Site icon Stotra Nidhi

Sri Lakshmi Ashtottara Shatanama Stotram 2 – श्री लक्ष्मी अष्टोत्तरशतनाम स्तोत्रम् २

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

श्रीर्लक्ष्मी कमला देवी मा पद्मा कमलालया ।
पद्मेस्थिता पद्मवर्णा पद्मिनी मणिपङ्कजा ॥ १

पद्मप्रिया नित्यपुष्टा ह्युदारा पद्ममालिनी ।
हिरण्यवर्णा हरिणी ह्यर्घ्या चन्द्रा हिरण्मयी ॥ २

आदित्यवर्णाऽश्वपूर्वा हस्तिनादप्रबोधिनी ।
रथमध्या देवजुष्टा सुवर्णरजतस्रजा ॥ ३

गन्धध्वारा दुराधर्षा तर्पयन्ती करीषिणी ।
पिङ्गला सर्वभूतानां ईश्वरी हेममालिनी ॥ ४

कांसोस्मिता पुष्करिणी ज्वलन्त्यनपगामिनी ।
सूर्या सुपर्णा माता च विष्णुपत्नी हरिप्रिया ॥ ५

आर्द्रा यः करिणी गङ्गा वैष्णवी हरिवल्लभा ।
श्रयणीया च हैरण्यप्राकारा नलिनालया ॥ ६

विश्वप्रिया महादेवी महालक्ष्मी वरा रमा ।
पद्मालया पद्महस्ता पद्मा गन्धर्वसेविता ॥ ७

आयासहारिणी दिव्या श्रीदेवी चन्द्रसोदरी ।
वरारोहा भृगुसुता लोकमाताऽमृतोद्भवा ॥ ८

सिन्धुजा शार्‍ङ्गिणी सीता मुकुन्दमहिषीन्दिरा ।
विरिञ्चिजननी धात्री शाश्वता देवपूजिता ॥ ९

दुग्धा वैरोचनी गौरी माधव्यच्युतवल्लभा ।
नारायणी राज्यलक्ष्मीः मोहिनी सुरसुन्दरी ॥ १०

सुरेशसेव्या सावित्री सम्पूर्णायुष्करी सती ।
सर्वदुःखहरारोग्यकारिणी सत्कलत्रिका ॥ ११

सम्पत्करी जयित्री च सत्सन्तानप्रदेष्टदा ।
विष्णुवक्षःस्थलावासा वाराही वारणार्चिता ॥ १२

धर्मज्ञा सत्यसङ्कल्पा सच्चिदानन्दविग्रहा ।
धर्मदा धनदा सर्वकामदा मोक्षदायिनी ॥ १३

सर्वशत्रुक्षयकरी सर्वाभीष्टफलप्रदा ॥ १४

इति श्रीलक्ष्मी अष्टोत्तरशतनामस्तोत्रम् ।


इतर श्री लक्ष्मी स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments