Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sēnānivēśaḥ ||
iti bruvāṇaṁ sugrīvaṁ rāmō dharmabhr̥tāṁ varaḥ |
bāhubhyāṁ sampariṣvajya pratyuvāca kr̥tāñjalim || 1 ||
yadindrō varṣatē varṣaṁ na taccitraṁ bhavētkvacit |
ādityō vā sahasrāṁśuḥ kuryādvitimiraṁ nabhaḥ || 2 ||
candramā raśmibhiḥ kuryātpr̥thivīṁ saumya nirmalām |
tvadvidhō vā:’pi mitrāṇāṁ pratikuryātparantapa || 3 ||
ēvaṁ tvayi na taccitraṁ bhavēdyatsaumya śōbhanam |
jānāmyahaṁ tvāṁ sugrīva satataṁ priyavādinam || 4 ||
tvatsanāthaḥ sakhē saṅkhyē jētāsmi sakalānarīn |
tvamēva mē suhr̥nmitraṁ sāhāyyaṁ kartumarhasi || 5 ||
jahārātmavināśāya vaidēhīṁ rākṣasādhamaḥ |
vañcayitvā tu paulōmīmanuhrādō yathā śacīm || 6 ||
na cirāttaṁ haniṣyāmi rāvaṇaṁ niśitaiḥ śaraiḥ |
paulōmyāḥ pitaraṁ dr̥ptaṁ śatakraturivāhavē || 7 ||
ētasminnantarē caiva rajaḥ samabhivartata |
uṣṇāṁ tīvrāṁ sahasrāṁśōśchādayadgaganē prabhām || 8 ||
diśaḥ paryākulāścāsan rajasā tēna mūrchatā |
cacāla ca mahī sarvā saśailavanakānanā || 9 ||
tatō nagēndrasaṅkāśaistīkṣṇadaṁṣṭrairmahābalaiḥ |
kr̥tsnā sañchāditā bhūmirasaṅkhyēyaiḥ plavaṅgamaiḥ || 10 ||
nimēṣāntaramātrēṇa tatastairhariyūthapaiḥ |
kōṭīśataparīvāraiḥ kāmarūpibhirāvr̥tā || 11 ||
nādēyaiḥ pārvatīyaiśca sāmudraiśca mahābalaiḥ |
haribhirmēghanirhrādairanyaiśca vanacāribhiḥ || 12 ||
taruṇādityavarṇaiśca śaśigauraiśca vānaraiḥ |
padmakēsaravarṇaiśca śvētairmērukr̥tālayaiḥ || 13 ||
kōṭīsahasrairdaśabhiḥ śrīmān parivr̥tastadā |
vīraḥ śatavalirnāma vānaraḥ pratyadr̥śyata || 14 ||
tataḥ kāñcanaśailābhastārāyā vīryavān pitā |
anēkairdaśasāhasraiḥ kōṭibhiḥ pratyadr̥śyata || 15 ||
tathā:’parēṇa kōṭīnāṁ sahasrēṇa samanvitaḥ |
pitā rumāyāḥ samprāptaḥ sugrīvaśvaśurō vibhuḥ || 16 ||
padmakēsarasaṅkāśastaruṇārkanibhānanaḥ |
buddhimān vānaraśrēṣṭhaḥ sarvavānarasattamaḥ || 17 ||
anīkairbahusāhasrairvānarāṇāṁ samanvitaḥ |
pitā hanumataḥ śrīmān kēsarī pratyadr̥śyata || 18 ||
gōlāṅgūlamahārājō gavākṣō bhīmavikramaḥ |
vr̥taḥ kōṭisahasrēṇa vānarāṇāmadr̥śyata || 19 ||
r̥kṣāṇāṁ bhīmavēgānāṁ dhūmraḥ śatrunibarhaṇaḥ |
vr̥taḥ kōṭisahasrābhyāṁ dvābhyāṁ samabhivartata || 20 ||
mahācalanibhairghōraiḥ panasō nāma yūthapaḥ |
ājagāma mahāvīryastisr̥bhiḥ kōṭibhirvr̥taḥ || 21 ||
nīlāñjanacayākārō nīlō nāmātha yūthapaḥ |
adr̥śyata mahākāyaḥ kōṭibhirdaśabhirvr̥taḥ || 22 ||
tataḥ kāñcanaśailābhō gavayō nāma yūthapaḥ |
ājagāma mahāvīryaḥ kōṭibhiḥ pañcabhirvr̥taḥ || 23 ||
darīmukhaśca balavān yūthapō:’bhyāyayau tadā |
vr̥taḥ kōṭisahasrēṇa sugrīvaṁ samupasthitaḥ || 24 ||
maindaśca dvividaścōbhāvaśviputrau mahābalau |
kōṭikōṭisahasrēṇa vānarāṇāmadr̥śyatām || 25 ||
gajaśca balavān vīraḥ kōṭibhistisr̥bhirvr̥taḥ |
ājagāma mahātējāḥ sugrīvasya samīpataḥ || 26 ||
r̥kṣarājō mahātējā jāmbavānnāma nāmataḥ |
kōṭibhirdaśabhiḥ prāptaḥ sugrīvasya vaśē sthitaḥ || 27 ||
rumaṇvānnāma vikrāntō vānarō vānarēśvaram |
āyayau balavāṁstūrṇaṁ kōṭīśatasamāvr̥taḥ || 28 ||
tataḥ kōṭisahasrāṇāṁ sahasrēṇa śatēna ca |
pr̥ṣṭhatō:’nugataḥ prāptō haribhirgandhamādanaḥ || 29 ||
tataḥ padmasahasrēṇa vr̥taḥ śaṅkuśatēna ca |
yuvarājō:’ṅgadaḥ prāptaḥ pitr̥tulyaparākramaḥ || 30 ||
tatastārādyutistārō harirbhīmaparākramaḥ |
pañcabhirharikōṭibhirdūrataḥ pratyadr̥śyata || 31 ||
indrajānuḥ kapirvīrō yūthapaḥ pratyadr̥śyata |
ēkādaśānāṁ kōṭīnāmīśvarastaiśca saṁvr̥taḥ || 32 ||
tatō rambhastvanuprāptastaruṇādityasannibhaḥ |
ayutēnāvr̥taścaiva sahasrēṇa śatēna ca || 33 ||
tatō yūthapatirvīrō durmukhō nāma vānaraḥ |
pratyadr̥śyata kōṭibhyāṁ dvābhyāṁ parivr̥tō balī || 34 ||
kailāsaśikharākārairvānarairbhīmavikramaiḥ |
vr̥taḥ kōṭisahasrēṇa hanumān pratyadr̥śyata || 35 ||
nalaścāpi mahāvīryaḥ saṁvr̥tō drumavāsibhiḥ |
kōṭīśatēna samprāptaḥ sahasrēṇa śatēna ca || 36 ||
tatō dadhimukhaḥ śrīmān kōṭibhirdaśabhirvr̥taḥ |
samprāptō:’bhimatastasya sugrīvasya mahātmanaḥ || 37 ||
śarabhaḥ kumudō vahnirvānarō raṁha ēva ca |
ētē cānyē ca bahavō vānarāḥ kāmarūpiṇaḥ || 38 ||
āvr̥tya pr̥thivīṁ sarvāṁ parvātāṁśca vanāni ca |
yūthapāḥ samanuprāptāstēṣāṁ saṅkhyā na vidyatē || 39 ||
āgatāśca viśiṣṭāśca pr̥thivyāṁ sarvavānarāḥ |
āplavantaḥ plavantaśca garjantaśca plavaṅgamāḥ || 40 ||
abhyavartanta sugrīvaṁ sūryamabhragaṇā iva |
kurvāṇā bahuśabdāṁśca prahr̥ṣṭā bāhuśālinaḥ || 41 ||
śirōbhirvānarēndrāya sugrīvasya nyavēdayan |
aparē vānaraśrēṣṭhāḥ samyamya ca yathōcitam || 42 ||
sugrīvēṇa samāgamya sthitāḥ prāñjalayastadā |
sugrīvastvaritō rāmē sarvāṁstān vānararṣabhān |
nivēdayitvā dharmajñaḥ sthitaḥ prāñjalirabravīt || 43 ||
yathāsukhaṁ parvatanirjharēṣu
vanēṣu sarvēṣu ca vānarēndrāḥ |
nivēśayitvā vidhivadbalāni
balaṁ balajñaḥ pratipattumīṣṭē || 44 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkōnacatvāriṁśaḥ sargaḥ || 39 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.