Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मोहतमो मम नष्टं त्वद्वचनान्नहि कष्टम् ।
शिष्टमिदं मयि हृष्टं हृत्परमात्मनि तुष्टम् ॥ १ ॥
ज्ञानरविर्हृदि भातः स्वावरणाख्यतमोऽतः ।
क्वापि गतं भवदीक्षासौ खलु का मम दीक्षा ॥ २ ॥
क्लेशरुजां हरणेन त्वच्चरणस्मरणेन ।
अस्मि कृतार्थ इहेश श्रीश परेश महेश ॥ ३ ॥
प्रेमदुघं तव पादं को न भजेदविवादम् ।
दैववशाद्धृदि मेयं दर्शितवानसि मे यम् ॥ ४ ॥
चित्रमिदं सदमेयः सोऽप्यभवद्धृदि मेयः ।
देवसुरर्षिसुगेयः सोऽद्य कथं मम हेयः ॥ ५ ॥
आश्रिततापहरं तं पातकदैन्यहरन्तम् ।
नौमि शिवं भगवन्तं पादमहं तव सन्तम् ॥ ६ ॥
यत्र जगद्भ्रम एषः कल्पित एव सशेषः ।
भ्रान्तिलयेऽद्वय एवावेदि मयाद्य स एव ॥ ७ ॥
शान्तिपदं तव पादं नौमि सुसेव्यमखेदम् ।
स्वार्थदमाद्यमनन्तं हापितकामधनं तम् ॥ ८ ॥
देवो भावो राद्धः सिद्धः सत्यो नित्यो बुद्धः शुद्धः ।
सर्वोऽपूर्वो हर्ता कर्ताऽभिन्नस्त्वं नः पाता माता ॥ ९ ॥
इति श्रीमद्दत्तपुराणे चतुर्थाष्टके तृतीयोऽध्याये कार्तवीर्यार्जुन कृत श्री दत्तात्रेय स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.