Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē |
rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē ||
vēdōddhāravicāramatē sōmakadānavasaṁharaṇē |
mīnākāraśarīra namō bhaktaṁ tē paripālaya mām || 1 ||
manthānācaladhāraṇahētō dēvāsura paripāla vibhō |
kūrmākāraśarīra namō bhaktaṁ tē paripālaya mām || 2 ||
bhūcōrakahara puṇyamatē krīḍōddhr̥tabhūdēvaharē |
krōḍākāraśarīra namō bhaktaṁ tē paripālaya mām || 3 ||
hiraṇyakaśipucchēdanahētō prahlādā:’bhayadhāraṇahētō |
narasiṁhācyutarūpa namō bhaktaṁ tē paripālaya mām || 4 ||
bhavabandhanahara vitatamatē pādōdakavihatāghatatē |
vaṭupaṭuvēṣamanōjña namō bhaktaṁ tē paripālaya mām || 5 ||
kṣitipativaṁśakṣayakaramūrtē kṣitipatikartāharamūrtē |
bhr̥gukularāma parēśa namō bhaktaṁ tē paripālaya mām || 6 ||
sītāvallabha dāśarathē daśarathanandana lōkagurō |
rāvaṇamardana rāma namō bhaktaṁ tē paripālaya mām || 7 ||
kr̥ṣṇānanta kr̥pājaladhē kaṁsārē kamalēśa harē |
kāliyamardana lōkagurō bhaktaṁ tē paripālaya mām || 8 ||
dānavasatimānāpahara tripuravijayamardanarūpa |
buddhajñāya ca bauddha namō bhaktaṁ tē paripālaya mām || 9 ||
śiṣṭajanāvana duṣṭahara khagaturagōttamavāhana tē |
kalkirūpaparipāla namō bhaktaṁ tē paripālaya mām || 10 ||
nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē |
rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē ||
iti daśāvatāra stutiḥ |
See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.