Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī ādi lakṣmīḥ –
dvibhujāṁ ca dvinētrāṁ ca sā:’bhayāṁ varadānvitām |
puṣpamālādharāṁ dēvīṁ ambujāsana saṁsthitām ||
puṣpatōraṇasamyuktāṁ prabhāmaṇḍalamaṇḍitām |
sarvalakṣaṇasamyuktāṁ sarvābharaṇabhūṣitām ||
pītāmbaradharāṁ dēvīṁ makuṭīcārubandhanām |
saundaryanilayāṁ śaktiṁ ādilakṣmīmahaṁ bhajē ||
śrī santāna lakṣmīḥ –
jaṭāmakuṭasamyuktāṁ sthirāsana samanvitām |
abhayaṁ kaṭakaṁ caiva pūrṇakumbhaṁ karadvayē ||
kañcukaṁ sannavītaṁ ca mauktikaṁ cā:’pi dhāriṇīm |
dīpa cāmara hastābhiḥ sēvitāṁ pārśvayōrdvayōḥ ||
bālasēnāni saṅkāśāṁ karuṇāpūritānanām |
mahārājñīṁ ca santānalakṣmīmiṣṭārthasiddhayē ||
śrī gaja lakṣmīḥ –
caturbhujāṁ mahālakṣmīṁ gajayugmasupūjitām |
padmapatrābhanayanāṁ varābhayakarōjjvalām ||
ūrdhvaṁ karadvayē cābjaṁ dadhatīṁ śuklavastrakam |
padmāsanē sukhāsīnāṁ gajalakṣmīmahaṁ bhajē ||
śrī dhana lakṣmīḥ –
kirīṭamukuṭōpētāṁ svarṇavarṇa samanvitām |
sarvābharaṇasamyuktāṁ sukhāsana samanvitām ||
paripūrṇaṁ ca kumbhaṁ ca dakṣiṇēna karēṇa tu |
cakraṁ bāṇaṁ ca tāmbūlaṁ tadā vāmakarēṇa tu ||
śaṅkhaṁ padmaṁ ca cāpaṁ ca kuṇḍikāmapi dhāriṇīm |
sakañcukastanīṁ dhyāyēddhanalakṣmīṁ manōharām ||
śrī dhānya lakṣmīḥ –
varadā:’bhayasamyuktāṁ kirīṭamakuṭōjjvalām |
ambujaṁ cēkṣuśāliṁ ca kadambaphaladrōṇikām ||
paṅkajaṁ cāṣṭahastēṣu dadhānāṁ śuklarūpiṇīm |
kr̥pāmūrtiṁ jaṭājūṭāṁ sukhāsana samanvitām ||
sarvālaṅkārasamyuktāṁ sarvābharaṇabhūṣitām |
madamattāṁ manōhārirūpāṁ dhānyaśriyaṁ bhajē ||
śrī vijaya lakṣmīḥ –
aṣṭabāhuyutāṁ dēvīṁ siṁhāsanavarasthitām |
sukhāsanāṁ sukēśīṁ ca kirīṭamakuṭōjjvalām ||
śyāmāṅgīṁ kōmalākārāṁ sarvābharaṇabhūṣitām |
khaḍgaṁ pāśaṁ tadā cakramabhayaṁ savyahastakē ||
khēṭakaṁ cāṅkuśaṁ śaṅkhaṁ varadaṁ vāmahastakē |
rājarūpadharāṁ śaktiṁ prabhāsaundaryaśōbhitām ||
haṁsārūḍhāṁ smarēddēvīṁ vijayāṁ vijayapradē ||
śrī dhairya lakṣmīḥ –
aṣṭabāhuyutāṁ lakṣmīṁ siṁhāsanavarasthitām |
taptakāñcanasaṅkāśāṁ kirīṭamakuṭōjjvalām ||
svarṇakañcukasamyuktāṁ sannavītatarāṁ śubhām |
abhayaṁ varadaṁ caiva bhujayōḥ savyavāmayōḥ ||
cakraṁ śūlaṁ ca bāṇaṁ ca śaṅkhaṁ cāpaṁ kapālakam |
dadhatīṁ dhairyalakṣmīṁ ca navatālātmikāṁ bhajē ||
śrī aiśvarya lakṣmīḥ –
caturbhujāṁ dvinētrāṁ ca varābhayakarānvitām |
abjadvayakarāmbhōjāṁ ambujāsanasaṁsthitām ||
sasuvarṇaghaṭōrābhyāṁ plāvyamānāṁ mahāśriyam |
sarvābharaṇaśōbhāḍhyāṁ śubhravastrōttarīyakām ||
cāmaragrahanārībhiḥ sēvitāṁ pārśvayōrdvayōḥ |
āpādalambivasanāṁ karaṇḍamakuṭāṁ bhajē ||
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.