Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| guhavākyam ||
ācacakṣē:’tha sadbhāvaṁ lakṣmaṇasya mahātmanaḥ |
bharatāyāpramēyāya guhō gahanagōcaraḥ || 1 ||
taṁ jāgrataṁ guṇairyuktaṁ śaracāpāsidhāriṇam |
bhrātr̥guptyarthamatyantamahaṁ lakṣmaṇamabravam || 2 ||
iyaṁ tāta sukhā śayyā tvadarthamupakalpitā |
pratyāśvasi hi śēṣvāsyāṁ sukhaṁ rāghavanandana || 3 ||
ucitō:’yaṁ janaḥ sarvō duḥkhānāṁ tvaṁ sukhōcitaḥ |
dharmātmaṁstasya guptyarthaṁ jāgariṣyāmahē vayam || 4 ||
na hi rāmātpriyatarō mamāsti bhuvi kaścana |
mōtsukōbhūrbravīmyētadapyasatyaṁ tavāgrataḥ || 5 ||
asya prasādādāśaṁsē lōkē:’smin sumahadyaśaḥ |
dharmāvāptiṁ ca vipulāmarthāvāptiṁ ca kēvalām || 6 ||
sō:’haṁ priyasakhaṁ rāmaṁ śayānaṁ saha sītayā |
rakṣiṣyāmi dhanuṣpāṇiḥ sarvaiḥ svairjñātibhiḥ saha || 7 ||
na hi mē:’viditaṁ kiñcidvanē:’smiṁścarataḥ sadā |
caturaṅgaṁ hyapi balaṁ prasahēma vayaṁ yudhi || 8 ||
ēvamasmābhiruktēna lakṣmaṇēna mahātmanā |
anunītā vayaṁ sarvē dharmamēvānupaśyatā || 9 ||
kathaṁ dāśarathau bhūmau śayānē saha sītayā |
śakyā nidrā mayā labdhuṁ jīvitaṁ vā sukhāni vā || 10 ||
yō na dēvāsuraiḥ sarvaiḥ śakyaḥ prasahituṁ yudhi |
taṁ paśya guha saṁviṣṭaṁ tr̥ṇēṣu saha sītayā || 11 ||
mahatā tapasā labdhō vividhaiśca pariśramaiḥ |
ēkō daśarathasyaiṣa putraḥ sadr̥śalakṣaṇaḥ || 12 ||
asminpravrājitē rājā na ciraṁ vartayiṣyati |
vidhavā mēdinī nūnaṁ kṣipramēva bhaviṣyati || 13 ||
vinadya sumahānādaṁ śramēṇōparatāḥ striyaḥ |
nirghōṣōparataṁ nūnamadya rājanivēśanam || 14 || [viratō]
kausalyā caiva rājā ca tathaiva jananī mama |
nāśaṁsē yadi jīvēyuḥ sarvē tē śarvarīmimām || 15 ||
jīvēdapi hi mē mātā śatrughnasyānvavēkṣayā |
duḥkhitā yā tu kausalyā vīrasūrvinaśiṣyati || 16 ||
atikrāntamatikrāntamanavāpya manōratham |
rājyē rāmamanikṣipya pitā mē vinaśiṣyati || 17 ||
siddhārthāḥ pitaraṁ vr̥ttaṁ tasminkālē hyupasthitē |
prētakāryēṣu sarvēṣu saṁskariṣyanti bhūmipam || 18 ||
ramyacatvarasaṁsthānāṁ suvibhakta mahāpathām |
harmyaprāsādasampannāṁ sarvaratnavibhūṣitām || 19 ||
gajāśvarathasambādhāṁ tūryanādavināditām |
sarvakalyāṇasampūrṇāṁ hr̥ṣṭapuṣṭajanākulām || 20 ||
ārāmōdyānasampūrṇāṁ samājōtsavaśālinīm |
sukhitā vicariṣyanti rājadhānīṁ piturmama || 21 ||
api satyapratijnēna sārdhaṁ kuśalinā vayam |
nivr̥ttē samayē hyasmin sukhitāḥ praviśēmahi || 22 ||
paridēvayamānasya tasyaivaṁ sumahātmanaḥ |
tiṣṭhatō rājaputrasya śarvarī sā:’tyavartata || 23 ||
prabhātē vimalē sūryē kārayitvā jaṭāvubhau |
asmin bhāgīrathītīrē sukhaṁ santāritau mayā || 24 ||
jaṭā dharau tau drumacīravāsasau
mahābalau kuñjara yūthapōpamau |
varēṣucāpāsidharau parantapau
vyavēkṣamāṇau saha sītayā gatau || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaḍaśītitamaḥ sargaḥ || 86 ||
ayōdhyākāṇḍa saptāśītitamaḥ sargaḥ (87) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.