Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| brahmarṣitvaprāptiḥ ||
atha haimavatīṁ rāma diśaṁ tyaktvā mahāmuniḥ |
pūrvāṁ diśamanuprāpya tapastēpē sudāruṇam || 1 ||
maunaṁ varṣasahasrasya kr̥tvā vratamanuttamam |
cakārāpratimaṁ rāma tapaḥ paramaduṣkaram || 2 ||
pūrṇē varṣasahasrē tu kāṣṭhabhūtaṁ mahāmunim |
vighnairbahubhirādhūtaṁ krōdhō nāntaramāviśat || 3 ||
sa kr̥tvā niścayaṁ rāma tapa ātiṣṭhadavyayam |
tasya varṣasahasrasya vratē pūrṇē mahāvrataḥ || 4 ||
bhōktumārabdhavānannaṁ tasminkālē raghūttama |
indrō dvijātirbhūtvā taṁ siddhamannamayācata || 5 ||
tasmai dattvā tadā siddhaṁ sarvaṁ viprāya niścitaḥ |
niḥśēṣitē:’nnē bhagavānabhuktvaiva mahātapāḥ || 6 ||
na kiñcidavadadvipraṁ maunavratamupāsthitaḥ |
atha varṣasahasraṁ vai nōcchvasanmunipuṅgavaḥ || 7 ||
tasyānucchvasamānasya mūrdhni dhūmō vyajāyata |
trailōkyaṁ yēna sambhrāntamādīpitamivābhavat || 8 ||
tatō dēvāḥ sagandharvāḥ pannagōragarākṣasāḥ |
mōhitāstējasā tasya tapasā mandaraśmayaḥ || 9 ||
kaśmalōpahatāḥ sarvē pitāmahamathābruvan |
bahubhiḥ kāraṇairdēva viśvāmitrō mahāmuniḥ || 10 ||
lōbhitaḥ krōdhitaścaiva tapasā cābhivardhatē |
na hyasya vr̥jinaṁ kiñciddr̥śyatē sūkṣmamapyatha || 11 ||
na dīyatē yadi tvasya manasā yadabhīpsitam |
vināśayati trailōkyaṁ tapasā sacarācaram || 12 ||
vyākulāśca diśaḥ sarvā na ca kiñcitprakāśatē |
sāgarāḥ kṣubhitāḥ sarvē viśīryantē ca parvatāḥ || 13 ||
bhāskarō niṣprabhaścaiva maharṣēstasya tējasā |
prakampatē ca pr̥thivī vāyurvāti bhr̥śākulaḥ || 14 ||
brahmanna pratijānīmō nāstikō jāyatē janaḥ |
saṁmūḍhamiva trailōkyaṁ samprakṣubhitamānasam || 15 ||
buddhiṁ na kurutē yāvannāśē dēva mahāmuniḥ |
tāvatprasādyō bhagavānagnirūpō mahādyutiḥ || 16 ||
kālāgninā yathā pūrvaṁ trailōkyaṁ dahyatē:’khilam |
dēvarājyaṁ cikīrṣēta dīyatāmasya yanmatam || 17 ||
tataḥ suragaṇāḥ sarvē pitāmahapurōgamāḥ |
viśvāmitraṁ mahātmānaṁ vākyaṁ madhuramabruvan || 18 ||
brahmarṣē svāgataṁ tē:’stu tapasā sma sutōṣitāḥ |
brāhmaṇyaṁ tapasōgrēṇa prāptavānasi kauśika || 19 ||
dīrghamāyuśca tē brahmandadāmi samarudgaṇaḥ |
svasti prāpnuhi bhadraṁ tē gaccha saumya yathāsukham || 20 ||
pitāmahavacaḥ śrutvā sarvēṣāṁ tridivaukasām |
kr̥tvā praṇāmaṁ muditō vyājahāra mahāmuniḥ || 21 ||
brāhmaṇyaṁ yadi mē prāptaṁ dīrghamāyustathaiva ca |
ōṅkāraśca vaṣaṭkārō vēdāśca varayantu mām || 22 ||
kṣatravēdavidāṁ śrēṣṭhō brahmavēdavidāmapi |
brahmaputrō vasiṣṭhō māmēvaṁ vadatu dēvatāḥ || 23 ||
yadyayaṁ paramaḥ kāmaḥ kr̥tō yāntu surarṣabhāḥ |
tataḥ prasāditō dēvairvasiṣṭhō japatāṁ varaḥ || 24 ||
sakhyaṁ cakāra brahmarṣirēvamastviti cābravīt |
brahmarṣistvaṁ na sandēhaḥ sarvaṁ sampatsyatē tava || 25 ||
ityuktvā dēvatāścāpi sarvā jagmuryathāgatam |
viśvāmitrō:’pi dharmātmā labdhvā brāhmaṇyamuttamam || 26 ||
pūjayāmāsa brahmarṣiṁ vasiṣṭhaṁ japatāṁ varam |
kr̥takāmō mahīṁ sarvāṁ cacāra tapasi sthitaḥ || 27 ||
ēvaṁ tvanēna brāhmaṇyaṁ prāptaṁ rāma mahātmanā |
ēṣa rāma muniśrēṣṭha ēṣa vigrahavāṁstapaḥ || 28 ||
ēṣa dharmaparō nityaṁ vīryasyaiṣa parāyaṇam |
ēvamuktvā mahātējā virarāma dvijōttamaḥ || 29 ||
śatānandavacaḥ śrutvā rāmalakṣmaṇasannidhau |
janakaḥ prāñjalirvākyamuvāca kuśikātmajam || 30 ||
dhanyō:’smyanugr̥hītō:’smi yasya mē munipuṅgava |
yajñaṁ kākutsthasahitaḥ prāptavānasi kauśika || 31 || [dhārmika]
pāvitō:’haṁ tvayā brahmandarśanēna mahāmunē |
viśvāmitra mahābhāga brahmarṣīṇāṁ varōttama || 32 ||
guṇā bahuvidhāḥ prāptāstava sandarśanānmayā |
vistarēṇa ca tē brahmankīrtyamānaṁ mahattapaḥ || 33 ||
śrutaṁ mayā mahātējō rāmēṇa ca mahātmanā |
sadasyaiḥ prāpya ca sadaḥ śrutāstē bahavō guṇāḥ || 34 ||
apramēyaṁ tapastubhyamapramēyaṁ ca tē balam |
apramēyā guṇāścaiva nityaṁ tē kuśikātmaja || 35 ||
tr̥ptirāścaryabhūtānāṁ kathānāṁ nāsti mē vibhō |
karmakālō muniśrēṣṭha lambatē ravimaṇḍalam || 36 ||
śvaḥ prabhātē mahātējō draṣṭumarhasi māṁ punaḥ |
svāgataṁ tapatāṁ śrēṣṭha māmanujñātumarhasi || 37 ||
ēvamuktō munivaraḥ praśasya puruṣarṣabham |
visasarjāśu janakaṁ prītaṁ prītamanāstadā || 38 ||
ēvamuktvā muniśrēṣṭhaṁ vaidēhō mithilādhipaḥ |
pradakṣiṇaṁ cakārātha sōpādhyāyaḥ sabāndhavaḥ || 39 ||
viśvāmitrō:’pi dharmātmā sarāmaḥ sahalakṣmaṇaḥ |
svavāṭamabhicakrāma pūjyamānō maharṣibhiḥ || 40 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcaṣaṣṭitamaḥ sargaḥ || 65 ||
bālakāṇḍa ṣaṭṣaṣṭitamaḥ sargaḥ (66) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.