Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं हनुमते नमः ।
ओं अञ्जनापुत्राय नमः ।
ओं वायुसूनवे नमः ।
ओं महाबलाय नमः ।
ओं रामदूताय नमः ।
ओं हरिश्रेष्ठाय नमः ।
ओं सूरिणे नमः ।
ओं केसरिनन्दनाय नमः ।
ओं सूर्यश्रेष्ठाय नमः । ९
ओं महाकायाय नमः ।
ओं वज्रिणे नमः ।
ओं वज्रप्रहारवते नमः ।
ओं महासत्त्वाय नमः ।
ओं महारूपाय नमः ।
ओं ब्रह्मण्याय नमः ।
ओं ब्राह्मणप्रियाय नमः ।
ओं मुख्यप्राणाय नमः ।
ओं महाभीमाय नमः । १८
ओं पूर्णप्रज्ञाय नमः ।
ओं महागुरवे नमः ।
ओं ब्रह्मचारिणे नमः ।
ओं वृक्षधराय नमः ।
ओं पुण्याय नमः ।
ओं श्रीरामकिङ्कराय नमः ।
ओं सीताशोकविनाशिने नमः ।
ओं सिंहिकाप्राणनाशकाय नमः ।
ओं मैनाकगर्वभङ्गाय नमः । २७
ओं छायाग्रहनिवारकाय नमः ।
ओं लङ्कामोक्षप्रदाय नमः ।
ओं देवाय नमः ।
ओं सीतामार्गणतत्पराय नमः ।
ओं रामाङ्गुलिप्रदात्रे नमः ।
ओं सीताहर्षविवर्धनाय नमः ।
ओं महारूपधराय नमः ।
ओं दिव्याय नमः ।
ओं अशोकवननाशकाय नमः । ३६
ओं मन्त्रिपुत्रहराय नमः ।
ओं वीराय नमः ।
ओं पञ्चसेनाग्रमर्दनाय नमः ।
ओं दशकण्ठसुतघ्नाय नमः ।
ओं ब्रह्मास्त्रवशगाय नमः ।
ओं अव्ययाय नमः ।
ओं दशास्यसल्लापपराय नमः ।
ओं लङ्कापुरविदाहकाय नमः ।
ओं तीर्णाब्धये नमः । ४५
ओं कपिराजाय नमः ।
ओं कपियूथप्ररञ्जकाय नमः ।
ओं चूडामणिप्रदात्रे नमः ।
ओं श्रीवश्याय नमः ।
ओं प्रियदर्शकाय नमः ।
ओं कौपीनकुण्डलधराय नमः ।
ओं कनकाङ्गदभूषणाय नमः ।
ओं सर्वशास्त्रसुसम्पन्नाय नमः ।
ओं सर्वज्ञाय नमः । ५४
ओं ज्ञानदोत्तमाय नमः ।
ओं मुख्यप्राणाय नमः ।
ओं महावेगाय नमः ।
ओं शब्दशास्त्रविशारदाय नमः ।
ओं बुद्धिमते नमः ।
ओं सर्वलोकेशाय नमः ।
ओं सुरेशाय नमः ।
ओं लोकरञ्जकाय नमः ।
ओं लोकनाथाय नमः । ६३
ओं महादर्पाय नमः ।
ओं सर्वभूतभयापहाय नमः ।
ओं रामवाहनरूपाय नमः ।
ओं सञ्जीवाचलभेदकाय नमः ।
ओं कपीनां प्राणदात्रे नमः ।
ओं लक्ष्मणप्राणरक्षकाय नमः ।
ओं रामपादसमीपस्थाय नमः ।
ओं लोहितास्याय नमः ।
ओं महाहनवे नमः । ७२
ओं रामसन्देशकर्त्रे नमः ।
ओं भरतानन्दवर्धनाय नमः ।
ओं रामाभिषेकलोलाय नमः ।
ओं रामकार्यधुरन्धराय नमः ।
ओं कुन्तीगर्भसमुत्पन्नाय नमः ।
ओं भीमाय नमः ।
ओं भीमपराक्रमाय नमः ।
ओं लाक्षागृहाद्विनिर्मुक्ताय नमः ।
ओं हिडिम्बासुरमर्दनाय नमः । ८१
ओं धर्मानुजाय नमः ।
ओं पाण्डुपुत्राय नमः ।
ओं धनञ्जयसहायवते नमः ।
ओं बलासुरवधोद्युक्ताय नमः ।
ओं तद्ग्रामपरिरक्षकाय नमः ।
ओं नित्यं भिक्षाहाररताय नमः ।
ओं कुलालगृहमध्यगाय नमः ।
ओं पाञ्चाल्युद्वाहसञ्जातसम्मोदाय नमः ।
ओं बहुकान्तिमते नमः । ९०
ओं विराटनगरे गूढचराय नमः ।
ओं कीचकमर्दनाय नमः ।
ओं दुर्योधननिहन्त्रे नमः ।
ओं जरासन्धविमर्दनाय नमः ।
ओं सौगन्धिकापहर्त्रे नमः ।
ओं द्रौपदीप्राणवल्लभाय नमः ।
ओं पूर्णबोधाय नमः ।
ओं व्यासशिष्याय नमः ।
ओं यतिरूपाय नमः । ९९
ओं महामतये नमः ।
ओं दुर्वादिगजसिंहस्य तर्कशास्त्रस्य खण्डनाय नमः ।
ओं बौद्धागमविभेत्त्रे नमः ।
ओं साङ्ख्यशास्त्रस्य दूषकाय नमः ।
ओं द्वैतशास्त्रप्रणेत्रे नमः ।
ओं वेदव्यासमतानुगाय नमः ।
ओं पूर्णानन्दाय नमः ।
ओं पूर्णसत्वाय नमः ।
ओं पूर्णवैराग्यसागराय नमः । १०८
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.