Site icon Stotra Nidhi

Dashavatara Stotram (Sri Vedanta Desika Krutam) – daśāvatāra stōtram (śrīvēdāntadēśika kr̥tam)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

dēvō naḥ śubhamātanōtu daśadhā nirvartayan bhūmikāṁ
raṅgē dhāmani labdhanirbhararasairadhyakṣitō bhāvukaiḥ |
yadbhāvēṣu pr̥thagvidhēṣvanuguṇān bhāvān svayaṁ bibhratī
yaddharmairiha dharmiṇī viharatē nānākr̥tirnāyikā || 1 ||

nirmagnaśrutijālamārgaṇadaśādattakṣaṇairvīkṣaṇai-
-rantastanvadivāravindamahanānyaudanvatīnāmapām |
niṣpratyūhataraṅgariṅgaṇamithaḥ pratyūḍhapāthaśchaṭā-
-ḍōlārōhasadōhalaṁ bhagavatō mātsyaṁ vapuḥ pātu naḥ || 2 ||

avyāsurbhuvanatrayīmanibhr̥taṁ kaṇḍūyanairadriṇā
nidrāṇasya parasya kūrmavapuṣō niḥśvāsavātōrmayaḥ |
yadvikṣēpaṇasaṁskr̥tōdadhipayaḥ prēṅkhōlaparyaṅkikā-
-nityārōhaṇanirvr̥tō viharatē dēvaḥ sahaiva śriyā || 3 ||

gōpāyēdaniśaṁ jaganti kuhanāpōtrī pavitrīkr̥ta-
-brahmāṇḍaḥ pralayōrmighōṣagurubhirghōṇāravairghurghuraiḥ |
yaddaṁṣṭrāṅkurakōṭigāḍhaghaṭanāniṣkampanityasthiti-
-rbrahmastambamasaudasau bhagavatī mustēva viśvambharā || 4 ||

pratyādiṣṭapurātanapraharaṇagrāmaḥ kṣaṇaṁ pāṇijai-
-ravyāt trīṇi jagantyakuṇṭhamahimā vaikuṇṭhakaṇṭhīravaḥ |
yatprādurbhavanādavandhyajaṭharā yādr̥cchikādvēdhasāṁ
yā kācit sahasā mahāsuragr̥hasthūṇā pitāmahyabhūt || 5 ||

vrīḍāviddhavadānyadānavayaśōnāsīradhāṭībhaṭaḥ
traiyakṣaṁ mukuṭaṁ punannavatu nastraivikramō vikramaḥ |
yatprastāvasamucchritadhvajapaṭīvr̥ttāntasiddhāntibhiḥ
srōtōbhiḥ surasindhuraṣṭasu diśāsaudhēṣu dōdhūyatē || 6 ||

krōdhāgniṁ jamadagnipīḍanabhavaṁ santarpayiṣyan kramā-
-dakṣatrāmiha santatakṣa ya imāṁ triḥsaptakr̥tvaḥ kṣitim |
dattvā karmaṇi dakṣiṇāṁ kvacana tāmāskandya sindhuṁ vasan
abrahmaṇyamapākarōtu bhagavānābrahmakīṭaṁ muniḥ || 7 ||

pārāvārapayōviśōṣaṇakalāpārīṇakālānala-
-jvālājālavihārahāriviśikhavyāpāraghōrakramaḥ |
sarvāvasthasakr̥tprapannajanatāsaṁrakṣaṇaikavratī
dharmō vigrahavānadharmaviratiṁ dhanvī sa tanvīta naḥ || 8 ||

phakkatkauravapaṭṭaṇaprabhr̥tayaḥ prāstapralambādaya-
-stālāṅkasya tathāvidhā vihr̥tayastanvantu bhadrāṇi naḥ |
kṣīraṁ śarkarayēva yābhirapr̥thagbhūtāḥ prabhūtairguṇai-
-rākaumārakamasvadanta jagatē kr̥ṣṇasya tāḥ kēlayaḥ || 9 ||

nāthāyaiva namaḥ padaṁ bhavatu naścitraiścaritrakramai-
-rbhūyōbhirbhuvanānyamūni kuhanāgōpāya gōpāyatē |
kālindīrasikāya kāliyaphaṇisphārasphaṭāvāṭikā-
-raṅgōtsaṅgaviśaṅkacakramadhurāparyāyacaryāya tē || 10 ||

bhāvinyā daśayā bhavanniha bhavadhvaṁsāya naḥ kalpatāṁ
kalkī viṣṇuyaśaḥ sutaḥ kalikathākāluṣyakūlaṅkaṣaḥ |
niḥśēṣakṣatakaṇṭakē kṣititalē dhārājalaughairdhruvaṁ
dharmaṁ kārtayugaṁ prarōhayati yannistriṁśadhārādharaḥ || 11 ||

icchāmīna vihārakacchapa mahāpōtrin yadr̥cchāharē
rakṣāvāmana rōṣarāma karuṇākākutstha hēlāhalin |
krīḍāvallava kalkavāhana daśākalkinniti pratyahaṁ
jalpantaḥ puruṣāḥ punanti bhuvanaṁ puṇyaughapaṇyāpaṇāḥ || 12 ||

vidyōdanvati vēṅkaṭēśvarakavau jātaṁ jaganmaṅgalaṁ
dēvēśasya daśāvatāraviṣayaṁ stōtraṁ vivakṣēta yaḥ |
vaktraṁ tasya sarasvatī bahumukhī bhaktiḥ parā mānasē
śuddhiḥ kā:’pi tanau diśāsu daśasu khyātiḥ śubhā jr̥mbhatē || 13 ||

iti śrīmadvēṅkaṭanāthasya vēdāntācāryasya kr̥tiṣu daśāvatāra stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments