Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| utpātadarśanam ||
tasmin yātē janasthānādaśivaṁ śōṇitōdakam |
abhyavarṣanmahāmēghastumulō gardabhāruṇaḥ || 1 ||
nipētusturagāstasya rathayuktā mahājavāḥ |
samē puṣpacitē dēśē rājamārgē yadr̥cchayā || 2 ||
śyāmaṁ rudhiraparyantaṁ babhūva parivēṣaṇam |
alātacakrapratimaṁ parigr̥hya divākaram || 3 ||
tatō dhvajamupāgamya hēmadaṇḍaṁ samucchritam |
samākramya mahākāyastasthau gr̥dhraḥ sudāruṇaḥ || 4 ||
janasthānasamīpē tu samāgamya kharasvanāḥ |
visvarānvividhāṁścakrurmāṁsādā mr̥gapakṣiṇaḥ || 5 ||
vyājahruśca pradīptāyāṁ diśi vai bhairavasvanam |
aśivaṁ yātudhānānāṁ śivā ghōrā mahāsvanāḥ || 6 ||
prabhinnagirisaṅkāśāstōyaśōṇitadhāriṇaḥ |
ākāśaṁ tadanākāśaṁ cakrurbhīmā balāhakāḥ || 7 ||
babhūva timiraṁ ghōramuddhataṁ rōmaharṣaṇam |
diśō vā vidiśō vā:’pi na ca vyaktaṁ cakāśirē || 8 ||
kṣatajārdrasavarṇābhā sandhyā kālaṁ vinā babhau |
kharasyābhimukhā nēdustadā ghōramr̥gāḥ khagāḥ || 9 ||
kaṅkagōmāyugr̥dhrāśca cukruśurbhayaśaṁsinaḥ |
nityāśubhakarā yuddhē śivā ghōranidarśanāḥ || 10 ||
nēdurbalasyābhimukhaṁ jvālōdgāribhirānanaiḥ |
kabandhaḥ parighābhāsō dr̥śyatē bhāskarāntikē || 11 ||
jagrāha sūryaṁ svarbhānuraparvaṇi mahāgrahaḥ |
pravāti mārutaḥ śīghraṁ niṣprabhō:’bhūddivākaraḥ || 12 ||
utpētuśca vinā rātriṁ tārāḥ khadyōtasaprabhāḥ |
saṁlīnamīnavihagā nalinyaḥ śuṣkapaṅkajāḥ || 13 ||
tasmin kṣaṇē babhūvuśca vinā puṣpaphalairdrumāḥ |
uddhūtaśca vinā vātaṁ rēṇurjaladharāruṇaḥ || 14 ||
vīcīkūcīti vāśyantyō babhūvustatra śārikāḥ |
ulkāścāpi sanirghātā nipēturghōradarśanāḥ || 15 ||
pracacāla mahī sarvā saśailavanakānanā |
kharasya ca rathasthasya nardamānasya dhīmataḥ || 16 ||
prākampata bhujaḥ savyaḥ svaraścāsyāvasajjata |
sāsrā sampadyatē dr̥ṣṭiḥ paśyamānasya sarvataḥ || 17 ||
lalāṭē ca rujā jātā na ca mōhānnyavartata |
tān samīkṣya mahōtpātānutthitānrōmaharṣaṇān || 18 ||
abravīdrākṣasān sarvān prahasan sa kharastadā |
mahōtpātānimān sarvānutthitān ghōradarśanān || 19 ||
na cintayāmyahaṁ vīryādbalavān durbalāniva |
tārā api śaraistīkṣṇaiḥ pātayāmi nabhaḥsthalāt || 20 ||
mr̥tyuṁ maraṇadharmēṇa saṅkruddhō yōjayāmyaham |
rāghavaṁ taṁ balōtsiktaṁ bhrātaraṁ cāsya lakṣmaṇam || 21 ||
ahatvā sāyakaistīkṣṇairnōpāvartitumutsahē |
sakāmā bhaginī mē:’stu pītvā tu rudhiraṁ tayōḥ || 22 ||
yannimittastu rāmasya lakṣmaṇasya viparyayaḥ |
na kvacitprāptapūrvō mē samyugēṣu parājayaḥ || 23 ||
yuṣmākamētatpratyakṣaṁ nānr̥taṁ kathayāmyaham |
dēvarājamapi kruddhō mattairāvatayāyinam || 24 ||
vajrahastaṁ raṇē hanyāṁ kiṁ punastau kumānuṣau |
sā tasya garjitaṁ śrutvā rākṣasasya mahācamūḥ || 25 ||
praharṣamatulaṁ lēbhē mr̥tyupāśāvapāśitā |
samīyuśca mahātmānō yuddhadarśanakāṅkṣiṇaḥ || 26 ||
r̥ṣayō dēvagandharvāḥ siddhāśca saha cāraṇaiḥ |
samētya cōcuḥ sahitāstē:’nyōnyaṁ puṇyakarmaṇaḥ || 27 ||
svasti gōbrāhmaṇēbhyō:’stu lōkānāṁ yē:’bhisaṅgatāḥ |
jayatāṁ rāghavaḥ saṅkhyē paulastyān rajanīcarān || 28 ||
cakrahastō yathā yuddhē sarvānasurapuṅgavān |
ētaccānyacca bahuśō bruvāṇāḥ paramarṣayaḥ || 29 ||
jātakautūhalāstatra vimānasthāśca dēvatāḥ |
dadr̥śurvāhinīṁ tēṣāṁ rākṣasānāṁ gatāyuṣām || 30 ||
rathēna tu kharō vēgādugrasainyō viniḥsr̥taḥ |
taṁ dr̥ṣṭvā rākṣasaṁ bhūyō rākṣasāśca viniḥsr̥tāḥ || 31 ||
śyēnagāmī pr̥thugrīvō yajñaśatrurvihaṅgamaḥ |
durjayaḥ karavīrākṣaḥ paruṣaḥ kālakārmukaḥ || 32 ||
mēghamālī mahāmālī sarpāsyō rudhirāśanaḥ |
dvādaśaitē mahāvīryāḥ pratasthurabhitaḥ kharam || 33 ||
mahākapālaḥ sthūlākṣaḥ pramāthī triśirāstathā |
catvāra ētē sēnānyō dūṣaṇaṁ pr̥ṣṭhatō yayuḥ || 34 ||
sā bhīmavēgā samarābhikāmā
mahābalā rākṣasavīrasēnā |
tau rājaputrau sahasā:’bhyupētā
mālā grahāṇāmiva candrasūryau || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē trayōviṁśaḥ sargaḥ || 23 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.