Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| jānapadākrōśaḥ ||
rāmō:’pi rātriśēṣēṇa tēnaiva mahadantaram |
jagāma puruṣavyāghraḥ piturājñāmanusmaran || 1 ||
tathaiva gacchatastasya vyapāyādrajanī śivā |
upāsya sa śivāṁ sandhyāṁ viṣayāntaṁ vyagāhata || 2 ||
grāmānvikr̥ṣṭasīmāntānpuṣpitāni vanāni ca |
paśyannatiyayau śīghraṁ śanairiva hayōttamaiḥ |
śr̥ṇvanvācō manuṣyāṇāṁ grāmasaṁvāsavāsinām || 3 ||
[* vigarhitāṁ hi kaikēyīṁ krūrāṁ krūrēṇa karmaṇā | *]
rājānaṁ dhigdaśarathaṁ kāmasya vaśamāgatam || 4 ||
hā nr̥śaṁsā:’dya kaikēyī pāpā pāpānubandhinī |
tīkṣṇā sambhinnamaryādā tīkṣṇakarmaṇi vartatē || 5 ||
yā putramīdr̥śaṁ rājñaḥ pravāsayati dhārmikam |
vanavāsē mahāprājñaṁ sānukrōśaṁ jitēndriyam || 6 ||
kathaṁ nāma mahābhāgā sītā janakanandinī |
sadā sukhēṣvabhiratā duḥkhānyanubhaviṣyati || 7 ||
ahō daśarathō rājā nissnēhaḥ svasutaṁ priyam |
prajānāmanaghaṁ rāmaṁ parityaktumihēcchati || 8 ||
ētā vācō manuṣyāṇāṁ grāmasaṁvāsavāsinām |
śr̥ṇvannatiyayau vīraḥ kōsalānkōsalēśvaraḥ || 9 ||
tataḥ vēdaśrutiṁ nāma śivavārivahāṁ nadīm |
uttīryābhimukhaḥ prāyādagastyādhyuṣitāṁ diśam || 10 ||
gatvā tu suciraṁ kālaṁ tataḥ śivajalāṁ nadīm |
gōmatīṁ gōyutānūpāmataratsāgaraṅgamām || 11 ||
gōmatīṁ cāpyatikramya rāghavaḥ śīghragairhayaiḥ |
mayūrahaṁsābhirutāṁ tatāra syandikāṁ nadīm || 12 ||
sa mahīṁ manunā rājñā dattāmikṣvākavē purā |
sphītāṁ rāṣṭrāvr̥tāṁ rāmaḥ vaidēhīmanvadarśayat || 13 ||
sūta ityēva cābhāṣya sārathiṁ tamabhīkṣṇaśaḥ |
haṁsamattasvaraḥ śrīmānuvāca puruṣarṣabhaḥ || 14 ||
kadā:’haṁ punarāgamya sarayvāḥ puṣpitē vanē |
mr̥gayāṁ paryāṭiṣyāmi mātrā pitrā ca saṅgataḥ || 15 ||
rājarṣīṇāṁ hi lōkē:’smin ratyarthaṁ mr̥gayā vanē |
kālē kr̥tāṁ tāṁ manujairdhanvināmabhikāṅkṣitām || 16 ||
nātyarthamabhikāṅkṣāmi mr̥gayāṁ sarayūvanē |
ratirhyēṣā:’tulā lōkē rājarṣigaṇasammatā || 17 ||
sa tamadhvānamaikṣvākaḥ sūtaṁ madhurayā girā |
tantamarthamabhiprētya yayau vākyamudīrayan || 18 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ēkōnapañcāśaḥ sargaḥ || 49 ||
ayōdhyākāṇḍa pañcāśaḥ sargaḥ (50) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.