Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमस्ते दैत्यरूपाय देवारिं प्रणमाम्यहम् ।
नमस्ते सर्वभक्ष्याय घोररूपाय वै नमः ॥ १ ॥
त्वं ब्रह्मा वरुणो देवस्त्वं विष्णुस्त्वं हरिः शिवः ।
मर्त्यलोके भवान्प्रीतः संसारजनतारकः ॥ २ ॥
कूटपर्वतदुर्गाणि नगराणि पुराणि च ।
यस्य क्रोधवशाद्भस्मीभवन्ति क्षणमात्रकम् ॥ ३ ॥
धूम्रवर्णो भवान् राहू रक्ताक्षः पिङ्गलोपमः ।
क्रूरग्रहस्तथा भीमो यमरूपो महाबलः ॥ ४ ॥
यस्य स्थाने पञ्चमेऽपि षष्ठे चैव तृतीयके ।
दशमैकादशे चैव तस्य श्रेयः करोत्यलम् ॥ ५ ॥
अन्नं खड्गं च यद्दत्तं राहवे सुफलप्रदम् ।
पृथिव्यां ब्रह्मपीडां च गोपीडां तन्निवारयेत् ॥ ६ ॥
कृमिकीटपतङ्गेषु चरन्तं सचराचरम् ।
गोदानं भूमिदानं च ह्यन्नं वस्त्रं च दापयेत् ॥ ७ ॥
सौवर्णरौप्यदानं च कन्यादानं च तत्क्षणात् ।
एतद्दानं च सम्पूर्णं राहुमोक्षकरं नृणाम् ।
अस्य स्तोत्रस्य माहात्म्याद्राहुपीडा विनश्यति ॥ ८ ॥
रक्ताक्षो धूम्रवर्णाभो विजितारिर्महाबलः ।
अबाहुश्चान्तरिक्षस्थः स राहुः प्रीयतां मम ॥ ९ ॥
इति राहु स्तोत्रम् ।
इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.