Site icon Stotra Nidhi

Sri Raghavendra Ashtakam – श्री राघवेन्द्र अष्टकम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

जय तुङ्गातटवसते वर मन्त्रालयमूर्ते ।
कुरु करुणां मयि भीते परिमलततकीर्ते ॥

तव पादार्चनसक्ते तव नामामृतमत्ते
दिशदिव्यां दृशमूर्ते तव सन्तत भक्ते ॥

कृतगीतासुविवृत्ते कविजनसंस्तुतवृत्ते ।
कुरु वसतिं मम चित्ते परिवृत भक्तार्ते ॥

योगीन्द्रार्चितपादे योगिजनार्पितमोदे ।
तिम्मण्णान्वयचन्द्रे रमतां मम हृदयम् ॥

तप्तसुकाञ्चनसदृशे दण्डकमण्डलहस्ते ।
जपमालावरभूषे रमतां मम हृदयम् ॥

श्रीरामार्पितचित्ते काषायाम्बरयुक्ते ।
श्रीतुलसीमणिमाले रमतां मम हृदयम् ॥

मध्वमुनीडिततत्त्वं व्याख्यान्तं परिवारे ।
ईडेहं सततं मे सङ्कटपरिहारम् ॥

वैणिकवंशोत्तंसं वरविद्वन्मणिमान्यम् ।
वरदाने कल्पतरुं वन्दे गुरुराजम् ॥

सुशमीन्द्रार्यकुमारै-र्विद्येन्द्रैर्गुरुभक्त्या ।
रचिता श्रीगुरुगाथा सज्जनमोदकरी ॥

इति श्री सुविद्येन्द्रतीर्थ विरचित श्री राघवेन्द्र अष्टकम् ॥


इतर श्री राघवेन्द्र स्तोत्राणि पश्यतु ।
इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments