Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śūrpaṇakhōdyamaḥ ||
tataḥ śūrpaṇakhā dr̥ṣṭvā sahasrāṇi caturdaśa |
hatānyēkēna rāmēṇa rakṣasāṁ bhīmakarmaṇām || 1 ||
dūṣaṇaṁ ca kharaṁ caiva hataṁ triśirasā saha |
dr̥ṣṭvā punarmahānādaṁ nanāda jaladō yathā || 2 ||
sā dr̥ṣṭvā karma rāmasya kr̥tamanyaiḥ suduṣkaram |
jagāma paramōdvignā laṅkāṁ rāvaṇapālitām || 3 ||
sā dadarśa vimānāgrē rāvaṇaṁ dīptatējasam |
upōpaviṣṭaṁ sacivairmarudbhiriva vāsavam || 4 ||
āsīnaṁ sūryasaṅkāśē kāñcanē paramāsanē |
rukmavēdigataṁ prājyaṁ jvalantamiva pāvakam || 5 ||
dēvagandharvabhūtānāmr̥ṣīṇāṁ ca mahātmanām |
ajēyaṁ samarē śūraṁ vyāttānanamivāntakam || 6 ||
dēvāsuravimardēṣu vajrāśanikr̥tavraṇam |
airāvataviṣāṇāgrairudghr̥ṣṭakiṇavakṣasam || 7 ||
viṁśadbhujaṁ daśagrīvaṁ darśanīyaparicchadam |
viśālavakṣasaṁ vīraṁ rājalakṣaṇaśōbhitam || 8 ||
snigdhavaiḍūryasaṅkāśaṁ taptakāñcanakuṇḍalam |
subhujaṁ śukladaśanaṁ mahāsyaṁ parvatōpamam || 9 ||
viṣṇucakranipātaiśca śataśō dēvasamyugē |
anyaiḥ śastraprahāraiśca mahāyuddhēṣu tāḍitam || 10 ||
āhatāṅgaṁ samastaiśca dēvapraharaṇaistathā |
akṣōbhyāṇāṁ samudrāṇāṁ kṣōbhaṇaṁ kṣiprakāriṇam || 11 ||
kṣēptāraṁ parvatēndrāṇāṁ surāṇāṁ ca pramardanam |
ucchēttāraṁ ca dharmāṇāṁ paradārābhimarśanam || 12 ||
sarvadivyāstrayōktāraṁ yajñavighnakaraṁ sadā |
purīṁ bhōgavatīṁ prāpya parājitya ca vāsukim || 13 ||
takṣakasya priyāṁ bhāryāṁ parājitya jahāra yaḥ |
kailāsaparvataṁ gatvā vijitya naravāhanam || 14 ||
vimānaṁ puṣpakaṁ tasya kāmagaṁ vai jahāra yaḥ |
vanaṁ caitrarathaṁ divyaṁ nalinīṁ nandanaṁ vanam || 15 ||
vināśayati yaḥ krōdhāddēvōdyānāni vīryavān |
candrasūryau mahābhāgāvuttiṣṭhantau parantapau || 16 ||
nivārayati bāhubhyāṁ yaḥ śailaśikharōpamaḥ |
daśavarṣasahasrāṇi tapastaptvā mahāvanē || 17 ||
purā svayambhuvē dhīraḥ śirāṁsyupajahāra yaḥ |
dēvadānavagadharvapiśācapatagōragaiḥ || 18 ||
abhayaṁ yasya saṅgrāmē mr̥tyutō mānuṣādr̥tē |
mantrairabhiṣṭutaṁ puṇyamadhvarēṣu dvijātibhiḥ || 19 ||
havirdhānēṣu yaḥ sōmamupahanti mahābalaḥ |
āptayajñaharaṁ krūraṁ brahmaghnaṁ duṣṭacāriṇam || 20 ||
karkaśaṁ niranukrōśaṁ prajānāmahitē ratam |
rāvaṇaṁ sarvabhūtānāṁ sarvalōkabhayāvaham || 21 ||
rākṣasī bhrātaraṁ śūraṁ sā dadarśa mahābalam |
taṁ divyavastrābharaṇaṁ divyamālyōpaśōbhitam || 22 ||
āsanē sūpaviṣṭaṁ ca kālakālamivōdyatam |
rākṣasēndraṁ mahābhāgaṁ paulastyakulanandanam || 23 ||
rāvaṇaṁ śatruhantāraṁ mantribhiḥ parivāritam |
abhigamyābravīdvākyaṁ rākṣasī bhayavihvalā || 24 ||
tamabravīddīptaviśālalōcanaṁ
pradarśayitvā bhayamōhamūrchitā |
sudāruṇaṁ vākyamabhītacāriṇī
mahātmanā śūrpaṇakhā virūpitā || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dvātriṁśaḥ sargaḥ || 32 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.