Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| atha uttaranyāsaḥ ||
karanyāsaḥ –
ōṁ khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍī parighāyudhā ||
aṅguṣṭhābhyāṁ namaḥ |
ōṁ śūlēna pāhi nō dēvi pāhi khaḍgēna cāmbikē |
ghaṇṭāsvanēna naḥ pāhi cāpajyāniḥsvanēna ca ||
tarjanībhyāṁ namaḥ |
ōṁ prācyāṁ rakṣa pratīcyāṁ ca caṇḍikē rakṣa dakṣiṇē |
bhrāmaṇēnātmaśūlasya uttarasyāṁ tathēśvari ||
madhyamābhyāṁ namaḥ |
ōṁ saumyāni yāni rūpāṇi trailōkyē vicaranti tē |
yāni cātyantaghōrāṇi tai rakṣāsmāṁstathā bhuvam ||
anāmikābhyāṁ namaḥ |
ōṁ khaḍgaśūlagadādīni yāni cāstrāṇi tē:’mbikē |
karapallavasaṅgīni tairasmān rakṣa sarvataḥ ||
kaniṣṭhikābhyāṁ namaḥ |
ōṁ sarvasvarūpē sarvēśē sarvaśaktisamanvitē |
bhayēbhyastrāhi nō dēvi durgē namō:’stu tē ||
karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
ōṁ khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍī parighāyudhā ||
hr̥dayāya namaḥ |
ōṁ śūlēna pāhi nō dēvi pāhi khaḍgēna cāmbikē |
ghaṇṭāsvanēna naḥ pāhi cāpajyāniḥsvanēna ca ||
śirasē svāhā |
ōṁ prācyāṁ rakṣa pratīcyāṁ ca caṇḍikē rakṣa dakṣiṇē |
bhrāmaṇēnātmaśūlasya uttarasyāṁ tathēśvari ||
śikhāyai vaṣaṭ |
ōṁ saumyāni yāni rūpāṇi trailōkyē vicaranti tē |
yāni cātyantaghōrāṇi tai rakṣāsmāṁstathā bhuvam ||
kavacāya hum |
ōṁ khaḍgaśūlagadādīni yāni cāstrāṇi tē:’mbikē |
karapallavasaṅgīni tairasmān rakṣa sarvataḥ ||
nētratrayāya vauṣaṭ |
ōṁ sarvasvarūpē sarvēśē sarvaśaktisamanvitē |
bhayēbhyastrāhi nō dēvi durgē namō:’stu tē ||
astrāya phaṭ |
bhūrbhuvassuvarōmiti digvimōkaḥ ||
dhyānam –
vidyuddāmasamaprabhāṁ mr̥gapatiskandhasthitāṁ bhīṣaṇāṁ
kanyābhiḥ karavālakhēṭavilasaddhastābhirāsēvitām |
hastaiścakragadāsikhēṭaviśikhāṁścāpaṁ guṇaṁ tarjanīṁ
bibhrāṇāmanalātmikāṁ śaśidharāṁ durgāṁ trinētrāṁ bhajē ||
lamityādi pañcapūjā –
laṁ pr̥thivītattvātmikāyai caṇḍikāyai namaḥ gandhaṁ parikalpayāmi |
haṁ ākāśatattvātmikāyai caṇḍikāyai namaḥ puṣpaṁ parikalpayāmi |
yaṁ vāyutattvātmikāyai caṇḍikāyai namaḥ dhūpaṁ parikalpayāmi |
raṁ tējastattvātmikāyai caṇḍikāyai namaḥ dīpaṁ parikalpayāmi |
vaṁ amr̥tatattvātmikāyai caṇḍikāyai namaḥ amr̥tanaivēdyaṁ parikalpayāmi |
saṁ sarvatattvātmikāyai caṇḍikāyai namaḥ sarvōpacārān parikalpayāmi |
anēna prathama-madhyama-uttamacaritrastha mantrapārayaṇēna bhagavatī sarvātmikā śrīcaṇḍikāparamēśvarī prīyatām ||
See complete śrī durgā saptaśatī.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.