Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
आदित्यविष्णुविघ्नेशरुद्रब्रह्ममरुद्गणाः ।
लोकपालाः सर्वदेवाः चराचरमिदं जगत् ॥ १ ॥
सर्वं त्वमेव ब्रह्मैव अजमक्षरमद्वयम् ।
अप्रमेयं महाशान्तं अचलं निर्विकारकम् ॥ २ ॥
निरालम्बं निराभासं सत्तामात्रमगोचरम् ।
एवं त्वां मेधया बुद्ध्या सदा पश्यन्ति सूरयः ॥ ३ ॥
एवमज्ञानगाढान्धतमोपहतचेतसः ।
न पश्यन्ति तथा मूढाः सदा दुर्गति हेतवे ॥ ४ ॥
विष्ण्वादीनि स्वरूपाणि लीलालोकविडम्बनम् ।
कर्तुमुद्यम्य रूपाणि विविधानि भवन्ति च ॥ ५ ॥
तत्तदुक्ताः कथाः सम्यक् नित्यसद्गतिप्राप्तये ।
भक्त्या श्रुत्वा पठित्वा च दृष्ट्या सम्पूज्य श्रद्धया ॥ ६ ॥
सर्वान्कामानवाप्नोति भवदाराधनात्खलु ।
मम पूजामनुग्राह्य सुप्रसीद भवानघ ॥ ७ ॥
चपलं मन्मथवशममर्यादमसूयकम् ।
वञ्चकं दुःखजनकं पापिष्ठं पाहि मां प्रभो ॥ ८ ॥
सुब्रह्मण्यस्तोत्रमिदं ये पठन्ति द्विजोत्तमाः ।
ते सर्वे मुक्तिमायान्ति सुब्रह्मण्य प्रसादतः ॥ ९ ॥
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.