Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōm ||
r̥ṣiruvāca || 1 ||
caṇḍē ca nihatē daityē muṇḍē ca vinipātitē |
bahulēṣu ca sainyēṣu kṣayitēṣvasurēśvaraḥ || 2 ||
tataḥ kōpaparādhīnacētāḥ śumbhaḥ pratāpavān |
udyōgaṁ sarvasainyānāṁ daityānāmādidēśa ha || 3 ||
adya sarvabalairdaityāḥ ṣaḍaśītirudāyudhāḥ |
kambūnāṁ caturaśītirniryāntu svabalairvr̥tāḥ || 4 ||
kōṭivīryāṇi pañcāśadasurāṇāṁ kulāni vai |
śataṁ kulāni dhaumrāṇāṁ nirgacchantu mamājñayā || 5 ||
kālakā daurhr̥dā mauryāḥ kālakēyāstathāsurāḥ |
yuddhāya sajjā niryāntu ājñayā tvaritā mama || 6 ||
ityājñāpyāsurapatiḥ śumbhō bhairavaśāsanaḥ |
nirjagāma mahāsainyasahasrairbahubhirvr̥taḥ || 7 ||
āyāntaṁ caṇḍikā dr̥ṣṭvā tat sainyamatibhīṣaṇam |
jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram || 8 ||
tataḥ siṁhō mahānādamatīva kr̥tavān nr̥pa |
ghaṇṭāsvanēna tānnādamambikā cōpabr̥ṁhayat || 9 ||
dhanurjyāsiṁhaghaṇṭānāṁ nādāpūritadiṅmukhā |
ninādairbhīṣaṇaiḥ kālī jigyē vistāritānanā || 10 ||
taṁ ninādamupaśrutya daityasainyaiścaturdiśam |
dēvī siṁhastathā kālī sarōṣaiḥ parivāritāḥ || 11 ||
ētasminnantarē bhūpa vināśāya suradviṣām |
bhavāyāmarasiṁhānāmativīryabalānvitāḥ || 12 ||
brahmēśaguhaviṣṇūnāṁ tathēndrasya ca śaktayaḥ |
śarīrēbhyō viniṣkramya tadrūpaiścaṇḍikāṁ yayuḥ || 13 ||
yasya dēvasya yadrūpaṁ yathā bhūṣaṇavāhanam |
tadvadēva hi tacchaktirasurān yōddhumāyayau || 14 ||
haṁsayuktavimānāgrē sākṣasūtrakamaṇḍaluḥ |
āyātā brahmaṇaḥ śaktirbrahmāṇītyabhidhīyatē || 15 ||
māhēśvarī vr̥ṣārūḍhā triśūlavaradhāriṇī |
mahāhivalayā prāptā candrarēkhāvibhūṣaṇā || 16 ||
kaumārī śaktihastā ca mayūravaravāhanā |
yōddhumabhyāyayau daityānambikā guharūpiṇī || 17 ||
tathaiva vaiṣṇavī śaktirgaruḍōpari saṁsthitā |
śaṅkhacakragadāśārṅgakhaḍgahastābhyupāyayau || 18 ||
yajñavārāhamatulaṁ rūpaṁ yā bibhratō harēḥ |
śaktiḥ sāpyāyayau tatra vārāhīṁ bibhratī tanum || 19 ||
nārasiṁhī nr̥siṁhasya bibhratī sadr̥śaṁ vapuḥ |
prāptā tatra saṭākṣēpakṣiptanakṣatrasaṁhatiḥ || 20 ||
vajrahastā tathaivaindrī gajarājōpari sthitā |
prāptā sahasranayanā yathā śakrastathaiva sā || 21 ||
tataḥ parivr̥tastābhirīśānō dēvaśaktibhiḥ |
hanyantāmasurāḥ śīghraṁ mama prītyā:’:’ha caṇḍikām || 22 ||
tatō dēvīśarīrāttu viniṣkrāntātibhīṣaṇā |
caṇḍikāśaktiratyugrā śivāśataninādinī || 23 ||
sā cāha dhūmrajaṭilamīśānamaparājitā |
dūta tvaṁ gaccha bhagavan pārśvaṁ śumbhaniśumbhayōḥ || 24 ||
brūhi śumbhaṁ niśumbhaṁ ca dānavāvatigarvitau |
yē cānyē dānavāstatra yuddhāya samupasthitāḥ || 25 ||
trailōkyamindrō labhatāṁ dēvāḥ santu havirbhujaḥ |
yūyaṁ prayāta pātālaṁ yadi jīvitumicchatha || 26 ||
balāvalēpādatha cēdbhavantō yuddhakāṅkṣiṇaḥ |
tadāgacchata tr̥pyantu macchivāḥ piśitēna vaḥ || 27 ||
yatō niyuktō dautyēna tayā dēvyā śivaḥ svayam |
śivadūtīti lōkē:’smiṁstataḥ sā khyātimāgatā || 28 ||
tē:’pi śrutvā vacō dēvyāḥ śarvākhyātaṁ mahāsurāḥ |
amarṣāpūritā jagmuryatra kātyāyanī sthitā || 29 ||
tataḥ prathamamēvāgrē śaraśaktyr̥ṣṭivr̥ṣṭibhiḥ |
vavarṣuruddhatāmarṣāstāṁ dēvīmamarārayaḥ || 30 ||
sā ca tān prahitān bāṇāñchūlaśaktiparaśvadhān |
cicchēda līlayā:’:’dhmātadhanurmuktairmahēṣubhiḥ || 31 ||
tasyāgratastathā kālī śūlapātavidāritān |
khaṭvāṅgapōthitāṁścārīn kurvatī vyacarattadā || 32 ||
kamaṇḍalujalākṣēpahatavīryān hataujasaḥ |
brahmāṇī cākarōcchatrūn yēna yēna sma dhāvati || 33 ||
māhēśvarī triśūlēna tathā cakrēṇa vaiṣṇavī |
daityāñjaghāna kaumārī tathā śaktyātikōpanā || 34 ||
aindrīkuliśapātēna śataśō daityadānavāḥ |
pēturvidāritāḥ pr̥thvyāṁ rudhiraughapravarṣiṇaḥ || 35 ||
tuṇḍaprahāravidhvastā daṁṣṭrāgrakṣatavakṣasaḥ |
vārāhamūrtyā nyapataṁścakrēṇa ca vidāritāḥ || 36 ||
nakhairvidāritāṁścānyān bhakṣayantī mahāsurān |
nārasiṁhī cacārājau nādāpūrṇadigambarā || 37 ||
caṇḍāṭ-ṭahāsairasurāḥ śivadūtyabhidūṣitāḥ |
pētuḥ pr̥thivyāṁ patitāṁstāṁścakhādātha sā tadā || 38 ||
iti mātr̥gaṇaṁ kruddhaṁ mardayantaṁ mahāsurān |
dr̥ṣṭvā:’bhyupāyairvividhairnēśurdēvārisainikāḥ || 39 ||
palāyanaparān dr̥ṣṭvā daityān mātr̥gaṇārditān |
yōddhumabhyāyayau kruddhō raktabījō mahāsuraḥ || 40 ||
raktabinduryadā bhūmau patatyasya śarīrataḥ |
samutpatati mēdinyāṁ tatpramāṇō mahāsuraḥ || 41 ||
yuyudhē sa gadāpāṇirindraśaktyā mahāsuraḥ |
tataścaindrī svavajrēṇa raktabījamatāḍayat || 42 ||
kuliśēnāhatasyāśu bahu susrāva śōṇitam |
samuttasthustatō yōdhāstadrūpāstatparākramāḥ || 43 ||
yāvantaḥ patitāstasya śarīrādraktabindavaḥ |
tāvantaḥ puruṣā jātāstadvīryabalavikramāḥ || 44 ||
tē cāpi yuyudhustatra puruṣā raktasambhavāḥ |
samaṁ mātr̥bhiratyugraśastrapātātibhīṣaṇam || 45 ||
punaśca vajrapātēna kṣatamasya śirō yadā |
vavāha raktaṁ puruṣāstatō jātāḥ sahasraśaḥ || 46 ||
vaiṣṇavī samarē cainaṁ cakrēṇābhijaghāna ha |
gadayā tāḍayāmāsa aindrī tamasurēśvaram || 47 ||
vaiṣṇavīcakrabhinnasya rudhirasrāvasambhavaiḥ |
sahasraśō jagadvyāptaṁ tatpramāṇairmahāsuraiḥ || 48 ||
śaktyā jaghāna kaumārī vārāhī ca tathāsinā |
māhēśvarī triśūlēna raktabījaṁ mahāsuram || 49 ||
sa cāpi gadayā daityaḥ sarvā ēvāhanat pr̥thak |
mātr̥̄ḥ kōpasamāviṣṭō raktabījō mahāsuraḥ || 50 ||
tasyāhatasya bahudhā śaktiśūlādibhirbhuvi |
papāta yō vai raktaughastēnāsañchataśō:’surāḥ || 51 ||
taiścāsurāsr̥ksambhūtairasuraiḥ sakalaṁ jagat |
vyāptamāsīttatō dēvā bhayamājagmuruttamam || 52 ||
tān viṣaṇṇān surān dr̥ṣṭvā caṇḍikā prāha satvarā |
uvāca kālīṁ cāmuṇḍē vistīrṇaṁ vadanaṁ kuru || 53 ||
macchastrapātasambhūtān raktabindūn mahāsurān |
raktabindōḥ pratīccha tvaṁ vaktrēṇānēna vēginā || 54 ||
bhakṣayantī cara raṇē tadutpannān mahāsurān |
ēvamēṣa kṣayaṁ daityaḥ kṣīṇaraktō gamiṣyati || 55 ||
bhakṣyamāṇāstvayā cōgrā na cōtpatsyanti cāparē |
ityuktvā tāṁ tatō dēvī śūlēnābhijaghāna tam || 56 ||
mukhēna kālī jagr̥hē raktabījasya śōṇitam || 57 ||
tatō:’sāvājaghānātha gadayā tatra caṇḍikām |
na cāsyā vēdanāṁ cakrē gadāpātō:’lpikāmapi || 58 ||
tasyāhatasya dēhāttu bahu susrāva śōṇitam |
yatastatastadvaktrēṇa cāmuṇḍā sampratīcchati || 59 ||
mukhē samudgatā yē:’syā raktapātānmahāsurāḥ |
tāṁścakhādātha cāmuṇḍā papau tasya ca śōṇitam || 60 ||
dēvī śūlēna vajrēṇa bāṇairasibhirr̥ṣṭibhiḥ |
jaghāna raktabījaṁ taṁ cāmuṇḍāpītaśōṇitam || 61 ||
sa papāta mahīpr̥ṣṭhē śastrasaṅghasamāhataḥ |
nīraktaśca mahīpāla raktabījō mahāsuraḥ || 62 ||
tatastē harṣamatulamavāpustridaśā nr̥pa |
tēṣāṁ mātr̥gaṇō jātō nanartāsr̥ṅmadōddhataḥ || 63 ||
|| ōm ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē raktabījavadhō nāma aṣṭamō:’dhyāyaḥ || 8 ||
(uvācamantrāḥ – 1, ardhamantrāḥ – 1, ślōkamantrāḥ – 61, ēvaṁ – 63, ēvamāditaḥ – 502)
navamō:dhyāyaḥ (niśumbhavadha) >>
See complete durgā saptaśatī for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.