Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| paplavādisr̥ṣṭiḥ ||
kāmadhēnuṁ vasiṣṭhō:’pi yadā na tyajatē muniḥ |
tadāsya śabalāṁ rāma viśvāmitrō:’nvakarṣata || 1 ||
nīyamānā tu śabalā rāma rājñā mahātmanā |
duḥkhitā cintayāmāsa rudantī śōkakarśitā || 2 ||
parityaktā vasiṣṭhēna kimahaṁ sumahātmanā |
yā:’haṁ rājabhaṭairdīnā hriyēya bhr̥śaduḥkhitā || 3 ||
kiṁ mayā:’pakr̥taṁ tasya maharṣērbhāvitātmanaḥ |
yanmāmanāgasaṁ bhaktāmiṣṭāṁ tyajati dhārmikaḥ || 4 ||
iti sā cintayitvā tu viniḥśvasya punaḥ punaḥ |
nirdhūya tāṁstadā bhr̥tyān śataśaḥ śatrusūdana || 5 ||
jagāmānilavēgēna pādamūlaṁ mahātmanaḥ |
śabalā sā rudantī ca krōśantī cēdamabravīt || 6 ||
vasiṣṭhasyāgrataḥ sthitvā mēghadundubhirāvaṇī | [rudantī mēghaniḥsvanā]
bhagavankiṁ parityaktā tvayā:’haṁ brahmaṇaḥ suta || 7 ||
yasmādrājabhaṭā māṁ hi nayantē tvatsakāśataḥ |
ēvamuktastu brahmarṣiridaṁ vacanamabravīt || 8 ||
śōkasantaptahr̥dayāṁ svasāramiva duḥkhitām |
na tvāṁ tyajāmi śabalē nāpi mē:’pakr̥taṁ tvayā || 9 ||
ēṣa tvāṁ nayatē rājā balānmattō mahābalaḥ |
na hi tulyaṁ balaṁ mahyaṁ rājā tvadya viśēṣataḥ || 10 ||
balī rājā kṣatriyaśca pr̥thivyāḥ patirēva ca |
iyamakṣauhiṇī pūrṇā savājirathāsaṅkulā || 11 ||
hastidhvajasamākīrṇā tēnāsau balavattaraḥ |
ēvamuktā vasiṣṭhēna pratyuvāca vinītavat || 12 ||
vacanaṁ vacanajñā sā brahmarṣimamitaprabham |
na balaṁ kṣatriyasyāhurbrāhmaṇō balavattaraḥ || 13 ||
brahmanbrahmabalaṁ divyaṁ kṣatrāttu balavattaram |
apramēyabalaṁ tubhyaṁ na tvayā balavattaraḥ || 14 ||
viśvāmitrō mahāvīryastējastava durāsadam |
niyuṅkṣva māṁ mahātēja tvadbrahmabalasambhr̥tām || 15 ||
tasya darpabalaṁ yattannāśayāmi durātmanaḥ |
ityuktastu tayā rāma vasiṣṭhastu mahāyaśāḥ || 16 ||
sr̥jasvēti tadōvāca balaṁ parabalārujam |
tasya tadvacanaṁ śrutvā surabhiḥ sāsr̥jattadā || 17 ||
tasyā humbhāravōtsr̥ṣṭāḥ paplavāḥ śataśō nr̥pa |
nāśayanti balaṁ sarvaṁ viśvāmitrasya paśyataḥ || 18 ||
balaṁ bhagnaṁ tatō dr̥ṣṭvā rathēnākramya kauśikaḥ |
sa rājā paramakruddhō rōṣavisphāritēkṣaṇaḥ || 19 || [krōdha]
paplavānnāśayāmāsa śastrairuccāvacairapi |
viśvāmitrārditāndr̥ṣṭvā paplavān śataśastadā || 20 ||
bhūya ēvāsr̥jatkōpācchakānyavanamiśritān |
tairāsītsaṁvr̥tā bhūmiḥ śakairyavanamiśritaiḥ || 21 ||
prabhāvadbhirmahāvīryairhēmakiñjalkasannibhaiḥ |
dīrghāsipaṭ-ṭiśadharairhēmavarṇāmbarāvr̥taiḥ || 22 ||
nirdagdhaṁ tadbalaṁ sarvaṁ pradīptairiva pāvakaiḥ |
tatō:’strāṇi mahātējā viśvāmitrō mumōca ha |
taistairyavanakāmbhōjāḥ paplavāścākulīkr̥tāḥ || 23 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē catuḥpañcāśaḥ sargaḥ || 54 ||
bālakāṇḍa pañcapañcāśaḥ sargaḥ (55) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.