Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
महालक्ष्मि भद्रे परव्योमवासि-
-न्यनन्ते सुषुम्नाह्वये सूरिजुष्टे ।
जये सूरितुष्टे शरण्ये सुकीर्ते
प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ १ ॥
सति स्वस्ति ते देवि गायत्रि गौरि
ध्रुवे कामधेनो सुराधीश वन्द्ये ।
सुनीते सुपूर्णेन्दुशीते कुमारि
प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ २ ॥
सदा सिद्धगन्धर्वयक्षेशविद्या-
-धरैः स्तूयमाने रमे रामरामे ।
प्रशस्ते समस्तामरी सेव्यमाने
प्रसादं प्रपन्ने मयि त्वं कुरुष्व ॥ ३ ॥
दुरितौघनिवारणे प्रवीणे
कमले भासुरभागधेय लभ्ये ।
प्रणवप्रतिपाद्यवस्तुरूपे
स्फुरणाख्ये हरिवल्लभे नमस्ते ॥ ४ ॥
सिद्धे साध्ये मन्त्रमूर्ते वरेण्ये
गुप्ते दृप्ते नित्य मुद्गीथविद्ये ।
व्यक्ते विद्वद्भाविते भावनाख्ये
भद्रे भद्रं देहि मे संश्रिताय ॥ ५ ॥
सर्वाधारे सद्गतेऽध्यात्मविद्ये
भाविन्यार्ते निर्वृतेऽध्यात्मवल्लि ।
विश्वाध्यक्षे मङ्गलावासभूमे
भद्रे भद्रं देहि मे संश्रिताय ॥ ६ ॥
अमोघसेवे निजसद्गुणौघे
विदीपितानुश्रवमूर्थभागे ।
अहेतुमीमांस्य महानुभावे
विलोकने मां विषयी कुरुष्व ॥ ७ ॥
उमाशचीकीर्तिसरस्वती धी-
-स्वाहादिनानाविधशक्तिभेदे ।
अशेषलोकाभरणस्वरूपे
विलोकने मां विषयी कुरुष्व ॥ ८ ॥
इत्यहिर्बुध्न्यसंहितायां लक्ष्म्यष्टकम् ॥
इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.