Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kharaviprakaraṇakathanam ||
pratiprayātē bharatē vasan rāmastapōvanē |
lakṣayāmāsa sōdvēgamathautsukyaṁ tapasvinām || 1 ||
yē tatra citrakūṭasya purastāttāpasāśramē |
rāmamāśritya niratāstānalakṣayadutsukān || 2 ||
nayanairbhukuṭībhiśca rāmaṁ nirdiśya śaṅkitāḥ |
anyōnyamupajalpantaḥ śanaiścakrurmithaḥ kathāḥ || 3 ||
tēṣāmautsukyamālakṣya rāmastvātmani śaṅkitaḥ |
kr̥tāñjaliruvācēdamr̥ṣiṁ kulapatiṁ tataḥ || 4 ||
na kaccidbhagavan kiñcitpūrvavr̥ttamidaṁ mayi |
dr̥śyatē vikr̥taṁ yēna vikriyantē tapasvinaḥ || 5 ||
pramādāccaritaṁ kaccitkiñcinnāvarajasya mē |
lakṣmaṇasyarṣibhirdr̥ṣṭaṁ nānurūpamivātmanaḥ || 6 ||
kaccicchuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi |
pramadābhyucitāṁ vr̥ttiṁ sītā yuktaṁ na vartatē || 7 ||
atharṣirjarayā vr̥ddhastapasā ca jarāṁ gataḥ |
vēpamāna ivōvāca rāmaṁ bhūtadayāparam || 8 ||
kutaḥ kalyāṇasattvāyāḥ kalyāṇābhiratēstathā |
calanaṁ tāta vaidēhyāstapasviṣu viśēṣataḥ || 9 ||
tvannimittamidaṁ tāvattāpasān prati vartatē |
rakṣōbhyastēna saṁvignāḥ kathayanti mithaḥ kathāḥ || 10 ||
rāvaṇāvarajaḥ kaścit kharō nāmēha rākṣasaḥ |
utpāṭya tāpasān sarvān janasthānanikētanān || 11 ||
dhr̥ṣṭaśca jitakāśī ca nr̥śaṁsaḥ puruṣādakaḥ |
avaliptaśca pāpaśca tvāṁ ca tāta na mr̥ṣyatē || 12 ||
tvaṁ yadāprabhr̥ti hyasminnāśramē tāta vartasē |
tadāprabhr̥ti rakṣāṁsi viprakurvanti tāpasān || 13 ||
darśayanti hi bībhatsaiḥ krūrairbhīṣaṇakairapi |
nānārūpairvirūpaiśca rūpairvikr̥tadarśanaiḥ || 14 ||
apraśastairaśucibhiḥ samprayōjya ca tāpasān |
pratighnantyaparān kṣipramanāryāḥ purataḥ sthitāḥ || 15 ||
tēṣu tēṣvāśramasthānēṣvabuddhamavalīya ca |
ramantē tāpasāṁstatra nāśayantō:’lpacētasaḥ || 16 ||
apakṣipanti srugbhāṇḍānagnīn siñcanti vāriṇā |
kalaśāṁśca pramr̥dnanti havanē samupasthitē || 17 ||
tairdurātmabhirāmr̥ṣṭānāśramān prajihāsavaḥ |
gamanāyānyadēśasya cōdayantyr̥ṣayō:’dyamām || 18 ||
tatpurā rāma śārīrīmupahiṁsāṁ tapasviṣu |
darśayanti hi duṣṭāstē tyakṣyāma imamāśramam || 19 ||
bahumūlaphalaṁ citramavidūrāditō vanam |
purāṇāśramamēvāhaṁ śrayiṣyē sagaṇaḥ punaḥ || 20 ||
kharastvayyapi cāyuktaṁ purā tāta pravartatē |
sahāsmābhiritō gaccha yadi buddhiḥ pravartatē || 21 ||
sakalatrasya sandēhō nityaṁ yattasya rāghava |
samarthasyāpi vasatō vāsō duḥkhamihādya tē || 22 ||
ityuktavantaṁ rāmastaṁ rājaputrastapasvinam |
na śaśākōttarairvākyairavarōddhuṁ samutsukaḥ || 23 ||
abhinandya samāpr̥cchya samādhāya ca rāghavam |
sa jagāmāśramaṁ tyaktvā kulaiḥ kulapatiḥ saha || 24 ||
rāmaḥ saṁsādhya tvr̥ṣigaṇamanugamanāt
dēśāttasmāt kulapatimabhivādya r̥ṣim |
samyakprītaistairanumata upadiṣṭārthaḥ
puṇyaṁ vāsāya svanilayamupasampēdē || 25 ||
āśramaṁ tvr̥ṣivirahitaṁ prabhuḥ
kṣaṇamapi na vijahau sa rāghavaḥ |
rāghavaṁ hi satatamanugatāḥ
tāpasāścārṣacaritadhr̥taguṇāḥ || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣōḍaśōttaraśatatamaḥ sargaḥ || 116 ||
ayōdhyākāṇḍa saptadaśōttaraśatatamaḥ sargaḥ (117) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.