Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीकण्ठतनय श्रीश श्रीकर श्रीदलार्चित ।
श्रीविनायक सर्वेश श्रियं वासय मे कुले ॥ १ ॥
गजानन गणाधीश द्विजराजविभूषित ।
भजे त्वां सच्चिदानन्द ब्रह्मणां ब्रह्मणस्पते ॥ २ ॥
णषष्ठवाच्यनाशाय रोगाटविकुठारिणे ।
घृणापालितलोकाय वनानां पतये नमः ॥ ३ ॥
धियं प्रयच्छते तुभ्यमीप्सितार्थप्रदायिने ।
दीप्तभूषणभूषाय दिशां च पतये नमः ॥ ४ ॥
पञ्चब्रह्मस्वरूपाय पञ्चपातकहारिणे ।
पञ्चतत्त्वात्मने तुभ्यं पशूनां पतये नमः ॥ ५ ॥
तटित्कोटिप्रतीकाशतनवे विश्वसाक्षिणे ।
तपःस्वाध्यायिने तुभ्यं सेनानिभ्यश्च वो नमः ॥ ६ ॥
ये भजन्त्यक्षरं त्वां ते प्राप्नुवन्त्यक्षरात्मताम् ।
नैकरूपाय महते मुष्णतां पतये नमः ॥ ७ ॥
नगजावरपुत्राय सुरराजार्चिताय च ।
सुगुणाय नमस्तुभ्यं सुमृडीकाय मीढुषे ॥ ८ ॥
महापातकसङ्घातमहारणभयापह ।
त्वदीयकृपया देव सर्वानव यजामहे ॥ ९ ॥
नवार्णरत्ननिगमपादसम्पुटितां स्तुतिम् ।
भक्त्या पठन्ति ये तेषां तुष्टो भव गणाधिप ॥ १० ॥
इति श्री महागणपति नवार्णवेदपाद स्तवः ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.