Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namastē lalitē dēvi śrīmatsiṁhāsanēśvari |
bhaktānāmiṣṭadē mātaḥ abhirāmi namō:’stu tē || 1 ||
candrōdayaṁ kr̥tavatī tāṭaṅkēna mahēśvari |
āyurdēhi jaganmātaḥ abhirāmi namō:’stu tē || 2 ||
sudhāghaṭēśaśrīkāntē śaraṇāgatavatsalē |
ārōgyaṁ dēhi mē nityaṁ abhirāmi namō:’stu tē || 3 ||
kalyāṇi maṅgalaṁ dēhi jaganmaṅgalakāriṇi |
aiśvaryaṁ dēhi mē nityaṁ abhirāmi namō:’stu tē || 4 ||
candramaṇḍalamadhyasthē mahātripurasundari |
śrīcakrarājanilayē abhirāmi namō:’stu tē || 5 ||
rājīvalōcanē pūrṇē pūrṇacandravidhāyini |
saubhāgyaṁ dēhi mē nityaṁ abhirāmi namō:’stu tē || 6 ||
gaṇēśaskandajanani vēdarūpē dhanēśvari |
vidyāṁ ca dēhi mē kīrtiṁ abhirāmi namō:’stu tē || 7 ||
suvāsinīpriyē mātaḥ saumāṅgalyavivardhinī |
māṅgalyaṁ dēhi mē nityaṁ abhirāmi namō:’stu tē || 8 ||
mārkaṇḍēya mahābhakta subrahmaṇya supūjitē |
śrīrājarājēśvarī tvaṁ hyabhirāmi namō:’stu tē || 9 ||
sānnidhyaṁ kuru kalyāṇī mama pūjāgr̥hē śubhē |
bimbē dīpē tathā puṣpē haridrā kuṅkumē mama || 10 ||
abhirāmyā idaṁ stōtraṁ yaḥ paṭhēcchaktisannidhau |
āyurbalaṁ yaśō varcō maṅgalaṁ ca bhavētsukham || 11 ||
iti śrīabhirāmibhaṭ-ṭār kr̥ta śrī abhirāmi stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.