Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| nandigrāmanivāsaḥ ||
tatō nikṣipya mātr̥̄ḥ sa ayōdhyāyāṁ dr̥ḍhavrataḥ |
bharataḥ śōkasantaptō gurūnidamathābravīt || 1 ||
nandigrāmaṁ gamiṣyāmi sarvānāmantrayē:’dya vaḥ |
tatra duḥkhamidaṁ sarvaṁ sahiṣyē rāghavaṁ vinā || 2 ||
gataśca hi divaṁ rājā vanasthaśca gururmama |
rāmaṁ pratīkṣē rājyāya sa hi rājā mahāyaśāḥ || 3 ||
ētacchrutvā śubhaṁ vākyaṁ bharatasya mahātmanaḥ |
abruvan mantriṇaḥ sarvē vasiṣṭhaśca purōhitaḥ || 4 ||
subhr̥śaṁ ślāghanīyaṁ ca yaduktaṁ bharata tvayā |
vacanaṁ bhrātr̥vātsalyādanurūpaṁ tavaiva tat || 5 ||
nityaṁ tē bandhulubdhasya tiṣṭhatō bhrātr̥sauhr̥dē |
āryamārgaṁ prapannasya nānumanyēta kaḥ pumān || 6 ||
mantriṇāṁ vacanaṁ śrutvā yathā:’bhilaṣitaṁ priyam |
abravītsārathiṁ vākyaṁ rathō mē yujyatāmiti || 7 ||
prahr̥ṣṭavadanaḥ sarvā mātr̥̄ssamabhivādya saḥ |
ārurōha rathaṁ śrīmān śatrughnēna samanvitaḥ || 8 ||
āruhya ca rathaṁ śīghraṁ śatrughnabharatāvubhau |
yayatuḥ paramaprītau vr̥tau mantripurōhitaiḥ || 9 ||
agratō guravastatra vasiṣṭhapramukhā dvijāḥ |
prayayuḥ prāṅmukhāḥ sarvē nandigrāmō yatō:’bhavat || 10 ||
balaṁ ca tadanāhūtaṁ gajāśvarathasaṅkulam |
prayayau bharatē yātē sarvē ca puravāsinaḥ || 11 ||
rathasthaḥ sa hi dharmātmā bharatō bhrātr̥vatsalaḥ |
nandigrāmaṁ yayau tūrṇaṁ śirasyādhāya pādukē || 12 ||
tatastu bharataḥ kṣipraṁ nandigrāmaṁ praviśya saḥ |
avatīrya rathāttūrṇaṁ gurūnidamuvāca ha || 13 ||
ētadrājyaṁ mama bhrātrā dattaṁ sannyāsavat svayam |
yōgakṣēmavahē cēmē pādukē hēmabhūṣitē || 14 ||
bharataḥ śirasā kr̥tvā sannyāsaṁ pādukē tataḥ |
abravīdduḥkhasantaptaḥ sarvaṁ prakr̥timaṇḍalam || 15 ||
chatraṁ dhārayata kṣipramāryapādāvimau matau |
ābhyāṁ rājyē sthitō dharmaḥ pādukābhyāṁ gurōrmama || 16 ||
bhrātrā hi mayi sannyāsō nikṣiptaḥ sauhr̥dādayam |
tamimaṁ pālayiṣyāmi rāghavāgamanaṁ prati || 17 ||
kṣipraṁ samyōjayitvā tu rāghavasya punaḥ svayam |
caraṇau tau tu rāmasya drakṣyāmi sahapādukau || 18 ||
tatō nikṣiptabhārō:’haṁ rāghavēṇa samāgataḥ |
nivēdya guravē rājyaṁ bhajiṣyē guruvr̥ttitām || 19 ||
rāghavāya ca sannyāsaṁ dattvē mē varapādukē |
rājyaṁ cēdamayōdhyāṁ ca dhūtapāpō bhavāmi ca || 20 ||
abhiṣiktē tu kākutsthē prahr̥ṣṭamuditē janē |
prītirmama yaśaścaiva bhavēdrājyāccaturguṇam || 21 ||
ēvaṁ tu vilapan dīnō bharataḥ sa mahāyaśāḥ |
nandigrāmē:’karōdrājyaṁ duḥkhitō mantribhiḥ saha || 22 ||
sa valkalajaṭādhārī munivēṣadharaḥ prabhuḥ |
nandigrāmē:’vasadvīraḥ sasainyō bharatastadā || 23 ||
rāmāgamanamākāṅkṣan bharatō bhrātr̥vatsalaḥ |
bhrāturvacanakārī ca pratijñāpāragastathā || 24 ||
pādukē tvabhiṣicyātha nandrigrāmē:’vasattadā |
bharataḥ śāsanaṁ sarvaṁ pādukābhyāṁ nyavēdayat || 25 ||
tatastu bharataḥ śrīmānabhiṣicyāryapādukē |
tadadhīnastadā rājyaṁ kārayāmāsa sarvadā || 26 ||
tadā hi yatkāryyamupaiti kiñcit
upāyanaṁ cōpahr̥taṁ mahārham |
sa pādukābhyāṁ prathamaṁ nivēdya
cakāra paścādbharatō yathāvat || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcadaśōttaraśatatamaḥ sargaḥ || 115 ||
ayōdhyākāṇḍa ṣōḍaśōttaraśatatamaḥ sargaḥ (116) >>
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.