Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kāraṇaparacidrūpā kāñcīpurasīmni kāmapīṭhagatā |
kācana viharati karuṇā kāśmīrastabakakōmalāṅgalatā || 1 ||
kañcana kāñcīnilayaṁ karadhr̥takōdaṇḍabāṇasr̥ṇipāśaṁ |
kaṭhinastanabharanamraṁ kaivalyānandakandamavalambē || 2 ||
cintitaphalaparipōṣaṇacintāmaṇirēva kāñcinilayā mē |
ciratarasucaritasulabhā cittaṁ śiśirayatu citsukhādhārā || 3 ||
kuṭilakacaṁ kaṭhinakucaṁ kundasmitakānti kuṅkumacchāyaṁ |
kurutē vihr̥tiṁ kāñcyāṁ kulaparvatasārvabhaumasarvasvam || 4 ||
pañcaśaraśāstrabōdhanaparamācāryēṇa dr̥ṣṭipātēna |
kāñcīsīmni kumārī kācana mōhayati kāmajētāram || 5 ||
parayā kāñcīpurayā parvataparyāyapīnakucabharayā |
paratantrā vayamanayā paṅkajasabrahmacārilōcanayā || 6 ||
aiśvaryamindumaulēraikātmyaprakr̥ti kāñcimadhyagataṁ |
aindavakiśōraśēkharamaidamparyaṁ cakāsti nigamānām || 7 ||
śritakampāsīmānaṁ śithilitaparamaśivadhairyamahimānaṁ |
kalayē pāṭalimānaṁ kañcana kañcukitabhuvanabhūmānam || 8 ||
ādr̥takāñcīnilayāmādyāmārūḍhayauvanāṭōpām |
āgamavataṁsakalikāmānandādvaitakandalīṁ vandē || 9 ||
tuṅgābhirāmakucabharaśr̥ṅgāritamāśrayāmi kāñcigatam |
gaṅgādharaparatantraṁ śr̥ṅgārādvaitatantrasiddhāntam || 10 ||
kāñcīratnavibhūṣāṁ kāmapi kandarpasūtikāpāṅgīm |
paramāṁ kalāmupāsē paraśivavāmāṅkapīṭhikāsīnām || 11 ||
kampātīracarāṇāṁ karuṇākōrakitadr̥ṣṭipātānām |
kēlīvanaṁ manō mē kēṣāñcidbhavatu cidvilāsānām || 12 ||
āmratarumūlavasatērādimapuruṣasya nayanapīyūṣam |
ārabdhayauvanōtsavamāmnāyarahasyamantaravalambē || 13 ||
adhikāñci paramayōgibhirādimaparapīṭhasīmni dr̥śyēna |
anubaddhaṁ mama mānasamaruṇimasarvasvasampradāyēna || 14 ||
aṅkitaśaṅkaradēhāmaṅkuritōrōjakaṅkaṇāślēṣaiḥ |
adhikāñci nityataruṇīmadrākṣaṁ kāñcidadbhutāṁ bālām || 15 ||
madhuradhanuṣā mahīdharajanuṣā nandāmi surabhibāṇajuṣā |
cidvapuṣā kāñcipurē kēlijuṣā bandhujīvakāntimuṣā || 16 ||
madhurasmitēna ramatē māṁsalakucabhāramandagamanēna |
madhyēkāñci manō mē manasijasāmrājyagarvabījēna || 17 ||
dharaṇimayīṁ taraṇimayīṁ pavanamayīṁ gaganadahanahōtr̥mayīm |
ambumayīmindumayīmambāmanukampamādimāmīkṣē || 18 ||
līnasthitimunihr̥dayē dhyānastimitaṁ tapasyadupakampam |
pīnastanabharamīḍē mīnadhvajatantraparamatātparyam || 19 ||
śvētā mantharahasitē śātā madhyē ca vāṅmanō:’tītā |
śītā lōcanapātē sphītā kucasīmni śāśvatī mātā || 20 ||
purataḥ kadānukaravai puravairivimardapulakitāṅgalatām |
punatīṁ kāñcīdēśaṁ puṣpāyudhavīryasarasaparipāṭīm || 21 ||
puṇyā kā:’pi purandhrī puṅkhitakandarpasampadā vapuṣā |
pulinacarī kampāyāḥ puramathanaṁ pulakaniculitaṁ kurutē || 22 ||
tanimādvaitavalagnaṁ taruṇāruṇasampradāyatanulēkham |
taṭasīmani kampāyāstaruṇimasarvasvamādyamadrākṣam || 23 ||
pauṣṭikakarmavipākaṁ pauṣpaśaraṁ savidhasīmni kampāyāḥ |
adrākṣamāttayauvanamabhyudayaṁ kañcidardhaśaśimaulēḥ || 24 ||
saṁśritakāñcīdēśē sarasijadaurbhāgyajāgraduttaṁsē |
saṁvinmayē vilīyē sārasvatapuruṣakārasāmrājyē || 25 ||
mōditamadhukaraviśikhaṁ svādimasamudāyasārakōdaṇḍam |
ādr̥takāñcīkhēlanamādimamāruṇyabhēdamākalayē || 26 ||
urarīkr̥takāñcipurīmupaniṣadaravindakuharamadhudhārām |
unnamrastanakalaśīmutsavalaharīmupāsmahē śambhōḥ || 27 ||
ēṇaśiśudīrghalōcanamēnaḥparipanthi santataṁ bhajatām |
ēkāmranāthajīvitamēvampadadūramēkamavalambē || 28 ||
smayamānamukhaṁ kāñcīmayamānaṁ kamapi dēvatābhēdam |
dayamānaṁ vīkṣyamuhurvayamānandāmr̥tāmbudhau magnāḥ || 29 ||
kutukajuṣi kāñcidēśē kumudatapōrāśipākaśēkharitē |
kurutē manōvihāraṁ kulagiriparibr̥ḍhakulaikamaṇidīpē || 30 ||
vīkṣēmahi kāñcipurē vipulastanakalaśagarimaparavaśitam |
vidrumasahacaradēhaṁ vibhramasamavāyasārasannāham || 31 ||
kuruvindagōtragātraṁ kūlacaraṁ kamapi naumi kampāyāḥ |
kūlaṅkaṣakucakumbhaṁ kusumāyudhavīryasārasaṁrambham || 32 ||
kuṭmalitakucakiśōraiḥ kurvāṇaiḥ kāñcidēśasauhārdam |
kuṅkumaśōṇairnicitaṁ kuśalapathaṁ śambhusukr̥tasambhāraiḥ || 33 ||
aṅkitakacēna kēnacidandhaṅkaraṇauṣadhēna kamalānām |
antaḥpurēṇa śambhōralaṅkriyā kā:’pi kalpyatē kāñcyām || 34 ||
ūrīkarōmi santatamūṣmalaphālēna lālitaṁ puṁsā |
upakampamucitakhēlanamurvīdharavaṁśasampadunmēṣam || 35 ||
aṅkuritastanakōrakamaṅkālaṅkāramēkacūtapatēḥ |
ālōkēmahi kōmalamāgamasallāpasārayāthārthyam || 36 ||
puñjitakaruṇamudañcitaśiñjitamaṇikāñci kimapi kāñcipurē |
mañjaritamr̥dulahāsaṁ piñjaratanuruci pinākimūladhanam || 37 ||
lōlahr̥dayō:’smi śambhōrlōcanayugalēna lēhyamānāyām |
lālitaparamaśivāyāṁ lāvaṇyāmr̥tataraṅgamālāyām || 38 ||
madhukarasahacaracikurairmadanāgamasamayadīkṣitakaṭākṣaiḥ |
maṇḍitakampātīraiḥ maṅgalakandairmamāstu sārūpyam || 39 ||
vadanāravindavakṣōvāmāṅkataṭīvaśaṁvadībhūtā |
pūruṣatritayē trēdhā purandhrirūpā tvamēva kāmākṣi || 40 ||
bādhākarīṁ bhavābdhērādhārādyambujēṣu vicarantīm |
ādhārīkr̥takāñcīṁ bōdhāmr̥tavīcimēva vimr̥śāmaḥ || 41 ||
kalayāmyantaḥ śaśadharakalayā:’ṅkitamaulimamalacidvalayām |
alayāmāgamapīṭhīnilayāṁ valayāṅkasundarīmambām || 42 ||
śarvādiparamasādhakagurvānītāya kāmapīṭhajuṣē |
sarvākr̥tayē śōṇimagarvāyāsmai samarpyatē hr̥dayam || 43 ||
samayā sāndhyamayūkhaiḥ samayā buddhyā sadaiva śīlitayā |
umayā kāñcīratayā na mayā labhyata kiṁ nu tādātmyam || 44 ||
jantōstava padapūjanasantōṣataraṅgitasya kāmākṣi |
bandhō yadi bhavati punaḥ sindhōrambhassubambhramīti śilā || 45 ||
kuṇḍali kumāri kuṭilē caṇḍi carācarasavitri cāmuṇḍē |
guṇini guhāriṇi guhyē gurumūrtē tvāṁ namāmi kāmākṣi || 46 ||
abhidākr̥tirbhidākr̥tiracidākr̥tirapi cidākr̥tirmātaḥ |
anahantā tvamahantā bhramayasi kāmākṣi śāśvatī viśvam || 47 ||
śiva śiva paśyanti samaṁ śrīkāmākṣīkaṭākṣitāḥ puruṣāḥ |
vipinaṁ bhavanamamitraṁ mitraṁ lōṣṭaṁ ca yuvatibimbōṣṭham || 48 ||
kāmaparipanthikāmini kāmēśvari kāmapīṭhamadhyagatē |
kāmadughā bhava kamalē kāmakalē kāmakōṭi kāmākṣi || 49 ||
madhyēhr̥dayaṁ madhyēniṭilaṁ madhyēśirō:’pi vāstavyām |
caṇḍakaraśakrakārmukacandrasamābhāṁ namāmi kāmākṣīm || 50 ||
adhikāñci kēlilōlairakhilāgamayantramantratantramayaiḥ |
atiśītaṁ mama mānasamasamaśaradrōhijīvanōpāyaiḥ || 51 ||
nandati mama hr̥di kācana mandirayantī nirantaraṁ kāñcīm |
induravimaṇḍalakucā binduviyannādapariṇatā taruṇī || 52 ||
śampālatāsavarṇaṁ sampādayituṁ bhavajvaracikitsām |
limpāmi manasi kiñcana kampātaṭarōhi siddhabhaiṣajyam || 53 ||
anumitakucakāṭhinyāmadhivakṣaḥpīṭhamaṅgajanmaripōḥ |
ānandadāṁ bhajē tāmānaṅgabrahmatatvabōdhasirām || 54 ||
aikṣiṣi pāśāṅkuśadharahastāntaṁ vismayārhavr̥ttāntam |
adhikāñci nigamavācāṁ siddhāntaṁ śūlapāṇiśuddhāntam || 55 ||
āhitavilāsabhaṅgīmābrahmastambaśilpakalpanayā |
āśritakāñcīmatulāmādyāṁ visphūrtimādriyē vidyām || 56 ||
mūkō:’pi jaṭiladurgatiśōkō:’pi smarati yaḥ kṣaṇaṁ bhavatīm |
ēkō bhavati sa janturlōkōttarakīrtirēva kāmākṣi || 57 ||
pañcadaśavarṇarūpaṁ kañcana kāñcīvihāradhaurēyam |
pañcaśarīyaṁ śambhōrvañcanavaidagdhyamūlamavalambē || 58 ||
pariṇatimatīṁ caturdhā padavīṁ sudhiyāṁ samētya sauṣumnīm |
pañcāśadarṇakalpitamadaśilpāṁ tvāṁ namāmi kāmākṣi || 59 ||
ādikṣanmama gururāḍādikṣāntākṣarātmikāṁ vidyām |
svādiṣṭhacāpadaṇḍāṁ nēdiṣṭhāmēva kāmapīṭhagatām || 60 ||
tuṣyāmi harṣitasmaraśāsanayā kāñcipurakr̥tāsanayā |
svāsanayā sakalajagadbhāsanayā kalitaśambarāsanayā || 61 ||
prēmavatī kampāyāṁ sthēmavatī yatimanassu bhūmavatī |
sāmavatī nityagirā sōmavatī śirasi bhāti haimavatī || 62 ||
kautukinā kampāyāṁ kausumacāpēna kīlitēnāntaḥ |
kuladaivatēna mahatā kuṭmalamudrāṁ dhunōtu naḥpratibhā || 63 ||
yūnā kēnāpi miladdēhā svāhāsahāyatilakēna |
sahakāramūladēśē saṁvidrūpā kuṭumbinī ramatē || 64 ||
kusumaśaragarvasampatkōśagr̥haṁ bhāti kāñcidēśagatam |
sthāpitamasminkathamapi gōpitamantarmayā manōratnam || 65 ||
dagdhaṣaḍadhvāraṇyaṁ daradalitakusumbhasambhr̥tāruṇyam |
kalayē navatāruṇyaṁ kampātaṭasīmni kimapi kāruṇyam || 66 ||
adhikāñci vardhamānāmatulāṁ karavāṇi pāraṇāmakṣṇōḥ |
ānandapākabhēdāmaruṇimapariṇāmagarvapallavitām || 67 ||
bāṇasr̥ṇipāśakārmukapāṇimamuṁ kamapi kāmapīṭhagatam |
ēṇadharakōṇacūḍaṁ śōṇimaparipākabhēdamākalayē || 68 ||
kiṁ vā phalati mamānyairbimbādharacumbimandahāsamukhī |
sambādhakarī tamasāmambā jāgarti manasi kāmākṣī || 69 ||
mañcē sadāśivamayē pariśivamayalalitapauṣpaparyaṅkē |
adhicakramadhyamāstē kāmākṣī nāma kimapi mama bhāgyam || 70 ||
rakṣyō:’smi kāmapīṭhīlāsikayā ghanakr̥pāmburāśikayā |
śrutiyuvatikuntalīmaṇimālikayā tuhinaśailabālikayā || 71 ||
līyē puraharajāyē māyē tava taruṇapallavacchāyē |
caraṇē candrābharaṇē kāñcīśaraṇē natārtisaṁharaṇē || 72 ||
mūrtimati muktibījē mūrdhni stabakitacakōrasāmrājyē |
mōditakampākūlē muhurmuhurmanasi mumudiṣā:’smākam || 73 ||
vēdamayīṁ nādamayīṁ bindumayīṁ parapadōdyadindumayīm |
mantramayīṁ tantramayīṁ prakr̥timayīṁ naumi viśvavikr̥timayīm || 74 ||
puramathanapuṇyakōṭī puñjitakavilōkasūktirasadhāṭī |
manasi mama kāmakōṭī viharatu karuṇāvipākaparipāṭī || 75 ||
kuṭilaṁ caṭulaṁ pr̥thulaṁ mr̥dulaṁ kacanayanajaghanacaraṇēṣu |
avalōkitamavalambitamadhikampātaṭamamēyamasmābhiḥ || 76 ||
pratyaṅmukhyā dr̥ṣṭyā prasādadīpāṅkurēṇa kāmākṣyāḥ |
paśyāmi nistulamahō pacēlimaṁ kamapi paraśivōllāsam || 77 ||
vidyē vidhātr̥viṣayē kātyāyani kāli kāmakōṭikalē |
bhārati bhairavi bhadrē śākini śāmbhavi śivē stuvē bhavatīm || 78 ||
mālini mahēśacālini kāñcīkhēlini vipakṣakālini tē |
śūlini vidrumaśālini surajanapālini kapālini namō:’stu || 79 ||
dēśika iti kiṁ śaṅkē tattādr̥ktava nu taruṇimōnmēṣaḥ |
kāmākṣi śūlapāṇēḥ kāmāgamasamayatantradīkṣāyām || 80 ||
vētaṇḍakumbhaḍambaravaitaṇḍikakucabharārtamadhyāya |
kuṅkumarucē namasyāṁ śaṅkaranayanāmr̥tāya racayāmaḥ || 81 ||
adhikāñcitamaṇikāñcanakāñcīmadhikāñci kāñcidadrākṣam |
avanatajanānukampāmanukampākūlamasmadanukūlām || 82 ||
paricitakampātīraṁ parvatarājanyasukr̥tasannāham |
paragurukr̥payā vīkṣē paramaśivōtsaṅgamaṅgalābharaṇam || 83 ||
dagdhamadanasya śambhōḥ prathīyasīṁ brahmacaryavaidagdhīm |
tava dēvi taruṇimaśrīcaturimapākō na cakṣamē mātaḥ || 84 ||
madajalatamālapatrā vasanitapatrā karādr̥takhānitrā |
viharati pulindayōṣā guñjābhūṣā phaṇīndrakr̥tavēṣā || 85 ||
aṅkē śukinī gītē kautukinī parisarē ca gāyakinī |
jayasi savidhē:’mba bhairavamaṇḍalinī śravasi śaṅkhakuṇḍalinī || 86 ||
praṇatajanatāpavargā kr̥tabahusargā sasiṁhasaṁsargā |
kāmākṣi muditabhargā hataripuvargā tvamēva sā durgā || 87 ||
śravaṇacaladvētaṇḍā samarōddaṇḍā dhutāsuraśikhaṇḍā |
dēvi kalitāntraṣaṇḍā dhr̥tanaramuṇḍā tvamēva cāmuṇḍā || 88 ||
urvīdharēndrakanyē darvībharitēna bhaktapūrēṇa |
gurvīmakiñcanārtiṁ kharvīkuruṣē tvamēva kāmākṣi || 89 ||
tāḍitaripuparipīḍanabhayaharaṇa nipuṇahalamusalā |
krōḍapatibhīṣaṇamukhī krīḍasi jagati tvamēva kāmākṣi || 90 ||
smaramathanavaraṇalōlā manmathahēlāvilāsamaṇiśālā |
kanakarucicauryaśīlā tvamamba bālā karābjadhr̥tamālā || 91 ||
vimalapaṭī kamalakuṭī pustakarudrākṣaśastahastapuṭī |
kāmākṣi pakṣmalākṣī kalitavipañcī vibhāsi vairiñcī || 92 ||
kuṅkumarucipiṅgamasr̥kpaṅkilamuṇḍālimaṇḍitaṁ mātaḥ |
jayati tava rūpadhēyaṁ japapaṭapustakavarābhayakarābjam || 93 ||
kanakamaṇikalitabhūṣāṁ kālāyasakalahaśīlakāntikalām |
kāmākṣi śīlayē tvāṁ kapālaśūlābhirāmakarakamalām || 94 ||
lōhitimapuñjamadhyē mōhitabhuvanē mudā nirīkṣantē |
vadanaṁ tava kucayugalaṁ kāñcīsīmāṁ ca kē:’pi kāmākṣi || 95 ||
jaladhidviguṇitahutavahadiśādinēśvarakalāśvinēyadalaiḥ |
nalinairmahēśi gacchasi sarvōttarakarakamaladalamamalam || 96 ||
satkr̥tadēśikacaraṇāḥ sabījanirbījayōganiśśrēṇyā |
apavargasaudhavalabhīmārōhantyamba kē:’pi tava kr̥payā || 97 ||
antarapi bahirapi tvaṁ jantutatērantakāntakr̥dahantē |
cintitasantānavatāṁ santatamapi tantanīṣi mahimānam || 98 ||
kalamañjulavāganumitagalapañjaragataśukagrahautkaṇṭhyāt |
amba radanāmbaraṁ tē bimbaphalaṁ śambarāriṇā nyastam || 99 ||
jaya jaya jagadamba śivē jaya jaya kāmākṣi jaya jayādrisutē |
jaya jaya mahēśadayitē jaya jaya cidgaganakaumudīdhārē || 100 ||
āryāśatakaṁ bhaktyā paṭhatāmāryākr̥pākaṭākṣēṇa |
nissarati vadanakamalādvāṇī pīyūṣadhōraṇī divyā || 101 ||
mūkapañcaśati – pādāravindaśatakam(2) >>
See mūkapañcaśati for chanting. See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.