Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ paramānandalaharyai namaḥ |
ōṁ paracaitanyadīpikāyai namaḥ |
ōṁ svayamprakāśakiraṇāyai namaḥ |
ōṁ nityavaibhavaśālinyai namaḥ |
ōṁ viśuddhakēvalākhaṇḍasatyakālātmarūpiṇyai namaḥ |
ōṁ ādimadhyāntarahitāyai namaḥ |
ōṁ mahāmāyāvilāsinyai namaḥ |
ōṁ guṇatrayaparicchētryai namaḥ |
ōṁ sarvatattvaprakāśinyai namaḥ | 9
ōṁ strīpuṁsabhāvarasikāyai namaḥ |
ōṁ jagatsargādilampaṭāyai namaḥ |
ōṁ aśēṣanāmarūpādibhēdacchēdaraviprabhāyai namaḥ |
ōṁ anādivāsanārūpāyai namaḥ |
ōṁ vāsanōdyatprapañcikāyai namaḥ |
ōṁ prapañcōpaśamaprauḍhāyai namaḥ |
ōṁ carācarajaganmayyai namaḥ |
ōṁ samastajagadādhārāyai namaḥ |
ōṁ sarvasañjīvanōtsukāyai namaḥ | 18
ōṁ bhaktacētōmayānantasvārthavaibhavavibhramāyai namaḥ |
ōṁ sarvākarṣaṇavaśyādisarvakarmadhurandharāyai namaḥ |
ōṁ vijñānaparamānandavidyāyai namaḥ |
ōṁ santānasiddhidāyai namaḥ |
ōṁ āyurārōgyasaubhāgyabalaśrīkīrtibhāgyadāyai namaḥ |
ōṁ dhanadhānyamaṇīvastrabhūṣālēpanamālyadāyai namaḥ |
ōṁ gr̥hagrāmamahārājyasāmrājyasukhadāyinyai namaḥ |
ōṁ saptāṅgaśaktisampūrṇasārvabhaumaphalapradāyai namaḥ |
ōṁ brahmaviṣṇuśivēndrādipadaviśrāṇanakṣamāyai namaḥ | 27
ōṁ bhuktimuktimahābhaktiviraktyadvaitadāyinyai namaḥ |
ōṁ nigrahānugrahādhyakṣāyai namaḥ |
ōṁ jñānanirdvaitadāyinyai namaḥ |
ōṁ parakāyapravēśādiyōgasiddhipradāyinyai namaḥ |
ōṁ śiṣṭasañjīvanaprauḍhāyai namaḥ |
ōṁ duṣṭasaṁhārasiddhidāyai namaḥ |
ōṁ līlāvinirmitānēkakōṭibrahmāṇḍamaṇḍalāyai namaḥ |
ōṁ ēkasyai namaḥ |
ōṁ anēkātmikāyai namaḥ | 36
ōṁ nānārūpiṇyai namaḥ |
ōṁ ardhāṅganēśvaryai namaḥ |
ōṁ śivaśaktimayyai namaḥ |
ōṁ nityaśr̥ṅgāraikarasapriyāyai namaḥ |
ōṁ tuṣṭāyai namaḥ |
ōṁ puṣṭāyai namaḥ |
ōṁ aparicchinnāyai namaḥ |
ōṁ nityayauvanamōhinyai namaḥ |
ōṁ samastadēvatārūpāyai namaḥ | 45
ōṁ sarvadēvādhidēvatāyai namaḥ |
ōṁ dēvarṣipitr̥siddhādiyōginībhairavātmikāyai namaḥ |
ōṁ nidhisiddhimaṇīmudrāyai namaḥ |
ōṁ śastrāstrāyudhabhāsurāyai namaḥ |
ōṁ chatracāmaravāditrapatākāvyajanāñcitāyai namaḥ |
ōṁ hastyaśvarathapādātāmātyasēnāsusēvitāyai namaḥ |
ōṁ purōhitakulācāryaguruśiṣyādisēvitāyai namaḥ |
ōṁ sudhāsamudramadhyōdyatsuradrumanivāsinyai namaḥ |
ōṁ maṇidvīpāntaraprōdyatkadambavanavāsinyai namaḥ | 54
ōṁ cintāmaṇigr̥hāntaḥsthāyai namaḥ |
ōṁ maṇimaṇṭapamadhyagāyai namaḥ |
ōṁ ratnasiṁhāsanaprōdyacchivamañcādhiśāyinyai namaḥ |
ōṁ sadāśivamahāliṅgamūlasaṅghaṭ-ṭayōnikāyai namaḥ |
ōṁ anyōnyāliṅgasaṅgharṣakaṇḍūsaṅkṣubdhamānasāyai namaḥ |
ōṁ kalōdyadbindukālinyāturyanādaparamparāyai namaḥ |
ōṁ nādāntānandasandōhasvayaṁvyaktavacō:’mr̥tāyai namaḥ |
ōṁ kāmarājamahātantrarahasyācāradakṣiṇāyai namaḥ |
ōṁ makārapañcakōdbhūtaprauḍhāntōllāsasundaryai namaḥ | 63
ōṁ śrīcakrarājanilayāyai namaḥ |
ōṁ śrīvidyāmantravigrahāyai namaḥ |
ōṁ akhaṇḍasaccidānandaśivaśaktaikyarūpiṇyai namaḥ |
ōṁ tripurāyai namaḥ |
ōṁ tripurēśānyai namaḥ |
ōṁ mahātripurasundaryai namaḥ |
ōṁ tripurāvāsarasikāyai namaḥ |
ōṁ tripurāśrīsvarūpiṇyai namaḥ |
ōṁ mahāpadmavanāntasthāyai namaḥ | 72
ōṁ śrīmattripuramālinyai namaḥ |
ōṁ mahātripurasiddhāmbāyai namaḥ |
ōṁ śrīmahātripurāmbikāyai namaḥ |
ōṁ navacakrakramādēvyai namaḥ |
ōṁ mahātripurabhairavyai namaḥ |
ōṁ śrīmātrē namaḥ |
ōṁ lalitāyai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ rājarājēśvaryai namaḥ | 81
ōṁ śivāyai namaḥ |
ōṁ utpattisthitisaṁhārakramacakranivāsinyai namaḥ |
ōṁ ardhamērvātmacakrasthāyai namaḥ |
ōṁ sarvalōkamahēśvaryai namaḥ |
ōṁ valmīkapuramadhyasthāyai namaḥ |
ōṁ jambūvananivāsinyai namaḥ |
ōṁ aruṇācalaśr̥ṅgasthāyai namaḥ |
ōṁ vyāghrālayanivāsinyai namaḥ |
ōṁ śrīkālahastinilayāyai namaḥ | 90
ōṁ kāśīpuranivāsinyai namaḥ |
ōṁ śrīmatkailāsanilayāyai namaḥ |
ōṁ dvādaśāntamahēśvaryai namaḥ |
ōṁ śrīṣōḍaśāntamadhyasthāyai namaḥ |
ōṁ sarvavēdāntalakṣitāyai namaḥ |
ōṁ śrutismr̥tipurāṇētihāsāgamakalēśvaryai namaḥ |
ōṁ bhūtabhautikatanmātradēvatāprāṇahr̥nmayyai namaḥ |
ōṁ jīvēśvarabrahmarūpāyai namaḥ |
ōṁ śrīguṇāḍhyāyai namaḥ | 99
ōṁ guṇātmikāyai namaḥ |
ōṁ avasthātrayanirmuktāyai namaḥ |
ōṁ vāgramōmāmahīmayyai namaḥ |
ōṁ gāyatrībhuvanēśānīdurgākālyādirūpiṇyai namaḥ |
ōṁ matsyakūrmavarāhādinānārūpavilāsinyai namaḥ |
ōṁ mahāyōgīśvarārādhyāyai namaḥ |
ōṁ mahāvīravarapradāyai namaḥ |
ōṁ siddhēśvarakulārādhyāyai namaḥ |
ōṁ śrīmaccaraṇavaibhavāyai namaḥ | 108
iti dēvīvaibhavāścaryāṣṭōttaraśatanāmāvalī |
See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.