōvr̥tēna
mandāyamānagamanā madanāturāsau |
kāmākṣi dr̥ṣṭirayatē tava śaṅkarāya
saṅkētabhūmimacirādabhisārikēva || 49 ||
vrīḍānuvr̥ttiramaṇīkr̥tasāhacaryā
śaivālitāṁ galarucā śaśiśēkharasya |
kāmākṣi kāntisarasīṁ tvadapāṅgalakṣmīḥ
mandaṁ samāśrayati majjanakhēlanāya || 50 ||
kāṣāyamaṁśukamiva prakaṭaṁ dadhānō
māṇikyakuṇḍalaruciṁ mamatāvirōdhī |
śrutyantasīmani rataḥ sutarāṁ cakāsti
kāmākṣi tāvakakaṭākṣayatīśvarō:’sau || 51 ||
pāṣāṇa ēva harinīlamaṇirdinēṣu
pramlānatāṁ kuvalayaṁ prakaṭīkarōti |
naumittikō jaladamēcakimā tatastē
kāmākṣi śūnyamupamānamapāṅgalakṣmyāḥ || 52 ||
śr̥ṅgāravibhramavatī sutarāṁ salajjā
nāsāgramauktikarucā kr̥tamandahāsā |
śyāmā kaṭākṣasuṣamā tava yuktamētat
kāmākṣi cumbati digambaravaktrabimbam || 53 ||
nīlōtpalēna madhupēna ca dr̥ṣṭipātaḥ
kāmākṣi tulya iti tē kathamāmananti |
śaityēna nindatiyadanvahamindupādān
pāthōruhēṇa yadasau kalahāyatē ca || 54 ||
ōṣṭhaprabhāpaṭalavidrumamudritē tē
bhrūvallivīcisubhagē mukhakāntisindhau |
kāmākṣi vāribharapūraṇalambamāna-
kālāmbuvāhasaraṇiṁ labhatē kaṭākṣaḥ || 55 ||
mandasmitairdhavalitā maṇikuṇḍalāṁśu-
samparkalōhitarucistvadapāṅgadhārā |
kāmākṣi mallikusumairnavapallavaiśca
nīlōtpalaiśca racitēva vibhāti mālā || 56 ||
kāmākṣi śītalakr̥pārasanirjharāmbhaḥ-
samparkapakṣmalarucistvadapāṅgamālā |
gōbhiḥ sadā puraripōrabhilaṣyamāṇā
dūrvākadambakaviḍambanamātanōti || 57 ||
hr̥tpaṅkajaṁ mama vikāsayatu pramuṣṇa-
nnullāsamutpalarucēstamasāṁ nirōddhā |
dōṣānuṣaṅgajaḍatāṁ jagatāṁ dhunānaḥ
kāmākṣi vīkṣaṇavilāsadinōdayastē || 58 ||
cakṣurvimōhayati candravibhūṣaṇasya
kāmākṣi tāvakakaṭākṣatamaḥprarōhaḥ |
pratyaṅmukhaṁ tu nayanaṁ stimitaṁ munīnāṁ
prākāśyamēva nayatīti paraṁ vicitram || 59 ||
kāmākṣi vīkṣaṇarucā yudhi nirjitaṁ tē
nīlōtpalaṁ niravaśēṣagatābhimānam |
āgatya tatparisaraṁ śravaṇāvataṁsa-
vyājēna nūnamabhayārthanamātanōti || 60 ||
āścaryamamba madanābhyudayāvalambaḥ
kāmākṣi cañcalanirīkṣaṇavibhramastē |
dhairyaṁ vidhūya tanutē hr̥di rāgabandhaṁ
śambhōstadēva viparītatayā munīnām || 61 ||
jantōḥ sakr̥tpraṇamatō jagadīḍyatāṁ ca
tējāsvitāṁ ca niśitāṁ ca matiṁ sabhāyām |
kāmākṣi mākṣikajharīmiva vaikharīṁ ca
lakṣmīṁ ca pakṣmalayati kṣaṇavīkṣaṇaṁ tē || 62 ||
kādambinī kimayatē na jalānuṣaṅgaṁ
bhr̥ṅgāvalī kimurarīkurutē na padmam |
kiṁ vā kalindatanayā sahatē na bhaṅgaṁ
kāmākṣi niścayapadaṁ na tavākṣilakṣmīḥ || 63 ||
kākōlapāvakatr̥ṇīkaraṇē:’pi dakṣaḥ
kāmākṣi bālakasudhākaraśēkharasya |
atyantaśītalatamō:’pyanupārataṁ tē
cittaṁ vimōhayati citramayaṁ kaṭākṣaḥ || 64 ||
kārpaṇyapūraparivardhitamamba mōha-
kandōdgataṁ bhavamayaṁ viṣapādapaṁ mē |
tuṅgaṁ chinattu tuhinādrisutē bhavatyāḥ
kāñcīpurēśvari kaṭākṣakuṭhāradhārā || 65 ||
kāmākṣi ghōrabhavarōgacikitsanārtha-
mabhyarthya dēśikakaṭākṣabhiṣakprasādāt |
tatrāpi dēvi labhatē sukr̥tī kadāci-
danyasya durlabhamapāṅgamahauṣadhaṁ tē || 66 ||
kāmākṣi dēśikakr̥pāṅkuramāśrayantō
nānātapōniyamanāśitapāśabandhāḥ |
vāsālayaṁ tava kaṭākṣamamuṁ mahāntō
labdhvā sukhaṁ samadhiyō vicaranti lōkē || 67 ||
sākūtasaṁlapitasambhr̥tamugdhahāsaṁ
vrīḍānurāgasahacāri vilōkanaṁ tē |
kāmākṣi kāmaparipanthini māravīra-
sāmrājyavibhramadaśāṁ saphalīkarōti || 68 ||
kāmākṣi vibhramabalaikanidhirvidhāya
bhrūvallicāpakuṭilīkr̥timēva citram |
svādhīnatāṁ tava nināya śaśāṅkamaulē-
raṅgārdharājyasukhalābhamapāṅgavīraḥ || 69 ||
kāmāṅkuraikanilayastava dr̥ṣṭipātaḥ
kāmākṣi bhaktamanasāṁ pradadātu kāmān |
rāgānvitaḥ svayamapi prakaṭīkarōti
vairāgyamēva kathamēṣa mahāmunīnām || 70 ||
kālāmbuvāhanivahaiḥ kalahāyatē tē
kāmākṣi kālimamadēna sadā kaṭākṣaḥ |
citraṁ tathāpi nitarāmamumēva dr̥ṣṭvā
sōtkaṇṭha ēva ramatē kila nīlakaṇṭhaḥ || 71 ||
kāmākṣi manmatharipuṁ prati māratāpa-
mōhāndhakārajaladāgamanēna nr̥tyan |
duṣkarmakañcukikulaṁ kabalīkarōtu
vyāmiśramēcakarucistvadapāṅgakēkī || 72 ||
kāmākṣi manmatharipōravalōkanēṣu
kāntaṁ payōjamiva tāvakamakṣipātam |
prēmāgamō divasavadvikacīkarōti
lajjābharō rajanivanmukulīkarōti || 73 ||
mūkō viriñcati paraṁ puruṣaḥ kurūpaḥ
kandarpati tridaśarājati kimpacānaḥ |
kāmākṣi kēvalamupakramakāla ēva
līlātaraṅgitakaṭākṣarucaḥ kṣaṇaṁ tē || 74 ||
nīlālakā madhukaranti manōjñanāsā-
muktārucaḥ prakaṭakandabisāṅkuranti |
kāruṇyamamba makarandati kāmakōṭi
manyē tataḥ kamalamēva vilōcanaṁ tē || 75 ||
ākāṅkṣyamāṇaphaladānavicakṣaṇāyāḥ |
kāmākṣi tāvakakaṭākṣakakāmadhēnōḥ |
samparka ēva kathamamba vimuktapāśa-
bandhāḥ sphuṭaṁ tanubhr̥taḥ paśutāṁ tyajanti || 76 ||
saṁsāragharmaparitāpajuṣāṁ narāṇāṁ
kāmākṣi śītalatarāṇi tavēkṣitāni |
candrātapanti ghanacandanakardamanti
muktāguṇanti himavāriniṣēcananti || 77 ||
prēmāmburāśisatatasnapitāni citraṁ
kāmākṣi tāvakakaṭākṣanirīkṣaṇāni |
sandhukṣayanti muhurindhanarāśirītyā
māradruhō manasi manmathacitrabhānum || 78 ||
kālāñjanapratibhaṭaṁ kamanīyakāntyā
kandarpatantrakalayā kalitānubhāvam |
kāñcīvihārarasikē kaluṣārticōraṁ
kallōlayasva mayi tē karuṇākaṭākṣam || 79 ||
krāntēna manmathamadēna vimōhyamāna-
svāntēna cūtatarumūlagatasya puṁsaḥ |
kāntēna kiñcidavalōkaya lōcanasya
prāntēna māṁ janani kāñcipurīvibhūṣē || 80 ||
kāmākṣi kē:’pi sujanāstvadapāṅgasaṅgē
kaṇṭhēna kandalitakālimasampradāyāḥ |
uttaṁsakalpitacakōrakuṭumbapōṣā
naktandivaprasavabhūnayanā bhavanti || 81 ||
nīlōtpalaprasavakāntinidarśanēna
kāruṇyavibhramajuṣā tava vīkṣaṇēna |
kāmākṣi karmajaladhēḥ kalaśīsutēna
pāśatrayādvayamamī parimōcanīyāḥ || 82 ||
atyantacañcalamakr̥trimamañjanaṁ kiṁ
jhaṅkārabhaṅgirahitā kimu bhr̥ṅgamālā |
dhūmāṅkuraḥ kimu hutāśanasaṅgahīnaḥ
kāmākṣi nētrarucinīlimakandalī tē || 83 ||
kāmākṣi nityamayamañjalirastu mukti-
bījāya vibhramamadōdayaghūrṇitāya |
kandarpadarpapunarudbhavasiddhidāya
kalyāṇadāya tava dēvi dr̥gañcalāya || 84 ||
darpāṅkurō makarakētanavibhramāṇāṁ
nindāṅkurō vidalitōtpalacāturīṇām |
dīpāṅkurō bhavatamisrakadambakānāṁ
kāmākṣi pālayatu māṁ tvadapāṅgapātaḥ || 85 ||
kaivalyadivyamaṇirōhaṇaparvatēbhyaḥ
kāruṇyanirjharapayaḥkr̥tamañjanēbhyaḥ |
kāmākṣi kiṅkaritaśaṅkaramānasēbhya-
stēbhyō namō:’stu tava vīkṣaṇavibhramēbhyaḥ || 86 ||
alpīya ēva navamutpalamamba hīnā
mīnasya vā saraṇiramburuhāṁ ca kiṁ vā |
dūrē mr̥gīdr̥gasamañjasamañjanaṁ ca
kāmākṣi vīkṣaṇarucau tava tarkayāmaḥ || 87 ||
miśrībhavadgaralapaṅkilaśaṅkarōra-
ssīmāṅgaṇē kimapi riṅkhaṇamādadhānaḥ |
hēlāvadhūtalalitaśravaṇōtpalō:’sau
kāmākṣi bāla iva rājati tē kaṭākṣaḥ || 88 ||
prauḍhikarōti viduṣāṁ navasūktidhāṭī-
cūtāṭavīṣu budhakōkilalālyamānam |
mādhvīrasaṁ parimalaṁ ca nirargalaṁ tē
kāmākṣi vīkṣaṇavilāsavasantalakṣmīḥ || 89 ||
kūlaṅkaṣaṁ vitanutē karuṇāmbuvarṣī
sārasvataṁ sukr̥tinaḥ sulabhaṁ pravāham |
tucchīkarōti yamunāmbutaraṅgabhaṅgīṁ
kāmākṣi kiṁ tava kaṭākṣamahāmbuvāhaḥ || 90 ||
jāgarti dēvi karuṇāśukasundarī tē
tāṭaṅkaratnarucidāḍimakhaṇḍaśōṇē |
kāmākṣi nirbharakaṭākṣamarīcipuñja-
māhēndranīlamaṇipañjaramadhyabhāgē || 91 ||
kāmākṣi satkuvalayasya sagōtrabhāvā-
dākrāmati śrutimasau tava dr̥ṣṭipātaḥ |
kiñca sphuṭaṁ kuṭilatāṁ prakaṭīkarōti
bhrūvallarīparicitasya phalaṁ kimētat || 92 ||
ēṣā tavākṣisuṣamā viṣamāyudhasya
nārācavarṣalaharī nagarājakanyē |
śaṅkē karōti śatadhā hr̥di dhairyamudrāṁ
śrīkāmakōṭi yadasau śiśirāṁśumaulēḥ || 93 ||
bāṇēna puṣpadhanuṣaḥ parikalpyamāna-
trāṇēna bhaktamanasāṁ karuṇākarēṇa |
kōṇēna kōmaladr̥śastava kāmakōṭi
śōṇēna śōṣaya śivē mama śōkasindhum || 94 ||
māradruhā mukuṭasīmani lālyamānē
mandākinīpayasi tē kuṭilaṁ cariṣṇuḥ |
kāmākṣi kōparabhasādvalamānamīna-
sandēhamaṅkurayati kṣaṇamakṣipātaḥ || 95 ||
kāmākṣi saṁvalitamauktikakuṇḍalāṁśu-
cañcatsitaśravaṇacāmaracāturīkaḥ |
stambhē nirantaramapāṅgamayē bhavatyā
baddhaścakāsti makaradhvajamattahastī || 96 ||
yāvatkaṭākṣarajanīsamayāgamastē
kāmākṣi tāvadacirānnamatāṁ narāṇām |
āvirbhavatyamr̥tadīdhitibimbamamba
saṁvinmayaṁ hr̥dayapūrvagirīndraśr̥ṅgē || 97 ||
kāmākṣi kalpaviṭapīva bhavatkaṭākṣō
ditsuḥ samastavibhavaṁ namatāṁ narāṇām |
bhr̥ṅgasya nīlanalinasya ca kāntisampa-
tsarvasvamēva haratīti paraṁ vicitram || 98 ||
atyantaśītalamanargalakarmapāka-
kākōlahāri sulabhaṁ sumanōbhirētat |
pīyūṣamēva tava vīkṣaṇamamba kintu
kāmākṣi nīlamidamityayamēva bhēdaḥ || 99 ||
ajñātabhaktirasamaprasaradvivēka-
matyantagarvamanadhītasamastaśāstram |
aprāptasatyamasamīpagataṁ ca muktēḥ
kāmākṣi māmavatu tē karuṇākaṭākṣaḥ || 100 ||
pātēna lōcanarucēstava kāmakōṭi
pōtēna pātakapayōdhibhayāturāṇām |
pūtēna tēna navakāñcanakuṇḍalāṁśu-
vītēna śītalaya bhūdharakanyakē mām || 101 ||
mūkapañcaśati – mandasmitaśatakaṁ(5)>>
See mūkapañcaśati for chanting. See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.