Site icon Stotra Nidhi

Sri Shyamala Shodashanama Stotram – श्री श्यामला षोडशनाम स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

हयग्रीव उवाच ।
सङ्गीतयोगिनी श्यामा श्यामला मन्त्रनायिका ।
मन्त्रिणी सचिवेशी च प्रधानेशी शुकप्रिया ॥ १ ॥

वीणावती वैणिकी च मुद्रिणी प्रियकप्रिया ।
नीपप्रिया कदम्बेशी कदम्बवनवासिनी ॥ २ ॥

सदामदा च नामानि षोडशैतानि कुम्भज ।
एतैर्यः सचिवेशानीं सकृत् स्तौति शरीरवान् ।
तस्य त्रैलोक्यमखिलं हस्ते तिष्ठत्यसंशयम् ॥ ३ ॥

इति श्री ब्रह्माण्डपुराणे ललितोपाख्याने सप्तदशोऽध्याये श्री श्यामला षोडशनाम स्तोत्रम् ।


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments