Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं शनैश्चराय नमः ।
ओं शान्ताय नमः ।
ओं सर्वाभीष्टप्रदायिने नमः ।
ओं शरण्याय नमः ।
ओं वरेण्याय नमः ।
ओं सर्वेशाय नमः ।
ओं सौम्याय नमः ।
ओं सुरवन्द्याय नमः ।
ओं सुरलोकविहारिणे नमः । ९
ओं सुखासनोपविष्टाय नमः ।
ओं सुन्दराय नमः ।
ओं घनाय नमः ।
ओं घनरूपाय नमः ।
ओं घनाभरणधारिणे नमः ।
ओं घनसारविलेपाय नमः ।
ओं खद्योताय नमः ।
ओं मन्दाय नमः ।
ओं मन्दचेष्टाय नमः । १८
ओं महनीयगुणात्मने नमः ।
ओं मर्त्यपावनपादाय नमः ।
ओं महेशाय नमः ।
ओं छायापुत्राय नमः ।
ओं शर्वाय नमः ।
ओं शरतूणीरधारिणे नमः ।
ओं चरस्थिरस्वभावाय नमः ।
ओं चञ्चलाय नमः ।
ओं नीलवर्णाय नमः । २७
ओं नित्याय नमः ।
ओं नीलाञ्जननिभाय नमः ।
ओं नीलाम्बरविभूषाय नमः ।
ओं निश्चलाय नमः ।
ओं वेद्याय नमः ।
ओं विधिरूपाय नमः ।
ओं विरोधाधारभूमये नमः ।
ओं भेदास्पदस्वभावाय नमः ।
ओं वज्रदेहाय नमः । ३६
ओं वैराग्यदाय नमः ।
ओं वीराय नमः ।
ओं वीतरोगभयाय नमः ।
ओं विपत्परम्परेशाय नमः ।
ओं विश्ववन्द्याय नमः ।
ओं गृध्नवाहाय नमः ।
ओं गूढाय नमः ।
ओं कूर्माङ्गाय नमः ।
ओं कुरूपिणे नमः । ४५
ओं कुत्सिताय नमः ।
ओं गुणाढ्याय नमः ।
ओं गोचराय नमः ।
ओं अविद्यामूलनाशाय नमः ।
ओं विद्याऽविद्यास्वरूपिणे नमः ।
ओं आयुष्यकारणाय नमः ।
ओं आपदुद्धर्त्रे नमः ।
ओं विष्णुभक्ताय नमः ।
ओं वशिने नमः । ५४
ओं विविधागमवेदिने नमः ।
ओं विधिस्तुत्याय नमः ।
ओं वन्द्याय नमः ।
ओं विरूपाक्षाय नमः ।
ओं वरिष्ठाय नमः ।
ओं गरिष्ठाय नमः ।
ओं वज्राङ्कुशधराय नमः ।
ओं वरदाऽभयहस्ताय नमः ।
ओं वामनाय नमः । ६३
ओं ज्येष्ठापत्नीसमेताय नमः ।
ओं श्रेष्ठाय नमः ।
ओं मितभाषिणे नमः ।
ओं कष्टौघनाशकर्याय नमः ।
ओं पुष्टिदाय नमः ।
ओं स्तुत्याय नमः ।
ओं स्तोत्रगम्याय नमः ।
ओं भक्तिवश्याय नमः ।
ओं भानवे नमः । ७२
ओं भानुपुत्राय नमः ।
ओं भव्याय नमः ।
ओं पावनाय नमः ।
ओं धनुर्मण्डलसंस्थाय नमः ।
ओं धनदाय नमः ।
ओं धनुष्मते नमः ।
ओं तनुप्रकाशदेहाय नमः ।
ओं तामसाय नमः ।
ओं अशेषजनवन्द्याय नमः । ८१
ओं विशेषफलदायिने नमः ।
ओं वशीकृतजनेशाय नमः ।
ओं पशूनां पतये नमः ।
ओं खेचराय नमः ।
ओं खगेशाय नमः ।
ओं घननीलाम्बराय नमः ।
ओं काठिन्यमानसाय नमः ।
ओं आर्यगणस्तुत्याय नमः ।
ओं नीलच्छत्राय नमः । ९०
ओं नित्याय नमः ।
ओं निर्गुणाय नमः ।
ओं गुणात्मने नमः ।
ओं निरामयाय नमः ।
ओं निन्द्याय नमः ।
ओं वन्दनीयाय नमः ।
ओं धीराय नमः ।
ओं दिव्यदेहाय नमः ।
ओं दीनार्तिहरणाय नमः । ९९
ओं दैन्यनाशकराय नमः ।
ओं आर्यजनगण्याय नमः ।
ओं क्रूराय नमः ।
ओं क्रूरचेष्टाय नमः ।
ओं कामक्रोधकराय नमः ।
ओं कलत्रपुत्रशत्रुत्वकारणाय नमः ।
ओं परिपोषितभक्ताय नमः ।
ओं परभीतिहराय नमः ।
ओं भक्तसङ्घमनोऽभीष्टफलदाय नमः । १०८
इति श्री शनि अष्टोत्तरशतनामावली ।
इतर नवग्रह स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.