Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| svarṇamr̥gaprēkṣaṇam ||
ēvamuktvā tu vacanaṁ mārīcō rāvaṇaṁ tataḥ |
gacchāvētyabravīddīnō bhayādrātriñcaraprabhōḥ || 1 ||
dr̥ṣṭaścāhaṁ punastēna śaracāpāsidhāriṇā |
madvadhōdyataśastrēṇa vinaṣṭaṁ jīvitaṁ ca mē || 2 ||
na hi rāmaṁ parākramya jīvanpratinivartatē |
vartatē pratirūpō:’sau yamadaṇḍahatasya tē || 3 ||
kiṁ nu śakyaṁ mayā kartumēvaṁ tvayi durātmani |
ēṣa gacchāmyahaṁ tāta svasti tē:’stu niśācara || 4 ||
prahr̥ṣṭastvabhavattēna vacanēna sa rāvaṇaḥ |
pariṣvajya susaṁśliṣṭamidaṁ vacanamabravīt || 5 ||
ētacchauṇḍīryayuktaṁ tē macchandādiva bhāṣitam |
idānīmasi mārīcaḥ pūrvamanyō niśācaraḥ || 6 ||
āruhyatāmayaṁ śīghraṁ rathō ratnavibhūṣitaḥ |
mayā saha tathā yuktaḥ piśācavadanaiḥ kharaiḥ || 7 ||
pralōbhayitvā vaidēhīṁ yathēṣṭaṁ gantumarhasi |
tāṁ śūnyē prasabhaṁ sītāmānayiṣyāmi maithilīm || 8 ||
tatō rāvaṇamārīcau vimānamiva taṁ ratham |
āruhya yayatuḥ śīghraṁ tasmādāśramamaṇḍalāt || 9 ||
tathaiva tatra paśyantau pattanāni vanāni ca |
girīṁśca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca || 10 ||
samētya daṇḍakāraṇyaṁ rāghavasyāśramaṁ tataḥ |
dadarśa sahamarīcō rāvaṇō rākṣasādhipaḥ || 11 ||
avatīrya rathāttasmāttataḥ kāñcanabhūṣaṇāt |
hastē gr̥hītvā mārīcaṁ rāvaṇō vākyamabravīt || 12 ||
ētadrāmāśramapadaṁ dr̥śyatē kadalīvr̥tam |
kriyatāṁ tatsakhē śīghraṁ yadarthaṁ vayamāgatāḥ || 13 ||
sa rāvaṇavacaḥ śrutvā mārīcō rākṣasastadā |
mr̥gō bhūtvā:’:’śramadvāri rāmasya vicacāra ha || 14 ||
sa tu rūpaṁ samāsthāya mahadadbhutadarśanam |
maṇipravaraśr̥ṅgāgraḥ sitāsitamukhākr̥tiḥ || 15 ||
raktapadmōtpalamukha indranīlōtpalaśravāḥ |
kiñcidabhyunnatagrīvaḥ indranīladalādharaḥ || 16 ||
kundēnduvajrasaṅkāśamudaraṁ cāsya bhāsvaram |
madhūkanibhapārśvaśca padmakiñjalkasannibhaḥ || 17 ||
vaiḍūryasaṅkāśakhurastanujaṅghaḥ susaṁhataḥ |
indrāyudhasavarṇēna pucchēnōrdhvaṁ virājatā || 18 ||
manōharaḥ snigdhavarṇō ratnairnānāvidhairvr̥taḥ |
kṣaṇēna rākṣasō jātō mr̥gaḥ paramaśōbhanaḥ || 19 ||
vanaṁ prajvalayanramyaṁ rāmāśramapadaṁ ca tat |
manōharaṁ darśanīyaṁ rūpaṁ kr̥tvā sa rākṣasaḥ || 20 ||
pralōbhanārthaṁ vaidēhyā nānādhātuvicitritam |
vicaran gacchatē tasmācchādvalāni samantataḥ || 21 ||
rūpyairbinduśataiścitrō bhūtvā sa priyadarśanaḥ |
viṭapīnāṁ kisalayān bhaṅktvādan vicacāra ha || 22 ||
kadalīgr̥hakaṁ gatvā karṇikārānitastataḥ |
samāśrayanmandagatiḥ sītāsandarśanaṁ tathā || 23 ||
rājīvacitrapr̥ṣṭhaḥ sa virarāja mahāmr̥gaḥ |
rāmāśramapadābhyāśē vicacāra yathāsukham || 24 ||
punargatvā nivr̥ttaśca vicacāra mr̥gōttamaḥ |
gatvā muhūrtaṁ tvarayā punaḥ pratinivartatē || 25 ||
vikrīḍaṁśca kvacidbhūmau punarēva niṣīdati |
āśramadvāramāgamya mr̥gayūthāni gacchati || 26 ||
mr̥gayūthairanugataḥ punarēva nivartatē |
sītādarśanamākāṅkṣan rākṣasō mr̥gatāṁ gataḥ || 27 ||
paribhramati citrāṇi maṇḍalāni viniṣpatan |
samudvīkṣya ca taṁ sarvē mr̥gā hyanyē vanēcarāḥ || 28 ||
upagamya samāghrāya vidravanti diśō daśa |
rākṣasaḥ sō:’pi tānvanyān mr̥gān mr̥gavadhē rataḥ || 29 ||
pracchādanārthaṁ bhāvasya na bhakṣayati saṁspr̥śan |
tasminnēva tataḥ kālē vaidēhī śubhalōcanā || 30 ||
kusumāpacayavyagrā pādapānabhyavartata |
karṇikārānaśōkāṁśca cūtāṁśca madirēkṣaṇā || 31 ||
kusumānyapacinvantī cacāra rucirānanā |
anarhā:’raṇyavāsasya sā taṁ ratnamayaṁ mr̥gam || 32 ||
muktāmaṇivicitrāṅgaṁ dadarśa paramāṅganā |
sā taṁ ruciradantōṣṭhī rūpyadhātutanūruham || 33 ||
vismayōtphullanayanā sasnēhaṁ samudaikṣata |
sa ca tāṁ rāmadayitāṁ paśyan māyāmayō mr̥gaḥ || 34 ||
vicacāra punaścitraṁ dīpayanniva tadvanam |
adr̥ṣṭapūrvaṁ taṁ dr̥ṣṭvā nānāratnamayaṁ mr̥gam |
vismayaṁ paramaṁ sītā jagāma janakātmajā || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dvicatvāriṁśaḥ sargaḥ || 42 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.