Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| jaṭāyuḥsaṅgamaḥ ||
atha pañcavaṭīṁ gacchannantarā raghunandanaḥ |
āsasāda mahākāyaṁ gr̥dhraṁ bhīmaparākramam || 1 ||
taṁ dr̥ṣṭvā tau mahābhāgau vaṭasthaṁ rāmalakṣmaṇau |
mēnātē rākṣasaṁ pakṣiṁ bruvāṇau kō bhavāniti || 2 ||
sa tau madhurayā vācā saumyayā prīṇayanniva |
uvāca vatsa māṁ viddhi vayasyaṁ piturātmanaḥ || 3 ||
sa taṁ pitr̥sakhaṁ buddhvā pūjayāmāsa rāghavaḥ |
sa tasya kulamavyagramatha papraccha nāma ca || 4 ||
rāmasya vacanaṁ śrutvā sarvabhūtasamudbhavam |
ācacakṣē dvijastasmai kulamātmānamēva ca || 5 ||
pūrvakālē mahābāhō yē prajāpatayō:’bhavan |
tānmē nigadataḥ sarvānāditaḥ śr̥ṇu rāghava || 6 ||
kardamaḥ prathamastēṣāṁ viśrutastadanantaraḥ |
śēṣaśca saṁśrayaścaiva bahuputraśca vīryavān || 7 ||
sthāṇurmarīciratriśca kratuścaiva mahābalaḥ |
pulastyaścāṅgirāścaiva pracētāḥ pulahastathā || 8 ||
dakṣō vivasvānaparō:’riṣṭanēmiśca rāghava |
kaśyapaśca mahātējāstēṣāmāsīcca paścimaḥ || 9 ||
prajāpatēstu dakṣasya babhūvuriti viśrutam |
ṣaṣṭirduhitarō rāma yaśasvinyō mahāyaśaḥ || 10 ||
kaśyapaḥ pratijagrāha tāsāmaṣṭau sumadhyamāḥ |
aditiṁ ca ditiṁ caiva danumapyatha kālikām || 11 ||
tāmrāṁ krōdhavaśāṁ caiva manuṁ cāpyanalāmapi |
tāstu kanyāstataḥ prītaḥ kaśyapaḥ punarabravīt || 12 ||
putrāṁsrailōkyabhartr̥̄nvai janayiṣyatha matsamān |
aditistanmanā rāma ditiśca manujarṣabha || 13 ||
kālikā ca mahābāhō śēṣāstvamanasō:’bhavan |
adityāṁ jajñirē dēvāstrayastriṁśadarindama || 14 ||
ādityā vasavō rudrā hyaśvinau ca parantapa |
ditistvajanayatputrāndaityāṁstāta yaśasvinaḥ || 15 ||
tēṣāmiyaṁ vasumatī purāsītsavanārṇavā |
danustvajanayatputramaśvagrīvamarindama || 16 ||
narakaṁ kālakaṁ caiva kālikāpi vyajāyata |
krauñcīṁ bhāsīṁ tathā śyēnīṁ dhr̥tarāṣṭrīṁ tathā śukīm || 17 ||
tāmrāpi suṣuvē kanyāḥ pañcaitā lōkaviśrutāḥ |
ulūkān janayatkrauñcī bhāsī bhāsānvyajāyata || 18 ||
śyēnī śyēnāṁśca gr̥dhrāṁśca vyajāyata sutējasaḥ |
dhr̥tarāṣṭrī tu haṁsāṁśca kalahaṁsāṁśca sarvaśaḥ || 19 ||
cakravākāṁśca bhadraṁ tē vijajñē sāpi bhāminī |
śukī natāṁ vijajñē tu natāyā vinatā sutā || 20 ||
daśa krōdhavaśā rāma vijajñē hyātmasambhavāḥ |
mr̥gīṁ ca mr̥gamandāṁ ca hariṁ bhadramadāmapi || 21 ||
mātaṅgīmapi śārdūlīṁ śvētāṁ ca surabhiṁ tathā |
sarvalakṣaṇasampannāṁ surasāṁ kadrukāmapi || 22 ||
apatyaṁ tu mr̥gāḥ sarvē mr̥gyā naravarōttama |
r̥kṣāśca mr̥gamandāyāḥ sr̥marāścamarāstathā || 23 ||
haryāśca harayō:’patyaṁ vānarāśca tarasvinaḥ |
tatastvirāvatīṁ nāma jajñē bhadramadā sutām || 24 ||
tasyāstvairāvataḥ putrō lōkanāthō mahāgajaḥ |
mātaṅgāstvatha mātaṅgyā apatyaṁ manujarṣabha || 25 ||
gōlāṅgūlāṁśca śārdūlī vyāghrāṁścājanayatsutān |
diśāgajāṁśca kākutstha śvētāpyajanayatsutān || 26 ||
tatō duhitarau rāma surabhirdvē vyajāyata |
rōhiṇīṁ nāma bhadraṁ tē gandharvīṁ ca yaśasvinīm || 27 ||
rōhiṇyajanayadgā vai gandharvī vājinaḥ sutān |
surasājanayannāgānrāma kadrūstu pannagān || 28 ||
manurmanuṣyāñjanayadrāma putrānyaśasvinaḥ |
brāhmaṇānkṣattriyānvaiśyān śūdrāṁśca manajarṣabha || 29 ||
sarvānpuṇyaphalānvr̥kṣānanalāpi vyājāyata |
vinatā ca śukī pautrī kadrūśca surasā svasā || 30 ||
kadrūrnāgaṁ sahasrasyaṁ vijajñē dharaṇīdharam |
dvau putrau vinatāyāstu garuḍō:’ruṇa ēva ca || 31 ||
tasmājjātō:’hamaruṇātsampātistu mamāgrajaḥ |
jaṭāyuriti māṁ viddhi śyēnīputramarindama || 32 ||
sō:’haṁ vāsasahāyastē bhaviṣyāmi yadīcchasi |
idaṁ durgaṁ hi kāntāraṁ mr̥garākṣasasēvitam |
sītāṁ ca tāta rakṣiṣyē tvayi yātē salakṣmaṇē || 33 ||
jaṭāyuṣaṁ taṁ pratipūjya rāghavō
mudā pariṣvajya ca sannatō:’bhavat |
piturhi śuśrāva sakhitvamātmavān
jaṭāyuṣā saṅkathitaṁ punaḥ punaḥ || 34 ||
sa tatra sītāṁ paridāya maithilīṁ
sahaiva tēnātibalēna pakṣiṇā |
jagāma tāṁ pañcavaṭīṁ salakṣmaṇō
ripūndidhakṣan śalabhānivānalaḥ || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē caturdaśaḥ sargaḥ || 14 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.