Site icon Stotra Nidhi

Bhagavan manasa pooja – bhagavanmānasapūjā

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

hr̥dambhōjē kr̥ṣṇaḥ sajalajaladaśyāmalatanuḥ
sarōjākṣaḥ sragvī mukuṭakaṭakādyābharaṇavān |
śaradrākānāthapratimavadanaḥ śrīmuralikāṁ
vahan dhyēyō gōpīgaṇaparivr̥taḥ kuṅkumacitaḥ || 1 ||

payōmbhōdhērdvīpānmama hr̥dayamāyāhi bhagava-
-nmaṇivrātabhrājatkanakavarapīṭhaṁ bhaja harē |
sucihnau tē pādau yadukulaja nēnējmi sujalai-
-rgr̥hāṇēdaṁ dūrvāphalajalavadarghyaṁ muraripō || 2 ||

tvamācāmōpēndra tridaśasaridambhō:’tiśiśiraṁ
bhajasvēmaṁ pañcāmr̥taphalarasāplāvamaghahan |
dyunadyāḥ kālindyā api kanakakumbhasthitamidaṁ
jalaṁ tēna snānaṁ kuru kuru kuruṣvā:’camanakam || 3 ||

taṭidvarṇē vastrē bhaja vijayakāntādhiharaṇa
pralambāribhrātarmr̥dulamupavītaṁ kuru galē |
lalāṭē pāṭīraṁ mr̥gamadayutaṁ dhāraya harē
gr̥hāṇēdaṁ mālyaṁ śatadalatulasyādiracitam || 4 ||

daśāṅgaṁ dhūpaṁ sadvarada caraṇāgrē:’rpitamidaṁ
mukhaṁ dīpēnēnduprabhavarajasaṁ dēva kalayē |
imau pāṇī vāṇīpatinuta sakarpūrarajasā
viśōdhyāgrē dattaṁ salilamidamācāma nr̥harē || 5 ||

sadā tr̥ptānnaṁ ṣaḍrasavadakhilavyañjanayutaṁ
suvarṇāmatrē gōghr̥tacaṣakayuktē sthitamidam |
yaśōdāsūnō tatparamadayayāśāna sakhibhiḥ
prasādaṁ vāñchadbhiḥ saha tadanu nīraṁ piba vibhō || 6 ||

sacūrṇaṁ tāmbūlaṁ mukhaśucikaraṁ bhakṣaya harē
phalaṁ svādu prītyā parimalavadāsvādaya ciram |
saparyāparyāptyai kanakamaṇijātaṁ sthitamidaṁ
pradīpairārārtiṁ jaladhitanayāśliṣṭa rucayē || 7 ||

vijātīyaiḥ puṣpairatisurabhibhirbilvatulasī
yutaiścēmaṁ puṣpāñjalimajita tē mūrdhni nidadhē |
tava prādakṣiṇyakramaṇamaghavidhvaṁsi racitaṁ
caturvāraṁ viṣṇō janipathagatēścāntaviduṣā || 8 ||

namaskārō:’ṣṭāṅgaḥ sakaladuritadhvaṁsanapaṭuḥ
kr̥taṁ nr̥tyaṁ gītaṁ stutirapi ramākānta ta iyam |
tava prītyai bhūyādahamapi ca dāsastava vibhō
kr̥taṁ chidraṁ pūrṇaṁ kuru kuru namastē:’stu bhagavan || 9 ||

sadā sēvyaḥ kr̥ṣṇaḥ sajalaghananīlaḥ karatalē
dadhānō dadhyannaṁ tadanu navanītaṁ muralikam |
kadācitkāntānāṁ kucakalaśapatrāliracanā
samāsaktaḥ snigdhaiḥ saha śiśuvihāraṁ viracayan || 10 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau bhagavanmānasapūjā sampūrṇam |


See more śrī viṣṇu stōtrāṇi for chanting. See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments