Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| citrakūṭavarṇanā ||
dīrghakālōṣitastasmin girau girivanapriyaḥ |
vaidēhyāḥ priyamākāṅkṣan svaṁ ca cittaṁ vilōbhayan || 1 ||
atha dāśarathiścitraṁ citrakūṭamadarśayat |
bhāryāmamarasaṅkāśaḥ śacīmiva purandaraḥ || 2 ||
na rājyādbhraṁśanaṁ bhadrē na suhr̥dbhirvinābhavaḥ |
manō mē bādhatē dr̥ṣṭvā ramaṇīyamimaṁ girim || 3 ||
paśyēmamacalaṁ bhadrē nānādvijagaṇāyutam |
śikharaiḥ khamivōdviddhairdhātumadbhirvibhūṣitam || 4 ||
kēcidrajatasaṅkāśāḥ kēcit kṣatajasannibhāḥ |
pītamāñjiṣṭhavarṇāśca kēcinmaṇivaraprabhāḥ || 5 ||
puṣpārkakētakābhāśca kēcijjyōtīrasaprabhāḥ |
virājantē:’calēndrasya dēśā dhātuvibhūṣitāḥ || 6 ||
nānāmr̥gagaṇadvīpitarakṣvr̥kṣagaṇairvr̥taḥ |
aduṣṭairbhātyayaṁ śailō bahupakṣisamāyutaḥ || 7 ||
āmrajambvasanairlōdhraiḥ priyālaiḥ panasairdhavaiḥ |
aṅkōlairbhavyatiniśairbilvatindukavēṇubhiḥ || 8 ||
kāśmaryariṣṭavaruṇairmadhūkaistilakaistathā |
badaryāmalakairnīpairvētradhanvanabījakaiḥ || 9 ||
puṣpavadbhiḥ phalōpētaiśchāyāvadbhirmanōramaiḥ |
ēvamādibhirākīrṇaḥ śriyaṁ puṣyatyayaṁ giriḥ || 10 ||
śailaprasthēṣu ramyēṣu paśyēmān rōmaharṣaṇān |
kinnarān dvandvaśō bhadrē ramamāṇānmanasvinaḥ || 11 ||
śākhāvasaktān khaḍgāṁśca pravarāṇyambarāṇi ca |
paśya vidyādharastrīṇāṁ krīḍōddhēśān manōramān || 12 ||
jalaprapātairudbhēdairniṣyandaiśca kvacit kvacit |
sravadbhirbhātyayaṁ śailaḥ sravanmada iva dvipaḥ || 13 ||
guhāsamīraṇō gandhān nānāpuṣpabhavānvahan |
ghrāṇatarpaṇamabhyētya kaṁ naraṁ na praharṣayēt || 14 ||
yadīha śaradō:’nēkāstvayā sārdhamaninditē |
lakṣmaṇēna ca vatsyāmi na māṁ śōkaḥ pradhakṣyati || 15 ||
bahupuṣpaphalē ramyē nānādvijagaṇāyutē |
vicitraśikharē hyasmin ratavānasmi bhāmini || 16 ||
anēna vanavāsēna mayā prāptaṁ phaladvayam |
pituścānr̥ṇatā dharmē bharatasya priyaṁ tathā || 17 ||
vaidēhi ramasē kacciccitrakūṭē mayā saha |
paśyantī vividhānbhāvān manōvākkāyasammatān || 18 ||
idamēvāmr̥taṁ prāhuḥ rājñi rājarṣayaḥ parē |
vanavāsaṁ bhavārthāya prētya mē prapitāmahāḥ || 19 ||
śilāḥ śailasya śōbhantē viśālāḥ śataśō:’bhitaḥ |
bahulā bahulairvarṇairnīlapītasitāruṇaiḥ || 20 ||
niśi bhāntyacalēndrasya hutāśanaśikhā iva |
ōṣadhyaḥ svaprabhālakṣyā bhrājamānāḥ sahasraśaḥ || 21 ||
kēcit kṣayanibhā dēśāḥ kēcidudyānasannibhāḥ |
kēcidēkaśilā bhānti parvatasyāsya bhāmini || 22 ||
bhittvēva vasudhāṁ bhāti citrakūṭaḥ samutthitaḥ |
citrakūṭasya kūṭō:’sau dr̥śyatē sarvataḥ śubhaḥ || 23 ||
kuṣṭhapunnāgasthagarabhūrjapatrōttaracchadān |
kāmināṁ svāstarān paśya kuśēśayadalāyutān || 24 ||
mr̥ditāścāpaviddhāśca dr̥śyantē kamalasrajaḥ |
kāmibhirvanitē paśya phalāni vividhāni ca || 25 ||
vasvaukasārāṁ nalinīmatyētīvōttarān kurūn |
parvataścitrakūṭō:’sau bahumūlaphalōdakaḥ || 26 ||
imaṁ tu kālaṁ vanitē vijahrivān
tvayā ca sītē saha lakṣmaṇēna ca |
ratiṁ prapatsyē kuladharmavardhanīṁ
satāṁ pathi svairniyamaiḥ paraiḥ sthitaḥ || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē caturnavatitamaḥ sargaḥ || 94 ||
ayōdhyākāṇḍa pañcanavatitamaḥ sargaḥ (95) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.