Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
यो देवः सर्वभूतानामात्मा ह्याराध्य एव च ।
गुणातीतो गुणात्मा च स मे नागः प्रसीदतु ॥ १ ॥
हृदयस्थोऽपि दूरस्थः मायावी सर्वदेहिनाम् ।
योगिनां चित्तगम्यस्तु स मे नागः प्रसीदतु ॥ २ ॥
सहस्रशीर्षः सर्वात्मा सर्वाधारः परः शिवः ।
महाविषस्यजनकः स मे नागः प्रसीदतु ॥ ३ ॥
काद्रवेयोमहासत्त्वः कालकूटमुखाम्बुजः ।
सर्वाभीष्टप्रदो देवः स मे नागः प्रसीदतु ॥ ४ ॥
पातालनिलयो देवः पद्मनाभसुखप्रदः ।
सर्वाभीष्टप्रदो यस्तु स मे नागः प्रसीदतु ॥ ५ ॥
नागनारीरतो दक्षो नारदादि सुपूजितः ।
सर्वारिष्टहरो यस्तु स मे नागः प्रसीदतु ॥ ६ ॥
पृदाकुदेवः सर्वात्मा सर्वशास्त्रार्थपारगः ।
प्रारब्धपापहन्ता च स मे नागः प्रसीदतु ॥ ७ ॥
लक्ष्मीपतेः सपर्यङ्कः शम्भोः सर्वाङ्गभूषणः ।
यो देवः पुत्रदो नित्यं स मे नागः प्रसीदतु ॥ ८ ॥
फणीशः परमोदारः शापपापनिवारकः ।
सर्वपापहरो यस्तु स मे नागः प्रसीदतु ॥ ९ ॥
सर्वमङ्गलदो नित्यं सुखदो भुजगेश्वरः ।
यशः कीर्तिं च विपुलां श्रियमायुः प्रयच्छतु ॥ १० ॥
मनोवाक्कायजनितं जन्मजन्मान्तरार्जितम् ।
यत्पापं नागदेवेश विलयं यातु सम्प्रति ॥ ११ ॥
नीरोगं देहपुष्टिं च सर्ववश्यं धनागमम् ।
पशुधान्याभिवृद्धिं च यशोवृद्धिं च शाश्वतम् ॥ १२ ॥
परवाक् स्तम्भिनीं विद्यां वाग्मित्वं सूक्ष्मबुद्धिताम् ।
पुत्रं वंशकरं श्रेष्ठं देहि मे भक्तवत्सल ॥ १३ ॥
इति श्री नागेश्वर स्तुतिः ॥
इतर नागदेवता स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.